________________
पमागण
सङ्गतम् । यतो यदि लोकव्यवहारसमाश्रयणेन प्रामाण्यामामाण्ये व्यवस्थाप्येते तायामात्मामाण्यमपि पर तो व्यवस्थापनीयम्। तथाहि लोको यथा मिथ्याज्ञानं दोपयचक्षुरादिप्रभयमभिधाति तथा सम्यज्ञानमपि गुणवचचुरादिसमुत्यमिति तदभिप्रायादप्रामाण्यवत्प्रामाण्यमप्युत्पत्ती परतः कथं न स्यात्। तथाहि तिमिराऽ-दिदोषावष्टव्यचष्को विशिष्ठौषधोपयोगाबासाशिनैर्म्यल्पगुणः केनचित्सुहृदा कीदृक्षे भवतो लोचने वर्त्तते इति पृष्टः सन् प्राऽऽद्दप्राक सदोषे अभूतामिदानीं समासादितगुणे संजाते इति । न व नैर्मल्यं दोषाभावमेव लोको व्यपदिशतीति शक्यमभिधातुम्, तिमिराऽऽदेरपि गुणाभावरूपत्वव्यपदेशप्राप्तेः। तथा चाप्रामाण्यमपि प्रामाण्यवत्स्वतः स्यात् । यदप्यभ्यधावि, "न च तृतीयं कार्यमस्ति" इति। तदप्यसम्प तृतीयकार्याभावेापे पूर्वोकन्यायेन प्रामाएखस्योत्पत्ती परतः सिद्धत्वात् । पच्च" अपि याऽर्थतथाभावप्रकाशनलक्षणं प्रामाण्यम्" इत्यादि, “विश्वमेकं स्यादिति वचः परिप्लवेत" इति पर्यवसानमभिहितम् । तदपि श्रविदितपराभिप्रायेण । यतो न परस्योभयमभ्युपगमी विज्ञानस्य चक्षुरादिसामग्रीत उत्पत्तावप्यर्थतथाभावप्रकाश नलक्षणस्य प्रामाण्यम्य नैर्मस्वाऽऽदिसामभ्यन्तरात्यधादुत्पत्तिः, किन्तु गुणवचचुरादिसामप्रीत उपजायमानं विज्ञानमागृहीतप्रामाण्यस्वरूपमेवोपजायते इति ज्ञानवत्तदम्पतिरिक्रस्वभावं प्रामात्यमपि परत इति गुणयच्चचुरादिसामध्यपेत्यादुत्पत्ती प्रामा रूपस्यानपेक्षत्वलक्षण स्वभावहेतुरसिद्धो ऽनये त्वस्वरूप इति
33
तस्मायत एवं गुणविकलसामग्रीलक्षणाद् " इत्याधयुक्तमभिहितम्। "अर्थतथात्यपरिच्छेदरूपा च शक्ति प्रा. माण्यं शक्यश्च सर्वभावानां स्वत एव भवन्ति” इत्यादि यद विधानम् । तदप्यसमीचीनम् । एवमभिधाने यथावस्थिता परिरण्यमामापरूपाया असत्याः केनचित्कमशक्लेस्तदपि स्वतः स्यात् । यदपि एतच्च नैव सत्कार्यप्रदर्शनसमाश्रयणादभिधीयते इत्यादि तदपेक्षा न विद्यते " इति पर्यन्तमभिहितम् । तदपि प्रलापमात्रम् । यतोऽनेन न्यायेनाप्रामाण्यमपि प्रामाण्यवत् स्वत एव स्यात् । तदपि हि विपरीतार्थपरिच्छेदशति न तिमि रादिदोषसङ्गतिमत्सु खीचनादिषु अस्तीति पपि पक्षा नरूपतामात्मन्यसतीमाविर्भावयन्तीन्द्रियाऽऽदयो न पुनर्यधावस्थितार्यपरिच्छेदशक्रिमिति न किञ्चिनिमित्तमुत्पश्यामः । कुतश्चैतदैश्वर्य शक्तिभिः प्राप्तम्, यत इमाः स्वत एवोदयं प्रत्यासादितमाहात्म्या न पुनस्तदाधाराभिमता भावविशेषा इति । न च तास्तेभ्यः प्राप्तव्यतिरेकाः । यतः स्वाऽऽधाराभिमतभावकारणेभ्यो भावस्योत्पत्तावपि न तेभ्य योत्पत्तिमनुभवेयुः व्यतिरेके स्वाधयैस्ततोऽभवन्त्यो न संबन्धमाप्नुयुः । भिन्नानां कार्यकारणभावव्यतिरेकेणापरस्य संबन्धस्याभावादाश्रयाऽऽथयिसंबन्धस्या पिजन्यजनकभावभावेऽतिप्रसङ्गतो निषेत्स्यमानत्वात् । धर्मत्याच्क्राधय इत्यव्ययुक्तम् । असति पारतन्त्र्ये, परमार्थतस्तद्योगात् । पारतन्त्र्यमपि न सतः सर्वनिराशम् सत्यात् । अतोऽपि व्योमकुसुमस्येव न तवादेव । श्रनिमित्ताश्चेमा न देशकालद्रव्यनियमं प्रतिपद्येरन् । तद्धि किञ्चित् क्वचिदुपलीयेत, न वा । यद्यत्र कथञ्चिदायचमनायचं वा । सर्वत्र
66
Jain Education International
66
(४५६) अभिधान राजेन्द्रः ।
66
पमाण
प्रतिबन्धविवेकिन्पञ्चेच्छक्रयो नेमाः कस्यचित्कदाचिद्विरमे युरिति प्रतिनियतक्रियोगिता भावानां प्रमाणप्रमिता न स्वात् व्यतिरेकाव्यतिरेकपक्षस्तु शक्तीनां विरोधानवस्वोभ यपक्षोक्तदोषाऽऽदिपरिहाराद् विनाऽनुद्धोष्यः । अनुभयपक्षस्तु न पुक्तः । परस्परपरिहारस्थितरूपाणामेकनिषेधस्यापरव धाननान्तरीयकत्वात् । न च विहितस्य पुनस्तस्यैव निषेधः । विधिप्रतिषेधयोरेकत्र विरोधात् । ये त्वाहुः - उत्तरकालभाविनः संवादप्रत्ययान जन्म प्रतिपद्यते शक्तिलक्षणं प्रामा एयमिति स्वत उच्यते, न पुनविज्ञानकारणानपजायत इति ते अपि न सम्पण प्रचक्षते । सिद्धसाध्यनादोषात् । श्रप्रामाण्यमपि चैवं स्वतः स्यात्, न हि तदप्युत्पन्ने शाने विसंवादप्रत्ययादुत्तरकालभाविनः तषोत्पद्यत इति क स्यचिदभ्युपगमः । यदा च गुणवत्कारणजन्यता प्रामाण्यस्य शक्तिरूपस्य प्राक्तनन्यायादपस्थिता तदा कथमत्सर्गिकत्वम् । तस्य दुष्टकारण प्रभवेषु मिथ्याप्रत्ययेष्वभावात् । पर स्परव्यवच्छेदरूपाणामेकत्रासम्भवात् । तस्माद् गुणेभ्यो दो
पाणामभावस्तदभावादप्रामाण्यवासावेनोत्सर्वोऽनपोदित एवा इति वचः परिफल्गुमायम् । इतश्चैतद्वचोऽयुक्तम् विपर्ययेणाप्यस्योद्घोषयितुं शक्यत्वात् । तथाहि -दोबेभ्यो गुणानामभावस्तदभावात्प्रामाण्यद्वयासच्वेनाप्रामायमत्सर्गिकमास्त इति ब्रुवतो न वक्त्रं वक्रीभवति । कि च-गुणेभ्यो दोषाणामभाव इति न तुच्छुरूपी दोषाभावो गुणव्यापारनिष्पाद्यः तत्र व्यतिरिक्राव्यतिरिक्रविकल्पा रेल कारकव्यापारस्यासंभवात् भवद्भिरनभ्युपगमाथ। तुच्छाभावस्याभ्युपगमे वा - "भावान्तरविनिर्मुक्तो, भावो ऽत्रानुलम्भवत् । श्रभावः सम्मतस्तस्य, हेतोः किं न समुद्भवः ॥ १॥" इति वचो न शोभेत । तस्मात्पर्युदासवृत्त्या प्रतियोगिगुगामक एक दोषाभावोऽभिप्रेतस्तथ गुणेभ्यो दोषाभाव इति ब्रुवता गुणेभ्यो गुणा इत्युक्तं भवति । न च गुणेभ्यो गुणाः कारणानामात्मभूता उपजायन्त इति । स्वात्मनि क्रि याविरोधात् स्वकारणेभ्यो गुणोत्पत्तिसद्भावाच्च तदभावादप्रामाण्यद्वया सत्वमपि प्रामाण्यमभिधीयते । ततश्च गुणेभ्यः प्रामाण्यमुत्पद्यत इति श्रभ्युपगमात् परतः प्रामाण्यमुत्पद्यत इति प्राप्तम् तता स्वार्थावबोधरूपमामारया अमला चेत् कारणापेक्षा, काम्या स्वकार्ये प्रवृत्तिर्या स्वयमेव स्यात् । तेनायुक्तमुक्तम्-"] सन्धात्मनां खकार्येषु प्रवृत्तिः स्वयमेव तु । ” इति । घटस्य जलोद्वहनव्यापारात्पूर्व रूपान्तरेण स्वतोरुत्पत्तेर्युक्तं मृदादिकारणनिरपेक्षस्य स्वकार्ये प्रवृत्तिरित्यतो विसमुदाहरणम् । उत्पत्यनन्तरमेव च विज्ञानस्य नाशोपगमात्कुतो लग्धाऽऽत्मनः प्रवृत्तिः स्वयमेव तदुक्तम्
66
न हि तत्क्षणमप्यास्ते, जायते वाऽप्रमाऽऽत्मकम् । येनार्थग्रहणे पश्चाद्, व्याप्रियेतेन्द्रियाऽऽदिवत् ॥ १ ॥ तेन जन्मैव विषये, बुद्धेर्व्यापार उच्यते । तदेव च प्रमारूपं तदती करणं व धीः ॥ २ ॥ " इति । त साखन्मव्यतिरेकेण बुद्धेर्व्यापाराभावात्तत्र च ज्ञानानां सगुणेषु कारणेष्यपेणावचनात्कृतः खातन्त्र्येण प्रवृत्तिरिति किं तज्ज्ञानस्य कार्य ?, यत्र लब्धाऽऽत्मनः प्रवृत्तिः स्वयमेवेत्युच्यते । स्वार्थपरिच्छेदथे । यत्यात् तस्याऽऽत्मानमेव करोतीत्युक्तं स्यात् । तच्चायुक्तम् । प्रमाणमेतदित्यनन्तरं निश्चयक्षेत्र भ्रान्तिकारसापेन
For Private & Personal Use Only
www.jainelibrary.org