________________
(४५०) अभिधानराजेन्दः ।
पमाण
पमागा
पारमार्थिकोदकतादात्म्ये मरीचीनां तदुदकज्ञानवत् मरी- व्यभिचारिपदापोधता विशेषेऽप्यस्य प्रामाण्येऽध्यक्षत्वे वाsविज्ञानमपि वितथं भवेत् । न च उदकाऽऽकार एकस्मिन् प्र. व्यभिचारिपदमपार्थकम् । अपोह्याभावात् । यदि च-सामान्यतीयमाने मरीचयःप्रतीयन्त इति वक्तुं शक्यम्।अतिप्रसङ्गात्। वानर्थः स्मृत्युपस्थापितविशेषापेक्षा स्य जनकः कथमस्य अथ व्यतिरिक्ता ताभ्य उदकाऽऽकारता, तर्हि तत्प्रतिपत्तौ विपर्ययस्तता, विद्यमानविशेषविषयत्वात् । अथ स्मृत्युपकथं मरीचयः प्रतिभान्ति, अन्यप्रतिभासेऽप्यन्यप्रतिभासा- स्थापिनत्वाद्विशेषस्य, अविद्यमानविशेषत्वे विषयतया तस्य भ्युपगमेऽतिप्रसङ्गात्। किश्च-केशोन्दुकशाने किमालम्बनं,कि विपर्यस्तता, न तु तत्राऽविद्यमानः स्मृत्युपस्थापितो विशेषः वा प्रतिभातीति वक्तव्यम् । अथ केशोन्दुकाऽऽदिकमेवाऽऽलम्ब- कथं तजनको, येन सामान्यवानर्थस्तदपेक्षस्तजनकः परिगीनं.प्रतिभाति च तदेव तत्र.तर्हि मरीच्युदकशानेऽपि तदेवाल- येत, तथाऽपि तजनकत्वे इन्द्रियस्य स्वदेशकालासन्निहिताम्बनं.तदेव प्रतिभातीति किं न भवेत् । न च तदक्षानस्य प्रती- र्थापेक्षस्य ज्ञानजनकत्वादर्थेन सन्निकर्षकल्पनात् तस्य प्रमायमानाभ्यालम्बनत्ये मिथ्यात्वम्, अपितु प्रतिभासमानस्या- णस्य चार्थवत्त्वकल्पना विशीर्येत । तथा चेन्द्रियार्थसन्निकसत्यत्वेन, अन्यथा केशोन्दुकज्ञानस्य मिथ्यात्वं न भवेत्,न म- त्पन्नमित्यर्थवत्प्रमाणमिति च न वक्तव्यं स्यात्। श्रथ जरीचिदेशं प्रति प्रवृत्तिः, मरीचिव्यालम्बनत्वं तद्देशस्यैवमा- नकस्य तत्र न प्रतिभास इति स्मृत्युपस्थापितस्य तस्य न लम्बनत्यप्रसक्तः । न च प्रतिभासमानान्यार्थसन्निकर्षजत्वं जनकता, तीविद्यमानस्य न जनकत्वमिति विद्यमानविशेतत्मानस्य सत्योदकशाने अस्यादृष्टेः, न वा प्रतीयमानस- षविषयत्वेन तमानस्याऽपि पर्यस्तत्वे तद्यवच्छदार्थमव्यभिकर्षजन्यस्य तस्य तज्जत्वमभ्युपगन्तुं युक्तम, अन्यथा- भिचारिपदोपादानमनर्थकं भवेत् । सामान्यवतोऽर्थस्य के . ऽनुमेयदहनझानस्याऽपीन्द्रियार्थसन्निकर्षजत्वं स्यात् । अथ वलस्य तजनकत्वे तस्यैव तत्र प्रतिभासः स्यात् । यदपि मन एव तत्रेन्द्रियं, तस्य च दहनेन सह प्रतीयमानेन ना- तिरस्कृतस्वाऽऽकारस्य परिगृहीताऽऽकारान्तरस्य तस्य स्ति सम्बन्धः, इहापि तर्हि प्रतीयमानेनोदकेन न सम्ब तज्जनकत्वंतत्राऽपि वस्तुनः स्वाऽऽकारतिरस्कारे वस्तुत्वग्धः, चक्षुषो मरीचीनां तु न प्रतीयमानत्वमिति ताभि- मेव न स्यादिति कथं तस्य सामान्यविशिष्टता। तथाहि-मरी. रपि कथं तस्य सम्बन्धः? यच्च सामान्योपक्रमं विशेषपर्य- चीनां मरीच्याकारतापरित्यागे वस्तुत्वमेव परित्यक्तं भवेत्, बसानमिवमुक्कमित्येकं शानं. तस्य सामान्यवानर्थः स्मृत्युः | स्वाऽऽकारलक्षणत्वाद्वस्तुनः। न चाऽऽकारान्तरस्य परिग्रहः पस्थापितविशेषापेक्षो जनकः तिरस्कृतस्वाऽऽकारस्य परिगु- सम्भवति,वस्त्वन्तरस्य वस्त्वन्तराऽऽपत्तिरूपत्वात् । तदापहीताऽऽकारान्तरस्य सामान्यविशिष्स्य वस्तुनो जनकत्वे त्तिरूपत्वे वा मरीचय उदकरूपतामापन्ना इति तत्प्रतिभातथाविधस्येन्द्रियेण सम्बन्धोपपत्तेः । इन्द्रियार्थसन्निकर्षजो | सशानं सत्योदकज्ञानवदविपर्यस्तमिति तद्व्यवच्छेदार्थमविपर्यय इति तदन्यतरसम्बद्धं, पराभ्युपगमेनास्याऽनुपप. व्यभिचारिपदोपादानं कार्य भवेत् , सामान्यविशिष्टस्य च तः । तथाहि-सामान्योपक्रममिति यदि सामान्यविषय- वस्तुन इन्द्रियसंबद्धविपर्ययज्ञानजनकत्वे यत्रांश तस्येन्द्रिमिति ज्ञान तथा मरीच्युदकयोः साधारणमेकं सा- यसम्बन्धोत्पाद्यत्वं तत्राध्यक्षता. प्रमाणता चान्यत्र तद्धिमान्यमिदमिति शानस्य विषयो वक्तव्यः । न चैकान्त- पर्यय इत्येकज्ञानमध्यभाणं, नद्विपर्ययरूपं च भवेदित्युतो व्यतिभिन्नमभिन्नं वा सामान्य संभवति, सम्भवेऽपि क्लम्। यदपि यत्सन्निधाने यो दृष्ट इत्यादि। तदप्ययुक्तम्।शब्दासत्यद्रव्यत्वव्यतिरिक्तस्य मरीच्युवकसाधारणस्य तस्य न बच्छेदेनोदकमिति ज्ञानस्यानुत्पत्तेः। न हघुदकवच्छेषोऽप्यन सद्भावः,सत्यद्रव्यत्वाऽऽदेश्च ज्वलनाऽऽदावपि सद्भाव इति ज्ञान विशेषणभूतो प्राह्यतया प्रतिभाति, तथा प्रतीतेरभान मरीच्युदकसाधारणत्वम, तातरङ्गायमाणत्वं भयसाधा- वात् । शब्दविशिष्टोदकप्रतिभासाभ्युपगमेशप यदि शब्दस्मररणं सामान्यं पराभ्युपगमेन न संभवत्येव, सत्वेऽपि न णाद्यन्तरेण नार्थनिश्चयस्तदाऽनवस्थादोषप्रतिपादनात् न तद्तस्य तदुभयनियतत्वम्, अन्यत्राऽपि सद्भावोपपत्तेः । वि- ध्वनिस्मृतिर्भवेत् । अथ शब्दस्मरणाऽऽधन्तरेणाप्युदकाऽऽदे. शेषपर्यवसानमित्येतदपि यदि विशेषग्राहिकं तदा सा- निश्चयस्तदा जैनमतानुप्रवेशाच दोषासक्तिः काचित्।एवं संशमान्यग्राहकानुपपत्तिः । न हीदमित्येतस्य ज्ञानस्य विशेष- यज्ञानव्यवर हदेदार्थव्यवसायाऽऽत्मकपदोपादानमापन कर्त्तव्य. प्राहिताऽनुभूयते, नन्वेवं सामान्यविषयो भिन्नस्वरूपत्वात् मू-इन्द्रियार्थसनिकर्षोत्पत्रपदेनैव तस्यापि निरस्तत्वात् । न कथं सामान्यग्राहिता अस्य । अथोदकमिति ज्ञानविशेषग्रा- हि पराभ्युपगमेन स्थाणुर्वा पुरुषोवेति संशयज्ञानमेकमुभयोहि, तर्हि भिन्नावभासमिदमुदकमिति शानद्वयं प्रसक्तं, प्र. लेखीन्द्रियार्थसन्निकर्षजं सम्भवति, असम्भवप्रकारच पूर्ववतिभासभेदस्याऽन्यत्रापि भेदनिबन्धनत्वात् तस्य चात्रापि दनुस्मृत्या प्रापि वक्तव्यः,सविकल्पकाध्यक्षप्रसाधनप्रकारश्चभावात् , शानद्वये भेदमिति सामान्यावभासि सत्यार्थविषयं कान्ताक्षणिकपक्षे न सम्भवत्येव । यःप्राग् जनको बुद्धरित्यासन्निकर्षप्रभवम् , उदकमिति त्वविद्यमानविशेषावासि न देषणस्य तत्राविचलितस्वरूपत्वात् । यथा वा क्षणिकैकान्ते सत्सन्निकर्षप्रभवं, यदसत्यार्थ न त व्यभिचारिपदोपादा. सहकार्यपेक्षा न सम्भवति भावानां, तथा प्राक् प्रतिपादिभव्यवच्छयं. युक्तसन्निक!त्पन्नपदेनैवापोहितत्वात् । यच्च तमिति न पुनरुच्यते यदपि संशयज्ञानव्यवच्छेदार्थ व्यवसभिकर्षजं सामान्यज्ञानं तवयभिचारि न भवतीति नाव्य- सायाऽऽत्मकपदमित्यभिधानम्, तत्र सामान्यप्रत्यक्षाद्विशेभिचारिपदव्यवच्छेद्यम्। अथैवमुदकमित्युल्लेखद्वययुक्तमेकक्षा
षाप्रत्यक्षाद्विशेषस्मृतेश्च किस्विदित्यनवधारणाऽऽत्मकः नं. तर्हि सामान्ये तत्प्रत्यक्ष प्रमाणं च विशेषे अनध्यक्ष
प्रत्ययसन्देहो व्यवच्छेद्यतयाऽभिमतः । तत्र च किं प्रतिमप्रमाणं वेति कथमेकं ज्ञानमध्यक्षानध्यक्षरूपं प्रमाणाऽप्र
भाति-धर्मिमात्रं, धर्मो घा?। यदि धर्मी वस्तु सन् प्रतिमाणरूपं च नाभ्युपगतं भवेत् । अथ सामान्येऽप्यध्यक्ष प्रमाणं भाति, तदा नास्थापनेयता,सम्यग् शानत्वात् । अथावस्तु सन् खेदमभ्युपम्यते, तहीन्द्रियार्थसभिकर्षजत्वाभावादस्य ना. सर्वत्र प्रतिभाति, तदाऽव्यभिचारिपव्यावर्तितत्वान त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org