________________
पमाण
खोप युक्त इतरेतराम्रो तथा हिला यातयामापरिष्द स्वासविनयाभावसिद्धिरिति परिस्फुटमितरेतरा55श्रयत्वम् । तन्न कारणगुणापेक्षा प्रामाण्यज्ञप्तिः । अथ संवादापेक्षः प्रामाख्यविनिश्चयः। सोऽपि न युक्तः यतः संवादक ज्ञानं किं समानजातीयमभ्युपगम्यते, आहोस्विद्भि जातीयमिति पुनरपि विकल्पद्वयम् । नत्र यदि समानजातीयं संवादकमभ्युपगम्यते, तदाऽत्रापि वन्यम् । कि मेकसन्तानप्रभवं भिन्नसन्तानप्रभवं वा १ । यदि भिन्नसन्तानप्रभयं समानजातीयं ज्ञानान्तरं संवादकमित्यभ्युपगमः । श्रयमप्यनुपपन्नः, श्रतिप्रसङ्गात् । श्रतिप्रसङ्गश्च देवदत्तघटविज्ञानं प्रति यघटान्तरविज्ञानस्यापि संवा दकत्वप्रसक्तेः । अथ समानसन्तानप्रभवं समानजातीयं शानान्तरं संवादकमभ्युपगम्यते, तदाऽत्रापि चक्रव्यम्-कि तत् पूर्वप्रमाणाभिमतविज्ञानगृहीतार्थविषयम्, उत भिन्नविपयमिति । तत्र यथेकार्थविषयमिति पक्षः । सोऽनुपपन्नः । एकार्थविषयत्वे संवाद्यसंवादकयोरविशेषात् । तथा हि-एकविषयत्वे सति यथा प्रानमुत्तरकालभाविनी विज्ञानस्यैकसन्तानप्रभवस्य समानजातीयस्य न संवादकम्, तथोत्तकालभाव्यपि न स्यात् । किं च तदुत्तरकालभावि समानजातीयमेकविषयं कुतः प्रमाणमेव सिद्धं येन प्रथमस्य प्रामाएवं निधापयति । तदुत्तरकालमाविनोऽन्यस्मात्तथाविधादेवेति चेत्, तर्हि तस्याप्यन्यस्मात्तथाविधादेवेत्यनवस्था । श्रथोत्तरकालभाविनस्तथाविधस्य प्रथमप्रमाणाप्रामाण्यनिश्चय, वहिं प्रथमस्योत्तरकालभाविनः प्रमाणान्तन्निश्चयः, उत्तरकालभाविनोप प्रथमप्रमाणादिति तदे वेतरेतराश्रयत्वम् । अथ प्रथमोत्तरयोरेकविषयत्वसमानजातीयत्वैक सन्तानत्वाविशेषेऽप्यस्त्यन्यो विशेषः, यतो विशेषादुत्तरं प्रथमस्य प्रामाण्यं निश्चाययति, न पुनः प्रथममुत्तरस्य । स च विशेष उत्तरस्य कारणशुद्धिपरिज्ञानानन्तरभावित्वम् । ननु कारणशुद्धिपरिज्ञानमर्थक्रियापरिज्ञानमन्त रेण न सम्भवति, तत्र च चक्रकदोषः प्राक् प्रतिपादित इति नार्थक्रियाज्ञानसंभवः । संभवे वा तत एव प्रामाण्यनिश्चयस्य संज्ञातत्वात् व्यर्थमुचरकालभाविनः कारणशुद्धिज्ञानविशेषसमन्वितस्य पूर्वप्रामास्थाचगमहेतुत्वकल्प नम् । तन समानजातीयमेक सन्तानप्रभवमेकार्थमन्तरज्ञान पूर्वज्ञानप्रामाण्यनिश्चायकम् । श्रथ भिन्नार्थे तत् ज्ञानं पूर्वज्ञानप्रामाण्यनिश्चायकम् । तदप्ययुक्रम्। एवं सति शुक्रिका यां रजतज्ञानस्य तथाभूतं शुक्रिकाशानं प्रामाण्यनियाय स्यात् । तन्न समानजातीयमुत्तरशानं पूर्वज्ञानस्य प्रामाण्यनिश्चायकम् । श्रथ भिषजातीयं प्रामाण्यनिश्चायकमिति पक्षः । तत्रापि वक्तव्यम् । किमर्थक्रियाज्ञानमुतान्यत् ? । तत्रा' म्यदिति न चक्रव्यम् घटशानस्यापि पटज्ञानप्रामापनिआापकत्वप्रसङ्गात् । अथार्थक्रियाज्ञानं संवादकमित्यभ्युपग
अयमपि न युक्तः अर्थक्रियाज्ञानस्यैव प्रामाण्पनिश्ववाभा से प्रवृष्याद्यभावत अक्रदोषेणासंभवात् । अथप्रामाण्यनिध याभावेऽपि संशयादपि प्रवृत्तिसंभवान्नार्थक्रियाज्ञानस्यासम्भवः तर्हि प्रामाण्यनिश्चयो व्यर्थः । तथाहि प्रामाएयनिश्वयमन्तरेण प्रवृतो विसंवादभाक् मा भूवमित्यर्थक्रियार्थी प्रामाण्यनिश्चयमन्वेषते सा च प्रवृत्ति
१९५
Jain Education International
( ४५७) अभिधानराजेन्यः ।
9
स्वनिधयमन्तरेणापि संजातेति व्यर्थः प्रामाण्यनिश्वयप्रवासः किं चयंक्रियाज्ञानस्यापि प्रामाण्यनिश्चायकत्वेनाभ्युपगम्यमानस्य कुतः प्रामापनिश्चयः । तदयार्थकियाशा नादिति वेत्, अनवस्था पूर्वप्रमाणादिति चेदन्योन्याश्रयदोषः प्राक् प्रदर्शितोऽत्रापि । श्रथार्थक्रियाज्ञानस्य स्वत एव प्रामाण्यनिश्चयः । प्रथमस्य तथाभावे प्रद्वेषः किंनिबन्धनः ।। तदुक्तम्
-
पमाच
'यथैव प्रथमं ज्ञानं तत्संवादमपेक्षते । संवादेनापि संवादः पुनग्यस्तथैव हि ॥ १ ॥ कस्यचित्तु यदीष्येत, स्वत एव प्रमाणता । प्रथमस्य तथाभावे, प्रद्वेषः केन हेतुना ? ॥ २ ॥ संवादस्याऽथ पूर्वेण, संचादित्यात्माता। श्रन्योऽन्याऽऽश्रयभावेन, न प्रामाण्यं प्रकल्पते ॥ ३ ॥ " इति । अथापि स्यादर्थक्रियाशानमर्थाभावे न इमिति न तत्खा माण्यनिश्चयेऽन्यापेक्षं, साधनज्ञानं त्वर्थाभावेऽपि दृष्टमिति तमामाण्यनिश्चये ऽर्थविज्ञानापेक्षमिति । तदप्यसङ्गतम् अर्थक्रियाज्ञानस्याप्यर्थमन्तरेण स्वप्नदशायां दर्शनात्, न च स्वजाग्रद्दशाऽवस्थायाः कश्विद्विशेषः प्रतिपादयितुं शक्यः । अथार्थक्रियाज्ञानं फलावात्रिरूपत्वान्न प्रामाण्यनिवेश्यापेक्षं साधनविनिर्मासि पुनर्मानं नार्थक्रिया वासरूपं भवति तत्स्वप्रामाए पनिश्चयेयापेक्षम्। तथाहि जलावासिनि ज्ञा ने समुत्पन्ने] पानावगाहनाद्यर्थिनः किमेतत् ज्ञानविभासि ज लमभिमतफलं साधविष्यति उत नेति जातात मारयविचारं प्रत्याद्रियन्ते । पानावगाहनार्थावासाने तु समुत्पन्नेऽवाप्तफलत्वान्न तत्प्रामाण्यविचारणाय मनः प्रणिदधति । नैतत्सारम् अवाप्तफलत्वादित्यस्यानुत्तरत्वात् । तथाहि--यथा ते विचारकत्वाज्जलज्ञानावभासिनो जलस्य किं सवमुतासच्वमिति विचारणायां प्रवृत्तास्तथा फलशाननिर्मासिनो ऽप्यर्थस्य सप्पासच्यविचारणायां प्रचर्त्तन्ते। अ यथा तत तवयासिनोऽर्थस्यावस्वान स्याऽवस्तुविषयत्वेनाप्रमाणतया शक्यमानस्य न तज्जलावभासिप्रवर्त्तकज्ञानप्रामाण्यव्यवस्थापकत्वम् । ततश्चान्यस्य तत्समानरूपतया प्रामाण्यनिश्चयाभावात्कथमर्थक्रियायो प्रवृत्तिविधिनप्रामाण्याद ज्ञानादित्यभ्युपगमः शोभनः । किच-मिजातीय संपादकानं पूर्वस्य प्रामात्वनिश्चायकमभ्युपगम्यमानमेकार्थे, भिन्नार्थे वा ?। यद्येकार्थमित्यभ्युपगमः । स न युक्रः भचम्यतेनाघटमानत्यात् । तथाहि रूपज्ञानाद्विजातीयं स्पर्शाऽऽदिज्ञानं तत्र च स्पर्शादिकमाभाति न रूपम्, रूपज्ञाने तु रूपं, न स्पर्शाऽऽदिकमाभाति; रूपस्पर्शयोश्च परस्परं भेदः, न चावयवी रूपस्पर्शज्ञानयोरेको विषयतयाऽभ्युपगम्यते, येनैकविषयं भिन्नजातीयं पूर्वज्ञानप्रामारव्यवस्थापकं भवेत् । अपि च-एकत्किं येन स्वरूपेण व्यवस्थाप्ये ज्ञाने सोऽर्थः प्रतिभाति, किं तेनैव व्यवस्थापके, उताम्पेन तत्र यदि तेनैवेत्यभ्युपगमः स न युक्तः । ययवस्थापकस्प तावदम्पत्येन स्मृतिप्रमाणत्वेन व्यवस्थापकत्वासंभवात् अथ रूपान्तरेण विज्ञाने प्रतिभाति । नन्वेवं संयाद्यसंवादरूपेोरेकविषम स्था दिति द्वितीय एव पक्षोऽभ्युपगतः स्यात् । स चाऽयुक्तः । पूर्ववाऽपि भिन्नविषयस्यैक सन्तानप्रभवरूप विजातीयस्य प्रामा
For Private & Personal Use Only
www.jainelibrary.org