________________
पमागा
अभिधानराजेन्द्रः ।
पमाण
गुणज्ञानस्य भावात्तन्निश्चयस्य प्रामाण्यनिश्वये ऽनुपयोगाच्च क्नःप्रत्ययोऽस्ति यस्यार्थसंसर्गः। न चावस्थाद्वयतुल्यताप्रति. नाप्येकदा संवादाद् गुणानिश्वित्य अन्यदा संवादमन्तरेणा- पादनं त्वया क्रियमाणं प्रकृतोपयोगि। तथाहि-सांव्यवहा. पि गुणनिश्वयादेव तत्प्रभवस्य ज्ञानस्य प्रामाण्यनिश्वय इति रिकस्य प्रमाणस्य लक्षणमिदमभिधीयते-"प्रमाणमविसंवर्क शक्यम् । अत्यन्तपरोक्षेषु चक्षुरादिषु कालान्तरेऽपि नि- वादिज्ञानम्” इति । तञ्च सांव्यवहारिक जाग्रहशाज्ञानश्चितप्रामाण्यस्वकार्यदर्शनमन्तरेण गुणानुवृत्तेनिश्वेतुमश व । तत्रैव सर्वव्यवहाराणां लोके परमार्थतः सिद्धत्वात् । क्यत्वात्। न च क्षणक्षयिषु भावेषु गुणानुवृत्तिरकरूपैव संभति। स्वप्नप्रत्ययानां तु निर्विषयतया, लोके प्रसिद्धानां प्रअपरापरसहकारिभेदेन भिन्नरूपत्वात् । संवादप्रत्यशाच्चा- माणतया, व्यवहाराभावात् किं स्वतः प्रामाण्यमुत परत थेंक्रियाज्ञानलक्षणात् प्रामाण्यनिश्वयोऽभ्युपगम्यत एव । "प्र- इति चिन्ताया अनवसरत्वात् । तच्च जाग्रत्ज्ञाने द्वितीयदर्शमाणमविसंवादिज्ञानम्" इति प्रमाणलक्षणाभिधानात् । न च । नात्कि प्रमाणं, किं वाऽप्रमाणम् ; तथा कि स्वतः प्रमाणं, संवादित्वलक्षणं प्रामाण्यं स्वत एव ज्ञायते इति शक्यमाभि- किं वा परत इति चिन्तायाः । पूर्वोक्तलक्षणे जाग्रत्प्रत्यधातुम् । यतः संवादित्वं संवादप्रत्ययजननशक्तिः प्रमाण- यत्वे सतीति विशेषणाभिधाने स्वप्नप्रत्ययेन व्यभिचारचीस्य न च कार्यदर्शनमन्तरेण कारणशक्तिनिश्वेतुं शक्या । दनं प्रस्तावानभिशतां परस्य सूचयति । अपि च-अर्थक्रियायदाह-" न ह्यप्रत्यक्षे कार्य कारण भावगतिः" इति। तस्मा- ऽधिगतिलक्षणफलविशेषहेतुर्ज्ञानं प्रमाणमिति लक्षणे, तत्फदुत्तरसंवादप्रत्ययात्पूर्वस्य प्रामाण्यं व्यवस्थाप्यते नच संवा- लं नैवं प्रमाणलक्षणानुगतमिति कथं तस्यापि प्रामाण्यम. दप्रत्ययात्पूर्वस्य प्रामाण्यावगमे संवादप्रत्ययस्याप्यपरसंवा- वलीयत इति चोद्यानुपपत्तिः। यथाऽङ्करहेतु/जमिति बीजदात् प्रामाण्यावगम इत्यनवस्थाप्रसङ्गात् प्रामाण्यावगमाभाव लक्षणे नाङ्कुरस्यापि बीजरूपताप्रसक्तिः ततो न विदुषामेवं इति वक्तुं युक्तम् । संवादप्रत्ययस्य संवादरूपत्वनापरसंवादा- प्रश्नः, कथमकुरे बीजरूपता निश्चीयत इति । यथा चाकपेक्षाभावतोऽनव स्थाऽनवतारात् । न च प्रथमस्याऽपि संवादा- रदर्शनाद्वीजस्य बीजरूपता निश्चीयते, तत्राप्यर्थक्रियाफपेक्षा मा भूदिति वक्तव्यम् । यतस्तस्य संवादजनकत्वमेव प्रा- लदर्शनात्साधनज्ञानस्य प्रामाण्यनिश्चयः। न चाऽर्थक्रियाज्ञामारायं. तदभावे तस्य तदेव न स्यात् । अर्थाक्रेयाज्ञानं तु सा. नस्याप्यन्यतः प्रामाण्यनिश्चयादनवस्था । अर्थक्रियाज्ञानस्य क्षादविसंवादि । अर्थक्रियाऽऽलम्बनत्वात् तस्य स्वविषये सं- तद्रूपतया स्वत एव सिद्धत्वात् । तदुक्तम्-" स्वरूपस्य वेदनमेव प्रामाण्यम् । तच्च स्वतः सिद्धामति नान्यापेक्षा । तेन स्वतो गतिः" इति । न च स्वरूपज्ञानस्य भ्रान्तयः संभ"कस्यचित्तु यदीष्येत" इत्यादि परस्य प्रलापमात्रम | न चार्थ- वन्ति । स्वरूपाभावे स्वसंवित्तरप्यभेदेनाभावप्रसङ्गात् । व्यकियाशानस्याप्यवस्तुवृत्तिशङ्कायामन्यप्रमाणापेक्षयाऽनव- तिरिक्तविषयमेव हि प्रमाणमधिकृत्योक्नम् " प्रमाणमविसंस्थाऽवतार हात वक्तव्यम् । अर्थक्रियाज्ञानस्यार्थक्रियाऽनुभ- वादि-ज्ञानमर्थक्रियास्थितिः। अविसंवादनम्" इति । तथावस्वभावत्वेनार्थक्रियामात्रार्थिनां मित्रार्थकियात एतज्ज्ञान- "प्रामाण्यं व्यवहारेणा-र्थक्रियालक्षणेन च" इति च । तस्मामुत्पन्नम्, उत तय तिरेकेणेत्येवंभूतायाश्विन्ताया निष्पयो द्यत्प्रमाणस्याऽऽत्मभूतमर्थक्रियालक्षणपुरुषार्थाभिधानं फलं, जनत्वात् । तथाहि-यथाऽर्थक्रिया किमवयवव्यातरिक्तनावय- यदर्थोऽयं प्रेक्षावतां प्रयासः; तेन स्वतः सिद्धेन फलान्तरं प्रविनाऽर्थेन निष्पादिता, उताव्यतिरिक्लेन, आहोस्विदुभयरूपे- त्यनङ्गीकृतसाधनान्तराऽऽत्मतया "प्रमाणमविसंवादिज्ञानण, अथाऽनुभयरूपेण,किं वा त्रिगुणाऽऽत्मकेत. परमाणु समू- म्" इति प्रमाणलक्षणविरहिणा साधननिर्भासिशानस्याहात्मकेन वा, अथ ज्ञानरूपेण आहोस्वित्सवित्तिरूपेणेत्यादि- नुत्क्रान्तरूपफलप्रापणशक्तिखरूपस्य प्रामाण्याधिगमेऽनवचिन्ताऽर्थक्रियामात्रार्थिनां निष्प्रयोजना, निष्पन्नत्वाद्वाञ्छि- स्थाप्रेरणा क्रियमाणा परस्यासङ्गतैव लक्ष्यते । यदुक्तम्-अनितफलस्य, तथ्यमपि किं वस्तुसत्यामर्थक्रियायां तत्संवेदन- श्चितप्रामाण्यादपि साधनज्ञानात्प्रवृत्तावीक्रयाज्ञानोत्पत्ताशानमुपजायते, आहोस्विवस्तुलत्यामिति । तृदाहविच्छे ववाप्तफला अपि प्रेक्षावन्तो यथा साधनज्ञानप्रामाण्यविचारदाऽऽदिकं हि फलमभिवाञ्छितम्। तच्चाभिनिष्पन्नं तद्वियोग- णायां मनःप्रणिदधति अन्यथा तत्समानरूपापरसाधनज्ञानज्ञानस्य स्वसंविदितस्योदये इति तच्चिन्ताया निष्फलत्वम् , प्रामाण्यनिश्चयपूर्विकाऽन्यदा प्रवृत्तिर्न स्यात्, तथाऽर्थक्रिअवस्तुनि शानद्वयासंभवाच्च । यत्र हि साधनशानपूर्वकम- याज्ञानस्यापि प्रामाण्यविचारणायां प्रेक्षावत्तयैव ते श्रादिर्थक्रियाशानमुत्पद्यते तबाऽवस्तुशङ्का नैवास्ति । न ह्यनग्नाव: यन्ते, अन्यथाऽसिद्धप्रामाण्यादर्थक्रियाज्ञानात्पूर्वस्य प्रामाग्निशाने संजाते प्रवृत्तस्य दाहपाकाऽऽद्यर्थक्रियाज्ञानस्य संभव एयनिश्चय एव न स्यादित्यवाप्तफलत्वमनर्थकमिति । तदइत्यागोपालाङ्गनाप्रसिद्ध मेतत् । न च स्वप्नार्थक्रियाज्ञानमर्थक्रि- प्ययुक्तम् । अर्थक्रियाज्ञानस्य स्वत एव प्रामाण्यं, साधनयाऽभावेऽपि दृष्टमिति जाग्रदर्थक्रियाज्ञान प्रपि तथाऽऽशङ्का- स्य तु तजनकत्वेन प्रामाण्यमिति प्रतिपादितत्वात् । यदविषयः । तस्य तद्विपरीतत्वत् । तथाहि-स्वप्नार्थक्रियाशानम्, भ्यधायि-यदि संवादात्पूर्वस्य प्रामाण्यं निश्चीयते तदाअप्रवृत्तिपूर्व व्याकुलमस्थिरं च तद्विपरीतं तज्जाग्रद्दशाभावि, "धोत्रधीरप्रमाणं स्या-दितराभिरसंगतेः " इति । तद. कुतस्तेन व्यभिचारः ? यदि चार्थक्रियाज्ञानमयर्थमन्तरेण प्ययुक्तम् । गीताऽऽदिविषयायाः श्रोत्रबुद्धेरर्थक्रियाऽनुभवजाप्रद्दशायां भवेत्, कतरदन्यज्ञानमर्थाव्यभिचारि स्यात्, य- रूपत्वेन स्वत एव प्रामाण्यसिद्धेः । तथा चित्रगतद्वलेनार्थव्यवस्थाक्रियेत । परतः प्रामाण्यवादिनी बौद्धस्य प्र. बुद्धरपि स्वत एव प्रामाण्यसिद्धिः। अर्थक्रियाऽनुभवरूपतिकूलमाचरामीत्यभिप्रायवता तस्याऽनुकूलमेवाऽऽचरित- त्वात् । गन्धस्पर्शरसबुद्धीनां त्वर्थक्रियाऽनुभवरूपत्वं सुप्रम् । स हि निरालम्बनाः सर्वे प्रत्ययाःप्रत्ययत्वात् स्वमप्रत्यय- सिद्धमेव । यदप्युक्तम्-किमेकविषयं, भिन्नविषयं वा वदित्यभ्युपगच्छत्येव । भवता तु जाग्रद्दशास्वप्नदशयोरभेदं संवादज्ञानं पूर्वस्य प्रामाण्यनिश्चायकमित्यादि । तत्रैकसंघाप्रतिपादयवा तत्साहाय्यमेवाचरितम्। न हि तयतिरि- तवर्तिनो विषयद्वयस्य रूपस्पशीऽऽदिलक्षणस्यैकसामग्र्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org