________________
(४५२) पमाण अभिधानराजेन्छः।
पमागा मानसेन, योगिसकेन,स्वसंवेदनेन वा नाऽऽद्येन, तत्रेन्द्रि- |
मिति को विरोधः?, इति चेत्, इह तावत् प्रमाणत्वहेतोयकुटुम्बकस्य व्यापारपराङ्मुखत्वात् । न च द्वितीयेन,
याप्तिरुपदर्श्यते-प्रमाणं खल्वविसंवादकमवादिषुः सौगताः, तस्येन्द्रियज्ञानपरिच्छिन्नपदार्थानन्तरक्षणसाक्षात्कारदन
अविसंवादकत्वं चाऽर्थप्रापकत्वेन व्याप्तम् , अर्थाप्रापकस्यात्वात् । न तृतीयेन, अस्मादृशां योगिप्रत्यक्षस्पर्शशून्यत्वात् ।
विसंवादिन्वाभावात् निर्विषयज्ञानवत्, तदपि प्रवर्तकत्वं न योगी तु तथा जानातीति कोशपानप्रत्यायनीयम् । नापि
व्यापि, अप्रवर्तकस्यार्थाप्रापकत्वात् , तद्वदव । तदपि विषयोतुर्येण, यतः-तत्स्वरूपोपदर्शनादेव प्रमाणं स्याद्, अनुरूप
पदर्शनकत्वेन व्यानशे, स्वविषयमुपदर्शयतः प्रवर्तकत्वव्यविकल्पोत्पादकत्वाद्वा । आधे पक्ष, प्रत्यक्ष क्षणक्षयस्वर्गप्रा
वहारविषयत्वसिद्धेः, न हि पुरुषं हस्ते गृहीत्वा क्षानं प्रवपणशक्याऽऽदावपि प्रमाणतामास्कन्देत द्वितीयपक्षोऽप्यक्ष
तयति, स्वविषयं तूपदर्शयत् प्रवर्तकमुच्यतेऽर्थप्रापकं चेति । मा, संहतसकलविकल्पाऽवस्थाभाविनीलाऽऽदिदर्शनानन्तरं तत्रेदं चर्च्यते-किं दर्शनस्य व्यवसायोत्पत्तौ सत्यां विषनीलाऽऽदिरयमित्यर्थोलखशेखरस्यैव विकल्पस्य प्रायेणानु- | योपैदर्शकत्वं संजायेत ?, समुत्पन्नमात्रस्यैव वा संभवेत् । भवात् । यत्रापि नीलाऽऽदिज्ञानं ममोत्पन्न मिति शानोल्लेखी | प्राचिकविकल्पे, विकल्पकाले दर्शनस्यैव विनाशात् क विकल्पः, तत्रापि ज्ञानमात्रोल्लेखित्वादस्य तत्रैव दर्शनस्य नाम विषयोपदर्शकत्वं व्यवतिष्ठेत् ? । द्वितीयकल्पनायां प्रामाण्यं स्यात् , न तु तनिर्विकल्पकत्वे । अपि च, विकल्प- पुनः किमनेन कृतक्षौरनक्षत्रपरीक्षाप्रायेण पश्चात् प्रोल्लसता स्यापि कथं सिद्धिः? । स्वसंवेदनप्रत्यक्षादिति चेत् । तस्या- नीलाऽऽदिविकल्पेनापेक्षितेन कर्त्तव्यं ?, तमन्तरेणापि विऽपि स्वरूपोपदर्शनमात्रात् प्रामाण्ये तदेव दूषणम्। विकल्पा- | षयोपदर्शकत्वस्य सिद्धत्वात् । तथा च-" यत्रैव जनयेन्तरोपजननात् पुनरनवस्था। तथा च कथं स्वसंवेदनस्य देना, तत्रैवास्य प्रमाणता ।" इति राद्धान्तविरोधः, व्यप्रामाण्यसिद्धिः, यतस्तेन बाधा पक्षांश स्यात् । अथ यन्त्र वसायं विनैव विषयोपदर्शकत्वसद्भावे प्रामाण्यस्यापित निर्विकल्पकं तत्रैव विकल्पेन सहोत्पद्यते, यथा-विकल्पो | विनैव भावात् , तन्मात्रनिमित्तत्वात्तस्य । कथं चैवं क्षणक्षविकल्पान्तरेण, विकल्पेनाऽपि सहोत्पद्यते च प्रत्यक्षम् । यस्वर्गप्रापणशक्त्यादावपि दर्शनस्य विषयोपदर्शकत्वं न प्रसन चेदं न निषेधसाधनं, गन्धर्वविकल्पदशायामपि गो | ज्यते? थाध्यवसानपर्यवसानो व्यापारो दर्शनस्य, इत्यध्यसाक्षात्कारणात् , अन्यथा समयान्तरे तत्स्मरणानुत्पत्तिप्र- ससायव्यापारवत एवाऽस्य विषयोपदर्शकत्वमवतिष्ठते, न सङ्गात् , इत्यनुमानबाधितः पक्षकदेश इति चेत् । तदपि पुनस्तमन्तरेणेति चेत् तदप्यल्पम्, निर्विकल्पककार्यत्वेन ब्यकवलितं कालेन । कालान्तरे स्मरणसद्भावात् व्यवसायाss. वसायस्य ततो भिन्नकालत्वात्तेन तस्य व्यापारवत्वानुपपत्तेः। स्मकस्यैव प्रत्यक्षस्य प्रसिद्धेनिर्विकल्पकस्य संस्कारकारण- अस्तु वैतत्, तथाऽपि तद्व्यापारभूतोऽसौ व्यवसायो दर्शनत्वविरोधात् , क्षणिकत्वाऽऽदिवत् । अथाऽभ्यासप्रकरणवु- गोचरस्योपदर्शकः, अनुपदर्शको वा स्यात् । यद्यपदर्शकः, छिपाटवार्थित्वेभ्यो निर्विकल्पकादपि प्रत्यक्षाद् , गवादी सं- तदा स एव तत्र प्रवर्तकः, प्रापकश्च स्यात, ततोऽपि संस्कारः स्मरणं च समगस्त । न नु क्षणक्षयाऽऽदौ, तदभावादि- वादकत्वात्प्रमाणं, न पुनत्तत्कारणीभूयमाभेजानं दर्शनप । ति चेत् । तदप्यल्पीयः। भूयोदर्शनलक्षणस्याभ्यासस्य क्षण- अथानुपदर्शकः, कथं शेनं, जननात् स्वषिषयोपदर्शक्षयाऽऽदावक्षोदीयसः सद्भावात् । पुनः पुनर्विकल्पोत्पाद- कम्, अतिप्रसङ्गात्-संशयविपर्ययकारणस्याऽपि तस्य स्वरूपस्य चाभ्यासस्य परं प्रत्यक्षसिद्धत्वात् , तत्रैव विवादात्।। विषयोपदर्शकत्वाऽऽपत्तेः । दर्शनविषयसामान्यव्यवसायिक्षणभिदेलिमभावाभिधानवेलायां क्षणिकप्रकरणस्याऽपि भा- त्वाद्विकल्पस्य तजनकं दर्शनं स्वविषयोपदर्शकं, नेतरदिवात् । बुद्धिपाटवस्य क्षणिकत्वाऽऽदौ नीलाऽऽदौ च समान- ति चेत, तदशस्यस्, दर्शनविषयसामान्यापोहलणस्यावस्तुत्वात् , तत्प्रत्यक्षस्य निरंशत्वेन कक्षीकाराद् , अन्यथा विरु- त्वात्, तद्विषयव्यवसायजनकस्य वस्तूपदर्शकत्वविरोधासुधर्माध्यासेन तस्य भेदाऽऽपत्तेः। अर्थित्वस्याऽपि जिज्ञासि- त। अथ दृश्यविकल्प्ययोरेकीकरणाद् वस्तूपदर्शक एव व्यतत्वलक्षणस्य क्षणिकवादिनःक्षणिकत्वे सुतरां सद्भावानी- वसाय इति चेत्, नन्वेकीकरणमेकरूपताऽऽपादनम्.एकत्वालाऽऽदिवत् । अभिलषितत्वरूपस्य तु तस्य व्यवसायजननं ध्यवसायो वा ? । प्राचि पक्षेऽन्यतरस्यैव स तवं स्यात् । प्रत्यनिमित्तत्वाद्, अनभिलषितेऽपि वस्तुनि कस्यापि व्य- द्वितीये तु उपचरितमेवानयोरक्यम्, तथा च कथमेष व्य. वसायसम्भवात् । ततो नाशवस्तुवादिनः क्वचिदेव स्मर- वसायो विषयोपदर्शकः स्यात् !, न हि पण्डः कुण्डोनी
समगस्त । तथाच-यद्यवसायशून्यं शानं न तत् स्मृतिहे- त्वेनोपचरितोऽपि पयसा पात्री पूरयति । किं च-तदेतुः, यथा क्षणिकत्वाऽऽदिदर्शनं, तथा चाऽश्वविकल्पकाले कत्वाध्यवसायो दर्शनेन विकल्पेन, ज्ञानान्तरेण वा भवेगोदर्शनमिति प्रसङ्गः, तथा च तत् स्मृतिहेतुर्न स्यात्, भ- त ? नाऽऽद्येन, दर्शनश्रोत्रियस्याध्यवसायश्वपाकसंस्पर्शासं. वति च पुनर्विकल्पयतस्तदनुस्मरणं, तस्मात्तद्वयवसाया55- भवात् , न च तस्य विकल्प्यं विषयतामेति । न द्वि. त्मकमिति प्रसङ्गविपर्ययः । एवं च स्मरणात्तस्य व्यवसा- तीयेन, विकल्पकोणपस्य दृश्यदाशरार्थ गोचरयितुमपर्यायाऽऽत्मकस्यैव सिद्धर्व्यवसायस्य च व्यवसायान्तरेण समा- सत्वात् । नापि तृतीयेन, निर्विकल्पकसविकल्पकविकल्पनकालत्वाभावाद्विकल्पेनाऽपि सहोत्पद्यमानत्वादिति हेतु-। युगलातिक्रमेण दृश्यविकल्प्यद्वयविषयत्वविरोधात् । न च रसिद्धिबन्धकीसम्बन्धबाधित इति सिद्धम् । अथ न तदुभयागोचरं ज्ञानं तदुभयैक्यमाकलयितुं कौशलमालव्यवसायस्वभावत्वेन समारोपपरिपन्थित्वप्रमाणत्वहेत्वो- म्बते । तथाहिन्यद्यन्न गोचरयति न तत्तदैक्यमाकल
ाप्तिरूपाऽपादि, तदभावेऽपि व्यवसायजनकत्वमात्रेण त- यितुं कुशलस्, यथा-कलशज्ञान वृक्षवशिशपात्वयोः, तथा योः क्वचिद्भावाविरोधात् । अनुमानं हि व्यवसायस्वभावं प्रकृतमिति । तन्न व्यवसायजननात् प्रत्यक्षस्य प्रामाण्यसत्समारोपपारपन्थि, प्रमाणं च, प्रत्यक्षं तु व्यवसायजनक- | मुपपादकम् । कथं चैतत् क्षणक्षयस्वर्गप्रापणशक्त्यादाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org