________________
(४५३) पमागा अाभिधानराजेन्डः।
पमाण प्यनुरूपं विकल्पंकदाचिन्नोत्पादयति।स्वविकल्पवासनाबल- शानाद् ग्राहकान्सकाशात, अन्यो ग्राह्यतया पृथराभूतोऽसमुज्जृम्भमाणाक्षणिकत्वाऽऽदिसमारोपानुप्रवेशादिति चेत् ।। चेतनः, सचेतनो वा, अर्थोऽर्थक्रियार्थिभिरर्थ्यमानः, परः परतदपेशलम्, नीलाऽऽदावपि तद्विपरीतसमारोपप्रसक्तः, कथा | शब्दवाच्यः । रत्ना० १ परि०। (ज्ञाननस्य स्वप्रकाशस्वविमन्यथा विरुद्धधर्माध्यासात्तद्दर्शनभेदो न भवेत् ?, न ह्य- चारः ‘णाण' शब्दे चतुर्थभागे १६६६ पृष्ठादारभ्य कृतः) नंशं दर्शनं क्वचित्समारोपाऽऽक्रान्तं, कचिन्नेति वक्तुं युक्तम् ।
(६) ज्ञानस्य प्रामाण्यं स्वतः, परतश्चाप्रामाण्यम् । अथो अथ तत्तद्यावृत्तिवशादनंशस्यापि दर्शनस्य तथा परिकल्प
त्पत्तीस्वनिश्चयेच ज्ञानानां स्वत एव प्रामाण्यम्, अप्रामाण्य नावदोषः,समारोपाऽऽक्रान्तेभ्यो हि व्यावृत्तमसमारोपाऽऽक्रा
तु परत एव यजैमिनीया जगुः, तन्निराकुर्वन्तिन्तम्, असमारोपाऽऽक्रान्तेभ्यस्तु व्यावृत्तं समारोपाऽऽक्रान्तं तदुच्यते इति। तदप्यसूपपादम्।यतो व्यावृत्तिरपि वस्त्वंशं
तदुभयमुत्पत्तौ परत एव, इप्तौ तु स्वतः, परतश्च ॥२०॥ कञ्चिदाश्रित्य कल्प्येत.अन्यथा वा अन्यथा चेत्, चित्रभानु- अत्र ल्मबलोपे पञ्चमी, परं स्वं चाऽपेक्ष्येत्यर्थः, ज्ञानस्य हि रप्यचन्द्रव्यावृत्तिकल्पनया चन्द्रतामाद्रियेत । वस्त्वंशाss- प्रामाराधमप्रामाण्यं च द्वितयमपि ज्ञानकारजगतगुणदोषरूपं श्रयणपक्षे तु, सिद्धो विरुद्धधर्माध्यासः।तथाहि-तद्दर्शनं येन परमपेक्ष्योत्पद्यते । निश्चीयते स्वभ्यासदशायां स्वतः, अनभ्या. स्वभावेन समारोपाऽऽक्रान्तेभ्योऽपि व्यावर्तिष्ट, न तेनैवास- सदशायां तु परत इति । तत्र ज्ञानस्याच्यासदशायां प्रमेयामारोपाऽऽक्रान्तेभ्योऽपि,येन चामीभ्यो व्यावर्त्तत न तेनैव है- व्यन्निचारि, तदितरचास्मीति प्रामाण्याप्रामास्यनिश्चयः संभ्योऽपि तयोर्द्वयोरपि व्यावृत्तयोरैक्याऽऽपत्तेः । यदि पुनः बादकबाधकहानमनपेक्ष्य प्रादुर्भवन् स्वतो भवतीत्यभिधीखभावभेदोअप वस्तुनोऽतत्स्वभावव्यावृत्या कल्पित एवे. यते, अनभ्यासदशायां तु तदपेय जायमानोऽसौ परत इति। ति मतम् , तदा कल्पितस्वभावान्तरकल्पनायामनवस्था
__ अत्रै मीमांसका मीमांसामांलग्नतां दर्शयन्ति-स्वत एवं स्थेमानमास्तिनुवीत । ततो न व्यवसायजननादस्य प्रामा
सर्वथा प्रमाणानां प्रामा एवं प्रतीतिकोटिमाटीकते । तथाहिण्यमनुगुणं, किं तु व्यवसायस्वभावत्वादेव । एवं प्रामाण्य
सदुत्पत्तिप्रगुणा गुणाः प्रत्यकेण, अनुमानेन वा प्रमीयेरन् । सहचरं समारोपपरिपन्थित्वमपि वाच्यम् ॥६॥
यदि प्रत्यकेण, तत् किमन्छियेण, अतीन्द्रियेण वा । नैम्ब्येिसमारोपपरिपन्धित्वादियुक्तमिति समारोपं प्ररूपयन्ति
ण, अतीन्डियन्छियाधिकरणत्वेन तेषां तद्ग्रहणायोग्यस्यात् ।
नाध्यतीन्धियण, तस्य चारुविचारगोचरचरिष्णुत्वाभावात् । अतस्मिंस्तदध्यवसायः समारोपः ॥ ७॥
अनुमानेन तान् निरणेमहीति चेत् । कुतस्तत्र नियमनिर्णयः श्रतत्प्रकारे पदार्थे तत्प्रकारतानिर्णयःसमारोप इत्यर्थः ॥७॥ स्यात् ?, प्रत्यक्काद् गुणेषु तत्प्रवृत्तः परास्तत्वात्। तथा च-"द्वि. अथैनं प्रकारतः प्रकटयन्ति
gसंबन्धसंवित्ति-करूपप्रवेदनात् । द्वयम्वरूपग्रहणे, सति सविपर्ययसंशयानध्यवसायभेदात्त्रेधा ॥८॥
संबन्धवेदनम् ॥ १॥" नाप्यनुमानान्, तत एवं तनिश्चिता
वितरेतराऽऽश्रयस्य, तदन्तरात् पुनरनवस्थायाःप्रसक्तः । ततो उत्तानार्थमदः॥८॥
न गुग्णाः सम्ति केचिदिति स्वरूपावस्थेभ्य एव कारणेज्यो अथोद्देशानुसारेण विपर्ययस्वरूपं तावत् प्ररूपयन्ति
जायमानं तत् कथमुत्पत्ती परतः स्यात् । निश्चयस्तु तस्य प. विपरीतैककोटिनिष्टङ्कनं विपर्ययः॥६॥
रतः कारण गुणज्ञानादू, बाधकानावकानात्, संवादिवेदनाद्वा विपरीताया अन्यथा स्थिताया एकस्या एव कोटेवस्त्वंश- स्यात् ।। तन्त्र प्राच्य प्रकारं प्रागेव प्रास्थाम, गुणग्रहणप्र. स्य निष्टकूनं निश्चयनं विपर्यय इति ॥६॥
वीणप्रमाणपराकरणात् । द्वितीये तु, तात्कालिकस्य, कामाअत्रोदाहरन्ति
स्तरजाधिनो वा बाधकस्याभावज्ञानं तनिश्चायकं स्यात् ।।
पौरस्त्यं तावत् करहाटकनिष्टङ्कनेऽपि स्पष्टमस्त्येव । द्वितीय यथा शुक्तिकायामिदं रजतमिति ॥१०॥
तु न चर्मचकुषां संभवति । संवादिवेदनं तु सहकारिरूपं यथेत्युदाहरणोपन्यासार्थः, अप्रेऽपि सर्वत्र । शुक्तिकायामर- सत्तन्निश्चयं विरचयेद, प्राहकं का?। नाद्याभद्, भिन्नकाल. जताऽऽकारायामिदं रजतमिति रजताकारतया शानं विप- स्वेन तस्य सहकारित्वासंभवात् द्वितीयपके तु, तस्यैव र्ययो विपरीतख्यातिरित्यर्थः । इतिशब्द उल्लेखार्थः, अगप। ग्राहक सत्, नविषयस्य, विषयान्तरस्थ वा । न प्रथम उदाहरणसूत्रं चेदम्-अन्येषामपि प्रत्यक्षयोग्यविषयविपर्य- पक्षः, प्रवर्तकज्ञानस्य सुदूरनपुत्वेन ग्राह्यत्वायोगात्। द्वितीये याणां पीतशबानादीनां, तदितरप्रमाणयोग्यविषयविपर्य- तु, एकसन्तानं, भिन्नसन्तानं वा तत् स्यात् ।। पकव्येऽपि, याणां हेत्वाभासाऽऽदिसमुन्थज्ञानानां चोपलक्षणार्थम् । तैमिरिकाऽऽलोक्यमानमृगाङ्कमण्मल ध्यदर्शिदर्शनेन व्यनि
अत्रविवेकाख्यातिवादी वदति-विवादाऽऽस्पदमिदं रजत- चारा । तद्धि चैत्रस्य पुनः पुनमंत्रस्य चोत्पद्यत एव । तृतीये पु. मिति प्रत्ययो न वैपरीत्येन स्वीकर्तव्यः, तथा विचार्यमाण- ना, अर्थक्रियाझानम, अन्यद्वा तद् भवेत् । न पौरस्त्यं, प्रवर्त. स्य तस्यानुपपद्यमानत्वात्, यद्यथा विचार्यमाणं नोपपद्यते,न कस्य प्रामाण्यानिश्चये प्रवृत्यभावेनार्थक्रियाया पवाभावा. तत् तथा स्वीकर्तव्यं, यथा स्तम्भः कुम्भरूपतयेति। न चेदं त् । निश्चितप्रामाण्यातु प्रवर्तकज्ञानात प्रवृत्तौ चक्रकम नि. साधनमसिद्धिमधारयत् । रत्ना०१ परि० । (साकाराना- श्चितप्रामाण्यात्प्रवर्तकात् प्रवृत्तिः, प्रवृत्तेरक्रियाकानं, तस्मा. कारद्वयाऽऽत्मके उपयोगप्रमाणमिति — उवोग' शब्दे व प्रवर्तकशानस्य प्रामाण्यनिश्चय इति । कथं चाधक्रियाका. द्वितीयभागे ८६० पृष्ठे व्याख्यातम्)
नस्यापि प्रामाण्यनिश्चयः । अन्यस्मादयक्रियाशानायोदयअथ प्रमाणलक्षणसूत्रोपात्तं परशब्दं व्याख्यान्ति- नवस्था । प्रवर्तकशानाचेदूअन्योन्याऽऽश्रयो दोषः । स्वतश्चेत्, ज्ञानादन्योWः परः ॥१५॥
प्रवककानस्यापि तथैवास्तु । अन्यदपि विज्ञानमेक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org