________________
( ४५१ ) अभिधानराजेन्द्रः ।
प्रमाणि
3
थावर्त्तनाय व्यवसायपदोपादानमर्थवत् श्रसन् धर्मः प्रतिभाति, तदाऽत्रापि वक्तव्यं, किमसौ स्थाणुत्वपुरुषत्वयोरन्यतरः, उभयं वा ? | यदि स्थाणुत्वलक्षणो वस्तु सत्कथमस्य ज्ञानस्य व्यव. यता सम्यज्ञानन्वादिति । अथाऽपारमार्थिको उसी रात्र प्रतिभाति तथाप्यव्यभिचारिपदापोह्यतैव मिथ्याज्ञानत्वात्। एवं पुरुषलक्षण प्रतिभासेऽप्येतदेव दूषणं वाच्यम्। उभयस्याSपि तारिवकस्य प्रतिभासेन तत्ज्ञानस्य सन्देहरूपतेति नापोद्यता, उभयस्याप्यतात्विकस्य प्रतिभासे तद्विषयज्ञानस्य विपर्ययरूपता न संदेहा ऽत्मकतेत्यव्यभिचारिपदापोद्यतैव । श्र चैकस्य धर्मस्य ताविकत्वमपरस्यतत्विकत्वमेवमपि तारिचकधर्मावभासित्यात्मानमव्यभिचारिताविरुधर्मावभासित्वाच्च तदेव व्यभिचारीति एकमेव ज्ञानं प्रमाणमप्रमाणप्रसशम् । न च संदिग्धाऽऽकारप्रतिभासित्वात् सन्देदशानमिति याच्यम् यतो यदि संदिग्धा 3.5कारता परमार्थतोऽर्थे विद्यते तथा वाचितार्थगृहीतरूपत्वा सन्देहशानता, सत्यार्थज्ञानवत् । अथ न विद्यते तदा श्रव्यभिचारिपदेन तद्राहिज्ञानस्यापोदितत्वद्यवसायम तद्व्यवच्छेदायोपादीयमानं निरर्थकम् । अथ न किञ्चिदपि तत्र प्रतिभाति, न ताई तपेद्रियार्थसन्निकर्षजत्वमिति न तद्वयवच्छेदाय व्यबसाया 55अमकपदोपादानमथवत्। तन्न तदपि प्रत्यक्षलक्षये उपादेयम्। यदपि स्वफलस्वरूप सामग्रीविशेषणत्वेनासम्भवास् नेदं लक्षणमिति । तदयुक्तमेवाभिहितम् । अस्य पक्षत्रयेऽप्यधटमानत्वात् । यदपि यत इत्यध्याहारात्फलविशेषणपक्षाऽऽश्र यणम् तद्व्यखङ्गतम्। यतोऽपरिच्छेदस्वरूपस्याभ्यक्षप्रमाणताविशिष्टप्रमीतजनकं तत्कृत्यप्रत्यक्षमिति विशेषात् प्रमा प्रमेयव्यतिरिक्रस्प प्रमाण तासविकर्षादिप्रमाणत्वाभिम तव्यतिरिक्तस्य तज्जनकस्य प्रमाणतेत्यपि वकुं शक्यत्वात् । न च सामग्यस्य, सन्निकर्षस्य वा साधकतमत्वात् प्रमाणता, साधकतमत्वस्य प्रमाणसामान्यलक्षणप्रस्तावे निरस्तत्वात् । यदीन्द्रियादेरचेतनस्य प्रमाणत्वं प्रतिपादितम्। तद्यति प्रसङ्गतोऽघटमानकम्। यदि ज्ञानसद्भावेन काचित्तम्या विष याधिगतिः, अक्षाऽऽदिसद्भावे तु विषयाऽधिगतिभिन्नोपजाय देवाधिगति जनकस्य प्रमाण तेति। तद्य समीक्षि ताभिधानम्। ज्ञानस्यैव यथास्थितार्थाधिगतिखभावतया प्रमा हत्यात्, परिणामफलामेदाविरोधस्य च प्रतिपादितत्वात्प्र पक्षाऽऽदिसावे तु विश्वाधिगतेरसिद्धत्वात् तथादियापारदादिसङ्गावेऽपि व्यासवतसो न विषयाधिगति सत्यस्वमज्ञाने त्वक्षाऽऽदिव्यापाराभावेऽपि यथावस्थिताधिगतिरुपलभ्यत इति न साऽक्षाऽऽदिकार्या, नचासावभिमतः, श्र कार्यापरपरिकल्पितमनोऽस्य प्रागेव निि वचवाऽधिगतमिति तस्य साधकतमत्वाभिमानो न साधकतमताव्यवस्थापकः तदभावेऽपि विषयाधिगतिसद्भावात् । ज्ञानेनाधिगत इत्यभिमानस्तु ज्ञानस्य साधकतम ताव्यवस्थापक एव, ज्ञानाभावे तदधिगतेरभावात् परम्परया तूपचरितमर्थाधिगती साधकतमत्यमार्न प्रतिषिभ्यते अस्मदादिप्रत्यक्षस्य साचात्स्वार्थाधिगतिस्वभावस्याक्षाऽऽदिप्रभवत्वात् तदिन्द्रियानिन्द्रियनिमित्तमितिवचनात् । पतेन प्रातिमस्थानाप्रभवस्यापि स्वार्थावगतिरूपस्य विशदतयाऽध्यक्षप्रमाणता प्रतिपादिता द्रष्टव्या । तेन यत्रेन्द्रियार्थसन्निकर्ष जत्वाभावप्रतिपादनेन मीमांसकैः
Jain Education International
पमाण
दूषणमभ्यधापि यच्च नैया विकर्मनो ऽक्षार्थजत्य समर्थनेनोत्सरं प्रतिपादितम्। तदुभयमप्ययुक्ततया व्यवस्थिते । शेषं त्वत्रयथास्थानं प्रतिविहितत्वान्न तत् प्रत्युच्चार्य वृष्यते । तत्रैकान्तवादिप्रकल्पितमध्यक्षलक्षणमनवद्यम् किं पुनस्तदनपथम् । "वार्थसंवेदनं स्पष्ट मध्यक्षं मुख्यगौणतः इत्येतत् नीन्द्रियज्ञानमशेषविशेषाऽऽलम्बनमध्यक्षसर्वज्ञसिद्धौ प्रतिपा
मु
दितम्, गौणं तु संव्यवहारनिमित्तमसर्षपर्यायद्रव्यविषयमिन्द्रियानिन्द्रियप्रभवमस्मदाऽऽद्यध्यक्षं विज्ञानमुच्यते । अस्य च स्वयोन्योऽर्थः स्वार्थः, तस्य संवेदनं विशतया निर्णयस्वरूपं तेन संशयविपर्ययानध्यवसायलक्षणस्याज्ञानस्य संव्यवहारानिमित्तस्य नाभ्यक्षतामसक्लिन नाऽप्यज्ञानरूपस्येन्द्रियादेरविकल्पजासो, परिकल्पितस्येन्द्रियजमानसयोगिज्ञानस्यसंवेदनरूपस्य स्वं चार्थश्च स्वार्थी, तयोः संवेदनं स्वार्थवेदनमित्यस्यापि समासाऽऽश्रयणादर्थसंवेदनस्यैव प्रेमिनीयवैशेषिकाः परिकल्पितस्य परोक्षस्य तदेकार्थसमवेतानन्तरशानग्राह्यस्यास्वसंविदितस्वभावस्याध्यक्ष ताव्युदासः। विज्ञामवादिपरिकल्पितस्य च स्वरूपमात्रग्राहकस्य प्रमाणप्रमे यस्वरूपस्य च सकलस्य क्रमाक्रमभाव्यनेकधर्माऽऽक्रान्तस्यैकरूपस्य वस्तुनः सद्भावेऽध्यक्षप्रमाणस्यैकस्य क्रमवसिंपययवशात् तथाव्यपदेशमासादयतव्यातुर्विध्यमवग्रदेहावावधारणरूपतयोपपन्नम् । तत्र विषयविपविसंनिपातान न्तरमाद्यं ग्रहणमवग्रहः । विषयस्य द्रव्यपर्यायाऽऽत्मनोऽर्थस्य विषयिणश्च निवृत्युपकरणलक्षणस्य द्रव्येन्द्रियस्य ल ब्ध्युपयोगस्वभावस्य भावेन्द्रियस्य विशिष्टपुद्गल परिणतिरू पस्यार्थमहरू योग्यतास्वभावस्य च यथाक्रमं सन्निपातो यो ग्यदेशावस्थानं तदनन्तरोद्भूतं सतामात्रदर्शनस्वभावं दर्श नमुत्तरपरिणामं स्वविषयव्यवस्थापनविकल्परूपं प्रतिपाद्यम् । अवग्रहः पुनरगृहीतविषयाकाङ्क्षणम् ईदा तदनन्तरं तदीहितविशेषनिर्णयः । वायोऽचेतनविषयस्मृतिहेतुः । तदनन्तरं धारणा अत्र च पूर्वपूर्वस्य प्रमाणता उत्तरोत्तरस्य प्रमाणफलतेत्येकस्यापि मतिज्ञानस्य चातुर्विध्यम्, कथञ्चित्प्रमाणभेदोपपन्नः । सम्म० २ काण्ड ।
(५) निर्विकल्पक ज्ञानप्रामाण्यवादिनः प्रतिपादनम् । अथ व्यवसायीति विशेषणसमर्थनार्थमाहुःतद् व्यवसायस्वभाव, समारोपपरिपन्धित्वात् प्रमाणत्वाद्वा ॥ ६ ॥ तत्प्रमाणत्वेन संमतं ज्ञानं व्यवसायस्वभावं नियात्मकमित्यर्थः, समारोपः संशयविपर्ययानव्यवसायखरूपोऽनन्तरमेव निरूपविष्यमासः, तत्परिपन्धित्यं तद्विरुद्धत्यं यथाऽवस्थितवस्तुप्राहकत्वमिति यावत् । प्रमाणत्वाद्वा त थाविधं वाशब्दो विकल्पार्थ: तेन प्रत्येकमेवा हेतू प्रमासत्याभिभतज्ञानस्य व्यवसायस्वभावत्वसिडी समर्थावित्यर्थः । प्रयोगौ तु प्रमाणत्वाभिमतं ज्ञानं व्यवसायस्वभावं, समारोपपरिपन्यित्वात् प्रमाणत्वाद्वा यत् पुनर्नैवं न तदेवं, यथा - घटः, प्रोक्तसाधनद्वयाधिकरणं चेदं तस्माद् व्यवसायस्वभावमिति ।
"
त्रैकदेशेन पक्षस्य प्रत्यक्षप्रतिक्षेपमाचक्षते भिक्षवः । तथाहि संहतसकलविकल्पावस्यायां नीलादिदर्शनस्य व्यवसा यवन्ध्यस्यैवानुभवात् पक्षीकृतप्रमाणैकदेशस्य प्रत्यक्षस्य व्यवसायस्वभावत्वसाधनमसाधीयः । तदसाधिष्ठम् । यतः केन प्रत्यक्षेण तादृशस्य तस्यानुभवोऽभिधीयते द्रवेण
K
For Private & Personal Use Only
www.jainelibrary.org