________________
(४५५) पमाण प्रभिधानराजन्तः।
पमाया कार्ये अथावस्थितार्थपरिच्छेदनक्कणे, स्वकाने च । विज्ञानो
जानि, अनुपलभिः, स्वभाव, कार्य च।" इति । "श्रिरूपाविला. स्पादकसामग्रीव्यतिरिक्तगुणाऽऽदिसामन्यन्तर प्रमाणान्तरस्व.
लिङ्गिविज्ञानमनुमानम् ।" इति च । तत्र स्वभावहेतुः प्रत्य. संवेदनग्रहणाउनपेक्षत्वाता अपेक्वात्रयरहितं च प्रामापयं स्वत
क्वगृहीतेऽर्थे व्यवहारमात्रप्रवर्तनफलः, यथा शिशपात्वाऽऽदि. उच्यते । अत्रच प्रयोग:-ये यदा प्रत्यनपेक्तास्ते तत्स्वरू
वृकाऽऽदिव्यवहारप्रवर्तनफलः। न चाकाऽऽश्रितगुणलिङ्गसंबपनियताः, यथाऽविका कारण सामन्यहरोत्पादने, अनपेक्ष्य
न्धः प्रत्यक्षतः प्रतिपन्नो, येन स्वभावहेतुप्रजवमनुमानं तत्संबच प्रामाण्यमुत्पत्ती, स्वकार्ये, शप्तौ चेति ।
न्धव्यवहारमारचयति। नापि कार्य हेतुसमुत्थम्, अक्षाऽ:श्रितपत्र परतः प्रामाण्यवादिनःप्रेरयन्ति-अनपेकत्वमसिरूम ।
गुणलिङ्गसंबन्धग्राहकत्वेन तत्प्रभवति । कार्यहेतोः,सिद्ध कार्य. तथा हि-उत्पत्ती तावत्प्रमापयं विज्ञानोत्पादककारणव्यतिरिक्त
कारणभावे, कारणप्रतिपत्तिहेतुत्वेनाभ्युपगमात । कार्यकारणगुणाऽऽदिकारणान्तरसापेक्कम्, तदन्वयध्यतिरकानुविधायित्वा.
भावस्य च सिकिःप्रत्यक्तानुपलम्नप्रमाणसंपाद्या । न च लोचना. त् । तथा च प्रयोगः-यश्चक्षुराद्यतिरिक्तभावाभावानुविधा- दिगतगुणाऽऽश्रितलि जनसंबन्धग्राहकत्वेने प्रत्यक्तप्रवृत्तिः,येन थि, तत्तत्सापेकम्, यथायामा एयं, चक्षुराद्यतिरिक्तभावाभावा. तत्कार्यत्वेन कस्यचिल्लिकस्य प्रत्यक्कतः प्रतिपत्तिः स्यात्। तन्न नुविधायि च प्रामाण्यामिति स्वभावहे तुः, तस्मा दुत्पत्तौ पर• कार्यहेनोरपि प्रतिबन्धप्रतिपत्तिः॥ अनुपलब्धस्त्वेवंविधे विषये. तः। तथा स्वकार्य च सापेकत्वात्परतः। तथाहि ये प्रतीकि- प्रवृत्तिरेव न सम्भवति, तस्या अनावसाधकत्वेन व्यापारातप्रत्ययान्तरोदया न ते स्वतो व्यवस्थितधर्मकाः, यथाऽप्रा. भ्युपगमात् । न चान्यद्विभमन्युपगम्यत इत्युक्तम् । न च प्रमारायाऽऽदयः। प्रतीक्कितप्रत्ययान्तरोदयं च प्रामाण्यं तत्रेति त्यवानुमानव्यतिरिक्त प्रमाणान्तरमिति नेम्ब्यिगतगुणप्रतिप. विकण्याप्तोपलब्धिः। तथा इप्तौ च सापेकत्वात्परतः । त. त्तिः । यन्त्र क्वचिदपि प्रमाणेन प्रतिभाति, न तत्समथादि-ये संदेहविपर्ययाध्यासिततनवस्ते परतो निश्चितयथा- वहारावतारि, यथा शशङ्गम्, न प्रतिभान्ति च कचि. पस्थितस्वरूपाः, यथा स्थायवादयः, तथा च संदेहविपर्यया- दपि प्रमाणेनातीन्द्रियेन्जियगुणा भवद युगता इति कुत. भ्यासितस्वभाचं केषाश्चिन्प्रत्ययानां प्रामाण्यमिति स्वभावहतुः।
स्तेषां विज्ञानोत्पादककारणव्यतिरिक्तानां प्रामाण्योत्पादकअत्र यत्ताबदुक्तम-प्रामाण्यं विज्ञानोत्पादककारणव्य- त्वम् । अथ कार्येण यथार्थोपलध्यात्मकेन तेषामधिगमः । तिरिक्तगुणाऽऽदिकारणसव्यपकमुत्पत्तौ, तदसत, तेषामस- तदप्ययुक्तम् । यथार्थत्वायथार्थत्वे विहाय यदि कार्यस्य उपवात् । तदसत्वं च प्रमाणतोऽनुपलब्धः । तथाहि- काभ्यास्यस्वरूपं निश्चितं भवेत् , ता यथार्थत्वलकणः का. म तावत् प्रत्यकं चारादीन्द्रियगतान् गुणान् प्रहीतुं समर्थ
यस्प विशेषः पूर्वस्मात्कारणकलापादनिष्पचमानो गुणाऽऽण्यं म । अतीन्द्रियत्वनेछियाणाम, तद्गुणानामपि प्रतिपत्तुम
स्वोत्पसौ कारणान्तरं परिकल्पयति । यदा तु यथार्थबोपन्नशक्तः । अथाऽनुमानमिन्द्रियगुणान् प्रतिपद्यते । तदप्यसम्यक् ।
ब्धिः स्वोत्पादककारणकलापानुमापिका, तदा कथमुत्पादकअनुमानस्य प्रतिबद्धलिङ्गनिश्चयबमोत्पत्त्यभ्युपगमात् । प्र.
श्यतिरेकिगुणसद्भावः । अयथार्थत्वं तूपनब्धेः कार्यस्य वितिबन्धश्च किं प्रत्यकणेन्छियगतगुणैः सह गृह्यते लिङ्गस्य, शेषः पूर्वस्मात्कारणसमुदायादनुपपद्यमानः स्वोस्पत्ती सामाहोस्विदनुमानेनेति वक्तव्यम् । तत्र यदि प्रत्यक्कामन्छियाss.
मम्यन्तरं कल्पयति अत एव परतोऽप्रामाण्यमुच्यते,तस्योत्पश्रितगुणैः सह सिङ्गसंबन्धग्राहकमन्युपगम्यते । तदयु.
सौदोषापेकत्वात् । न चेन्नियनर्मल्याऽऽदिगुणत्वेन वक्तुंशक्तम् । इन्छियगुणानामप्रत्यक्त्वे तद्गतसंबन्धस्या ऽपय प्रत्यक
क्यम् । नैर्मल्यं हि ततस्वरूपमेव, न पुनरौपाधिको गुणः । स्वात् । “विष्ठसंपन्धसंवित्ति नैकरूपप्रवेदनात्।" इति वचना
तथाव्यपदेशस्तु दोषालाबनिबन्धनः । तथाहि कामलाऽऽदि. त् । अथानुमानेन प्रकृतसंबन्धः प्रतीयते । तदप्ययुक्तम् ।
दोषासवानिर्मलमिन्छियमुच्यते,तत्सस्वे सदोषम् । मनसोऽयतस्तदप्यनुमानं किं गृहीतसंबन्धलिङ्गभवम्, उताऽगृहीत.
पिमिकाऽऽधभावः स्वरूपम्, तत्सद्भावस्तु दोषः । विषयस्थासंबन्धलिङ्गसमुत्थम । तत्र यद्यगृहीतसंबन्धलिङ्गप्रनवं, तदा
पिनिश्चलत्वाऽऽदिस्वप्नावः, चलत्वाऽदिकस्तु दोषः । प्रमातु. किं प्रमाणम् उताऽप्रमाणम् ?। यद्यप्रमाणं, नातः संबन्धप्र
रपि क्षुदाद्यनावः स्वरूपम्, तत्सद्भावस्तु दोषः। तदुक्तम्तीतिः। अथ प्रमाणम, तदपि न प्रत्यक्कम, अनुमानस्य पा
"इयती च सामग्री प्रमाणोत्पादिका।" तदुत्पद्यमानमपि प्रमामाथेविषयत्वेन प्रत्यवत्वानभ्युपगमात्, प्रत्यक्वपकोक्तदोषाच्च।
णं स्वोत्पादककारणव्यतिरिक्तगुणानपेक्वत्वात स्वत उच्यते । किंतु अनुमानम, तश्चानवगतसंबन्धन प्रवत्तत इत्यादि वक्त.
नाप्येततक्तव्यम, तज्जनकानां स्वरूपमयथार्थोपलभ्या समव्यम् । अथाऽवगतसंबन्धम, तस्याऽपि संबन्धः किं तेनैवा. धिगतं, यथार्थत्वं तु पूर्वस्मात्कार्याबगतात्कारकस्वरूपादननुमानेन गृधेत, उताऽन्येन । यदि तेनैव गृह्यत इत्यज्युपगमः।
पद्यमानं फिमिति गुणाऽऽख्यं सामन्यन्तरंन कल्पयति ?,प्रक्रिसन युक्तः। इतरेतराऽऽश्रयदोषप्रसङ्गात् । तथाहि-गृडीतप्रति. याया विपर्ययेणाऽपि कल्पयितुं शक्यत्वात् । यतो न लोकः ब-धं तत्स्वसाधप्रतिबन्धग्रहणाय प्रवर्तते , तत्प्रवृत्ती च
प्रायशो विपर्ययज्ञानात्स्वरूपस्थं कारणमप्यनुमिनोति, किंतु स्वोत्पादकप्रतिबन्धग्रह इत्यन्योऽन्यासंश्रयो व्यक्तः । अथाऽन्ये
सम्यगशानात् । तथाविधे च कारकानुमानेऽशक्यप्रतिषेधा प. नानुमानेन प्रतिबन्धग्रहाभ्युपगमः । सोऽपि न युक्तः । अन
?क्तप्रक्रिया । नाऽपितृतीयं यथार्थत्वाऽयथार्थत्वे विहाय कार्यघस्थाप्रसङ्गात् । तथाहि-तदप्यनुमानमनुमानप्रतिबन्धग्राहक
मस्तीत्युक्तम् । अपि च-अर्थतथानावप्रकाशनरूपं प्रामाएयम्, मनुमानान्तराद् गृहीतप्रतिवन्धमुदयमासादयति, तदप्यम्य
तस्य चकरादिकारणसामग्रीतो विज्ञानोत्पत्साबप्यनुत्पत्यभ्युपतोऽनुमानाद् गृहीतप्रतिबन्धामित्यनवस्था। कि च-तदनुमानं
गमे विहानस्य किं स्वरूपं भवद्भिरपरमभ्युपगम्यत इति व. स्वजापतुप्रभावितं, कार्यदेतुसमुत्थम्, अनुपलब्धिलिङ्गप्र- क्तव्यम् । न च तद्रूपव्यतिरेकेण विज्ञानस्वरूपं प्रवन्मतेन सं. भवं वा प्रतिबन्धप्राहकं स्यात् । अन्यस्य साध्यनिश्चायकत्वेन भवति, येन प्रामाण्यं तत्र विकानोत्पत्तापयनुत्पश्नमुत्तरका. सोगतरनभ्युपगमात् । तदुक्तम्-" त्रिरूपाणि च त्रीएयेव शिवं तत्रैवोत्पत्तिमभ्युपगम्येत, भित्ताबिच चित्रम्। किच-यदि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org