________________
पमाय
स्वामग्रीतो विज्ञानोत्पतापिनमा समुत्पद्यते कि तु तिरिसामग्रीतः पचाद्भवति तदा
सात् कारणभेदाश्च भेदः स्यात् । श्रन्यथा-" श्रयमेव जेदो भेद बहुत विश्याः कारण
स
दको विश्वमेकं स्यात् ।” इति वचः परिप्लवेत । तस्माद्यत एव गुणविकल सामग्रील कृणात्कार पाहिज्ञानमुत्पद्यते तत एव प्रामादयमपीति गुणधरादिभाषानुविधाविश्वादित्यसको देतुः । अत एवोत्पत्तौ सामम्यन्तरानपेकत्वं नासिरूम् । अनपेकत्वविरुरूस्य सापेक्षत्वस्य विपक्के सद्भावात् । ततो व्यावर्त मानो हेतुः इतिकारिय भाव इति भवत्यतो देतो: स्वसाध्यसिद्धिः । अर्थतथास्व परिच्छेदरूपा च शक्तिः प्रामाण्यम् । शक्तयश्च सर्वजावानां स्वत एव नवतिमोत्पादककारकसाधनमस्तस मानप्रामाण्यमिति गम्यतामून दिसतीश म न्येन पार्यते ॥ १ ॥ नैव सत्कार्य दर्शनसमाश्रयणाभिधीयते किं तु या कार्यधर्मः कारणकलापेऽस्ति स एष कारणकलापापजायमाने कार्ये तत एयोदयमासादयति य थामृविद्यमाना रूपायो घटेऽपि
39
एतच
माने मृत्तिकरूपाऽऽदिंद्वारेणोपजायन्ते । ये पुनः कार्यधर्माः कारणेऽविद्यमाना न ते कारणेभ्यः कार्ये उदयमासादयन्ति, न तत एव प्रादुर्भवन्ति किं तु स्वतः । यथा घटस्यै
1
काऽऽरणशक्ति तथा विज्ञानेापदेश क्तिः चक्षुरादिषु विज्ञानकारणेष्वविद्यमाना न तत एव भवति, किं तु स्वत एव प्राडुर्भवति । किं चोकम्-" आत्मलाभे हि भावानां कारणपेकिता जत्थान कार्येषु प्रवृत्तिः स्वयमेव तु "तथाहि "एच55 दि, घटो जन्मन्यपेक्षते । उदकाऽऽहरणे तस्य तदपेक्षा न वि यते ॥ १॥" इति अज्ञानकारणादुपजायमान स्वात्प्रामाण्यं परत उपजायत इति यद्यनिधीयते, तदज्युपगम्यत एव प्रेरणादेरपि अपयविधियायप्रभयायाः प्रामाण्योत्पश्यन्युपगमात् । तथाऽनुमानबुद्धिरपि गृहीताविनाभागानन्यापेक्षत्रियुपजायमाना तत एव गुडीप्रामाण्योपजायत इति सर्वत्र विज्ञानकारणकलापव्यतिरिककारणातरानपेकमुपजायमानं प्रामाण्यं स्वत उत्पद्यत इति नोत्पत्ती परतः प्रामाण्यम् ॥ नापि स्वकार्येऽर्धतथाभाव परिच्छेदकणे प्रवर्त्तमानं प्रमाणं स्वोत्पादककारणव्यतिरिक्तनिमित्ता के प्रवर्धत प्रत्यभिधातुं शक्न यतस्तमितान्तरमपेक्ष्य स्वाप्रमाने कि संवादयत्ययमय प्र स्वित्स्योत्पादक कारणगुणानपेय प्रयते इति विकल्पय मतत्र यथार्थ विदा क दूषणमापतति । तथाहि प्रमाणस्य कायें प्रवृत्ती सत्याम
वार्थिनां प्रवृतिः प्रवृतार्थ कियाज्ञानोत्पलिचणः संवादः तं च संवादमपेक्ष्य प्रमाणं स्वकार्येऽर्थतथाभावप रिच्छेदलक्षणे प्रवर्त्तत इति यावत्प्रमाणस्य स्वकार्ये न प्रवृ सिने तावदकार्थि प्रति तामन्तरे नार्थक्रियाशा नसंवादः सद्भार्थ बिना प्रमाणस्य तदस्य स्वकार्ये न प्रवृत्तिरिति स्पष्यं च दूषणमिति । न च भाषि संवादप्रत्ययमपेक्ष्यमा प्र
·
(४५६) अभिधानराजेन्द्रः ।
धातुमभाविनोऽसवेन विज्ञान स्वायें प्रवर्तमानस्य
सहकारित्वासम्भवात्।
तत्रापि किं गृहीताः
Jain Education International
पमाण
स्वोत्पादक कारणगुणाः सन्तः प्रमाणस्य स्वकार्थे प्रवर्त्तमा नस्य सहकारित्वं प्रपद्यन्ते भाविता इत्यथाऽवि विकल्पद्वयम् । तत्र यद्यगृहीता इति पक्क्षः । स न युक्तः । अगृहीतानां सवस्येवासिदेः सहकारित्वं दूरसारितमेव । अथ द्वितीयः । सोऽपि न युक्तः, अनवस्थाप्रसङ्गात् । तथा हि-गृहीतस्वकारणगुणापेचं प्रमाणं स्वकार्ये प्रवर्तते, स्वकारणगुणानमपि स्वकारणगुणानाचे प्रमाण कारणगुणपरि
लक्षणे स्वकार्यकारणापेक मित्यनवस्यामवतारो दुर्निवार इति । अथ प्रमाणकारण गुणज्ञानं स्वकारयगुणज्ञानानपेक्षमेव प्रमाण कारणगुणपरिषद स्वा सर्दि प्रमाणमपि स्वकारणाम कमेवारिक कार्ये
प्रमा णस्य स्वकारणगुणज्ञानापेक्षणमिति न स्वकार्ये प्रवत्तमानं प्रमा
मन्याम्स
" जातेऽपि यदि विज्ञाने, तावन्नार्थोऽवधार्यते । यावत्कारणगुरूत्वं न प्रमाणान्तराङ्गतम् ॥ १ ॥ तत्र ज्ञानान्तरोत्पादः, प्रतीक्ष्यः कारणान्तरात् । या किन परिच्छिन्ना, शुद्धिस्तावदसत्समा ॥ २ ॥ तस्याऽपि कारण शुरू-र्न ज्ञानस्य प्रमाणता । तस्याध्यचमिती
॥३॥" इति। तेन त्वयान्याः" इति प्रयोग तस्मात्स्यसामग्रीत उपज्ञायमानं प्रमाणमयपरिच्छेदश युक्तमेवोपजायत इति स्वकार्येऽपि प्रवृति स्थित नापि प्रमाणं प्रामाण्य निकायेत्यपक्रम् उपक्रमाणं किं स्वकारणजानते हो ति विकल्पऽयम् । तत्र यदि स्वकारणगुणानपेक्षते इति पक्षः कक्षीक्रियते । सोऽसङ्गतः । स्वकारणगुणानां प्रत्यक तत्पूर्वकानुमाना ह्यत्वेनाऽसश्वस्य प्रागेव प्रतिपादनात् । अधाभिधीयते यो कार्यविशेषः स स गुणवत्कारवि शेषपूर्वको, यथा प्रासादाऽऽदिविशेषः । कार्यविशेषश्च यथास्थितार्थपरिच्छेद इति स्वभावदेतुरिति । पतसंस् परिच्छेदस्य पद्यावस्थितार्थपरासि तथाहि-परिच्छेदस्य यथावस्थित
कि
संवादिनाद्वारा
नेति विकल्पाः । तत्र यदि गुणवत्कारणजन्यत्वेनेति पक्तः । स न युकः। इतरेतराऽऽजयदोषप्रसङ्गात् तथाहि-कारण जपान परिच्छेदस्य यथावस्थितरित परिच्छेदवाकारणजन्यत्वमिति पर
-
SSयत्वम् । अथ संवादित्वेन ज्ञानस्य यथावस्थितार्थ परि च्छेदत्वं विज्ञायते । एतदप्यचारु | चक्रक प्रसङ्गस्यात्र पक्षे दुनिवारस्वात् । तथाहि न यावद्विज्ञानस्य यथावस्थितार्थपरि च्छेदलको सिध्यति, दलको विशेष विति न तावत्पूर्वक प्रवृ सिवान न प्रवृत्तिर्न तावदर्थक्रियासंवा दः, यावश्च न संवादो न तावद्विज्ञानस्य यथावस्थितार्थपरिच्छेदरिति चक्रका प्रशेष प्रतिपादितः ॥ अबाधार विज्ञानस्य यथार्थपरिच्छेदयत्री यते । वायुपगमविरोधा 1
विरोधश्व बाधाविरहस्य तुच्छस्वभावस्य सत्वेन ज्ञापकत्वेन वाऽनङ्गीकरणात् । पर्युदासवृत्या तदन्यज्ञानलक्कणस्य तु विज्ञा नपरिषद्विशेषविषयकत्वानुपपतेः अर्था स्थितार्थपरिक्षण विशेष विज्ञानस्व
For Private & Personal Use Only
www.jainelibrary.org