________________
पमाण
( ४५८ ) अनिधानराजेन्द्रः ।
रायव्यवस्थापकत्वप्रसङ्गात् । तथा किं तत्समानकालमर्थकयाज्ञानं पूर्वज्ञानप्रामाण्यनिश्चायकमाहोस्विद्भिन्नकालम् ? । यदि समानकाल, किं साधन निर्मासिज्ञानमादि उत सभाही ति पुनरपि विकल्पइयम् ? यदि तद्मादि तदसत् । ज्ञानातरस्य चारादिमानेष्वप्रतिभासनात् प्रतिनियतरूपा55दिविषयत्वेन चक्षुरादिज्ञानानामभ्युपगमात् । अथ तदमाहि न तर्हि तज्ज्ञानप्रामाण्यनिश्चायकम् । तदग्रहे तद्वतधर्माणामप्यग्रहात् । अथ भिन्नकालम् । तदप्ययुक्तम् । पूर्वज्ञानस्य क्षणिकत्वेन नाशादुतरफालभाविविज्ञानेऽप्रतिभासनात् । भासने वोत्तरविज्ञानस्यावद्विषयत्वेनाप्रामाण्यप्रसक्तिस्तद्प्राइकत्वेन न तत्प्रामाएपनिश्चायकत्वम् । तदग्राहकं तु भिकालं सुतरां न तनिश्चायकमिति न भिन्नकालमप्येकसन्तानजं मिश्रजातीयं प्रामाण्यनिश्चायकमिति न संचादापेक्षः पूर्वप्रमाणप्रामाण्यनिश्चयः । तेन शप्तावपि "ये यद्भावं प्रत्यनपेक्षा " इति प्रयोग हेतोर्मासिद्धिव्याप्तिस्तु सा व्यविपक्षातयितत्वव्यापकात्सापेक्षत्वाभिवर्तमानमनपेक्षत्वं तनियतत्वेन व्याप्यते इति प्रमाणसिद्धैव । यतश्च न पूर्वोक्तेन प्रकारेण परतः प्रामाण्यनिश्चयः संभवति, ततो "ये संदेहविपर्ययविषयीकृताऽऽत्मताचाः" इति प्रयोगे व्या प्यसिद्धि हेतोधासिद्धता सर्वप्राणभृतां प्रामाएपसंदे विपर्ययाभावात् । तथा हि-ज्ञाने समुत्पन्ने सर्वेषामयमर्थ इति निश्चयो भवति । न च प्रामाण्यस्य संदेदे विपर्यये वा खत्येष युक्तः तदुक्रम्" प्रामाण्यग्रहणात्पूर्व स्वरूपेणेव संस्थितम्। निरपेक्षं स्वकायें " इति स्वार्थनिहि प्रमाणकार्य न च तत्र प्रमाणान्तरमपेक्षते गम्यते । न चैतत्संशयविपर्ययविषयत्वे सम्भवतीति प्रमाणाप्रमाणयोरुत्पत्ती तुल्यं रूपमिति न संवादविवादा बन्तरेण तयोः प्रामाण्याप्रामाण्ययोर्निश्चयः । तदसत् । श्रप्रमाणे तदुत्तरकालमवश्यंभाविनौ बाधककारणक्षेत्रप्रत्ययौ, तेन तत्राप्रामाण्यनिश्चयः । प्रमाणे तु तयोरभावः कुतोऽप्रामाण्याऽऽशङ्का । श्रथ तत्तुल्यरूपे तयोर्दर्शनात्तत्राऽपि तदाशका । साऽपि न युक्ता । त्रिचतुरज्ञानापेक्षामात्रतस्तत्र तस्या निवृत्तेः । न च तदपेक्षातः स्वतः प्रामाण्यव्याइतिरनवस्था स्पाशीयम्। संवादकशानस्यामा माल्याऽऽशङ्काव्यवच्छे एव व्यापारादपरशानानपेक्षणाच्च । तथा हि-अत्याधके ज्ञाने पर बाध्यमानप्रत्यय साधर्म्यादिप्रामाण्याऽऽशङ्का तस्यां सत्यां तृतीयज्ञानापेक्षा, तश्चोत्पन्नं यदि प्रथमज्ञानसंवादि, तदा तेन न प्रथमज्ञानप्रामाण्यनिश्चयः क्रियते, किं तु द्वितीयज्ञानेन यत्तस्याप्रामाण्यमाशङ्कितं तदेव तेनापाक्रियते; प्रथमस्य तु स्वत एव प्रामाण्यभिति एवं तृतीयेऽपि कथञ्चित् संशवोत्पती चतुर्थज्ञानापेक्षायामयमेव न्यायः । तदुक्तन्-" विरान जन्मनो नाधिका मतिः। प्रा
1
त्र,
र्थ्यते तावतैवैकं, स्वतः प्रामाण्यमश्नुते ॥ १ ॥ " इति । यत्र च दुष्टं कारणं यत्र च बाधकप्रत्ययः स एव मिथ्याप्रत्यय इत्यस्याप्ययमेव विषय चतुर्थज्ञानापेक्षा त्यापेक्षाऽभ्यु पगमवादत उक्का, न तु तदपेक्षाऽपि भावतो विद्यते । श्रथ तृतीयशानं द्वितीयज्ञानसंवादि, तदा प्रथमस्याप्रामापनि
Jain Education International
--
अथ
यः स तु ततोऽभ्युपगम्यत एव किं तु द्वितीयस्य यदप्रामाण्यमाशङ्कितं तत्तेनापाक्रियते, न पुनस्तस्य द्वितीयप्रामानिश्चायकत्वे व्यापारः । यत्र त्वभ्यस्ते विषये ऽर्थ तथात्व
पमाण
शङ्का नोपजायते तत्र बलादुत्पाद्यमाना शङ्का तत्कर्तुरनर्थकारिणीत्यादितं वार्तिकहता धारादि यो मोहादजातमपि बाधकम् । स सर्वव्यवहारेषु संशयाऽऽत्मा यं व्रजेत् ॥ १ ॥ " इति । न चैतदभिशापमात्रम् । यतो ऽशङ्कनीयेsपि विषयेऽभिशङ्किनां सर्वत्रार्थानर्थप्राप्तिपरिहारार्थिनामिष्टानिष्ट्रप्राप्तिपरिहार समर्थप्रवृत्यादिव्यवहारासंभवान्न्याय-प्राप्त एव क्षयः । स्वोत्प्रेक्षितनिमित्तनिबन्धनाया आशङ्का या सर्वत्र भावात् प्रेरणाजनिता तु बुद्धिरत्नदो परहितात्प्रेरणाक्षणाच्यदादुपजायमाना लिङ्गो
बुद्धियत् प्रमाणं सर्वत्र स्वतः तदुक्रम्- "खोदनाजनिता · जि. प्रमार्जितैः। कारये जेम्यमानत्यासो शाक्षबुद्धिवत् ॥ १ ॥ " इति । तस्मात्स्वतः प्रामाण्यम्, अप्रामाण्यं परत इति व्यवस्थितम् । अतः सर्वप्रमाणानां स्वतः सिद्धत्वाद्युक्त स्वतः सिद्धं शासनं नातः प्रकरणात्मामायेन प्रतिष्ठाप्यम् ।
इदं त्वयुक्तम्- जिनानामिति । जिनानामसत्त्वेन शासनस्य तत्कृतत्वानुपपत्तेः । उपपत्तावपि परतः प्रामाण्यस्य निषिइत्वादिति । अत्र प्रतिविधीयते यत्तावदुक्कस्, अर्थतथाभावक ज्ञातृव्यापारः प्रमाणम्। तदयुक्तम् पराभ्युपगतज्ञातृव्यापारस्य प्रमाणत्वेन निषेत्स्यमानत्वात् । यदप्यन्यदभ्यधापि तस्य यथार्थप्रकाशकत्वं प्रामायं तथो त्पत्तौ स्वतः | विज्ञानकारणचक्षुरादिव्यतिरिक्तगुणानपेक्षत्वात् । तत्र प्रामाण्यस्योत्पत्तिरविद्यमानस्याऽऽत्मलाभः । सा
तुका देशकालस्वभावनियमो न स्यादित्यन्यत्र प्रतिपादितम् । कि च गुरारादिसद्भावे सति यथास्थि तार्थप्रतिपत्तिदेश तदभावेन तितका व्यवस्था प्यते अन्वयव्यतिरेकनिबन्धनत्वादन्यत्रापि हेतुफलभावस्य । अन्यथा दोषवष्य तुरा द्यन्वयव्यतिरेकानुविधायिनी मिथ्याप्रतिपत्तिरपि स्वतः स्यात् । तथाऽभ्युपगमे "वस्तुत्वाद् द्विविधस्यात्र, सम्भवो दुष्टकरणाद् । ” इति वचो व्याहतमनुषज्येत । पपि, त्यातिगुणसद्भावे प्रत्यक्षात्रवृतेः तत्पूर्वकानुमानस्यापि तग्राहकत्वेनाव्यापारात् चक्षुरादिगतगुणानामसत्वात्सदन्वयव्यतिरेकानुविधायित्वं प्रामाण्यस्योत्पत्तावयुक्तम्, ” इत्युक्तम् । तदप्यसंगतम् । श्रप्रामाण्योत्पत्तावप्यस्य दोषस्य समानत्वात् । तथा हि श्रतीन्द्रियलोचनाऽऽयाश्रिता दोषाः किं प्रत्यक्षेण प्रतीयन्ते तानुमानेन ? न तावत्प्रत्यक्षेण इन्द्रियाऽऽदीनामतीन्द्रियत्वेन सद्गतदोषाणामप्यद्रयत्वेन तेषु प्रत्यक्षस्याप्रवृत्तेः । नाप्यनुमानेन । अनुमानस्य गृहीतप्रतिबद्धलिङ्गप्रभवत्वाभ्युपगमात् । लितिबन्धग्राहकस्य च प्रत्यक्षस्यानुमानस्य चाऽत्र विषये ऽसम्भवात् प्रमाणान्तरस्य चात्रान्तर्भूतस्यासवेन प्रतिपादयिष्यमाणत्वाद्, इत्यादि सर्वमप्रामाश्योत्पत्तिकारणभूतेषु लोचनाऽषु दोषेयपि समानमिति तेषामप्यसत्त्वात्तदन्वयव्यतिरेकानुविधानस्यासिद्धत्वादप्रामाण्यमप्युत्पत्तौ स्वतः स्यात् । यदपि - " श्रथ काये यथाच पलध्यात्मकेन तेषामचिगमः" इत्यादि। "तो न लोकः प्रायशो विपर्ययज्ञानादुत्पादकं कारणमात्रमनुम नोति, किं तु सम्यग्ज्ञानादू, इत्यन्तमभ्यधायि । तदप्य* सिद्धं सिद्धत्थायं, ठाणमणोवमहं उनगयाणं । कुसमयविसासणं सासणं जिणाणं भवजिणाणं ॥ १ ॥ इतिगाथाया व्याख्येयम् ।
4
For Private & Personal Use Only
66
www.jainelibrary.org