________________
पमाण
म्यत्र प्राप्तावप्यभिचारिता । अन्यथा मरीचिकाजलप्रतिभासे दैवात् सत्यजलप्राप्तौ तदवभासिनस्तस्याव्यभिचारिता भ वेत् । न च तद्देशजलप्रापकस्याव्यभिचारितेति नायं दोषः, यतो देशस्यापि भास्करकरानुप्रवेशाऽऽदिनाऽवयवक्रियाक्रमेण नाशात् तत्त्वानुपपत्तिः, न चैवं व्यभिचारवादिनः चन्द्राको विज्ञानं विनाऽस्य तदवस्थपदार्थोत्पादितत्वात् तदव्यभिचारि भवेत् । अथ प्रतिभातोदकसामान्यतदन्यमि चारीति पक्षः । सोऽप्ययुक्तः । एकान्ततो व्यक्तितो मिनस्य वा सामान्यस्यासत्त्वेन प्रतिभासप्राप्त्यालम्बनत्वायोगात्; सच्वेऽपि तस्य नित्यतया स्वप्रतिभासज्ञानजनकत्वायोगात्, अजनकस्य च परे ज्ञानविषयत्वानभ्युपगमात् शा नविषयत्वेन तस्य पानावगाहनाऽऽचर्थक्रियानिवर्त्तकत्वानाक्रियार्थिनां तज्ञानात् जला33गुपादानार्था प्रवृत्तिर्भवेत्। न च समवायात्सामान्यावगमेऽपि व्यक्ता व्यक्त्यर्थज्ञानार्थिनां प्रवृत्तिः अन्यप्रतिभासे अन्यत्र प्रवृत्तियोगात् योगे वाऽतिम
योगायोगाऽतिप्रसङ्गात्। न च समवायस्यातिसूक्ष्मतया जातिव्यक्तयोरेकलोलीभावेन जातिप्रतिपत्तावपि भ्रान्त्या व्यक्तौ प्रवृत्तिः, तत्ज्ञानस्यातस्मिंस्तद्ग्रहणरूपतया भ्रातिरूपत्वादव्यभिचारित्वायोगात् । न च समवायेऽपि जाते. फ्री सम्भवति संभवे अप तस्य व्यापितया सर्वकस्य प्रतिनियतव्यक्तिनिमित्तत्वानुपपत्तिः न च नित्यस्य तस्य ज्ञानजनकत्वमपि संभवीति समाहिणि ज्ञाने अ तिभासमानस्य कथं भ्रान्तिहेतुता अप तस्य संभवति प्रतिभासनेऽपि स्वरूपेण प्रतिभासनात् कथं भ्रान्तिनि मित्तता । न च सामान्यस्य प्रतिपत्तौ सामान्यसाध्यार्थक्रियार्थितया तदर्थिनां प्रवृत्तिः ज्ञानाभिधानलक्षणायास्तदर्थक्रियायास्तदेव निष्पत्तेः व्यापकत्याच सासाम्यस्य न प्रतिनियत देश कालप्रवृतिविषयतेति प्रवृत्यभाषात् तत्सामर्थ्यं तदभावात् न तदवभासिनी ज्ञानस्याउत्यभिवारिताऽयगति । अथ प्रतिभाततद्वदप्राप्तव्यभिचारित्वमिति पक्षः, सोऽप्यसंगतः। श्रवयविसामान्ययोरभावे तद्वत् पक्षस्य दूरापास्तत्वात् । अथ प्रतिभातार्थप्राप्त्या व्यभिचारिता, न. श्रवयवानामपि यणुकं यावदवयवित्वात् परमाणुनां वार्षादर्शने अप्रतिभासनान कथं चिरप्रतिभाता र्थप्राप्त्या ज्ञानस्याव्यभिचारितासम्भवः । किं च प्रवृत्तिसा मनाप्यभिचारिता पूर्वोदितज्ञानस्य किं लिङ्गभूतेन ज्ञायते उताध्यक्षरूपेण ? | यद्याद्यः पक्षः, स न युक्तः । तेन सह संबन्धानपतेः अयगती वा न प्रवृत्तिसामध्ये॑न प्रयोजनम् अथ द्वितीय, सोपेन युक्तः प्यस्तेन पूर्वज्ञानेन सह इन्द्रियस्य सम्रिकर्षाभावातद्विषयज्ञानस्वाध्यक्षफल तानुपपतेः केशी काssदिज्ञानवत्तस्य निरालम्बनत्वाच्च कथमव्यभिचारिताव्यवस्थापकत्वम्न वाविद्यमानस्य कयविषयभावः स म्भपति, जनकत्वाकारार्थकत्वमद्दष्वा ऽऽदिधर्मपत्य सत् पादसत्यं पात्राऽऽदीनां विषयहेतुत्वेन परिकल्पितानामसति सर्वेषामभावात् । अथात्मान्तःकरण सम्यधिनं व्यभिचारिताविशिष्टं ज्ञानमुत्य गृह्यत इति तद्व्यभिचारताऽवगमः । नन्यप्राप्यव्यभिचारित्वं कि ज्ञानधर्म उत तत्स्वरूपम्। यदि तथमतदान निष्यसामान्यनिरूपणे नापादित्यनयोग यदि ज्ञानात् प्रागुत्पस्तदा न तद्धम्मों धर्मिणमन्तरेण तस्य तद्धर्मत्वात् सोन्यादेऽपि तादात्म्यात्तदुत्पत्तिसमवायाऽऽदि
११३
Jain Education International
1
(४४६, अभिधानराजेन्द्रः |
1
पमाण
संबन्धाभावे तस्य धर्म इति व्यपदेशानुपपत्तिः पश्चादुत्पादे पूर्व व्यभिचारित शानं स्यात् । किं या व्यभिचारितादिको धर्मो ज्ञानाद् व्यतिरिक्तो व्यतिरिक्को वा यदि व्यतिरिकस्तदा तस्य ज्ञानेन सह सम्बम्धो वाच्यः स न समवायलक्षणः, तस्याऽसिद्धेः सिद्धावपि ज्ञानस्य धर्मतया श्रव्यभिचारिताऽऽदिधर्माधिकरणयोगात् धर्माणां धर्माधिकरणता त्विष्यत एव । अन्यथा ज्ञाने व्यभिचारीत्यादिव्यपदेशानुपपत्तिर्भवेत्, न व्यभिचारिताऽऽदीनामपि धर्माणां सत्यप्रमेयत्वशेयत्वाऽऽद्यनेकधर्माधिकरणतया धर्मिरूपतेय प्रसक्तिरिति कस्यचिद्धर्मस्वापरधर्मस्थानधिकरणस्याभावात् धर्माभाविगो धर्मिणोऽप्यभावप्रसक्तिः । नाऽपि विशेषणविशेष्यभावलक्षणोऽसौ तस्याप्यपरसंबन्धकल्पनया सम्बन्धित्वेऽनवस्थाप्रसक्तेः, असंबद्धत्वे तत्सम्बन्धा इति व्यपदेशानुपपत्तेः । नाऽप्यसावेकार्थसमवायः, श्रात्मन्येवाव्यभिचारिताssदयो धर्माऽर्थान्तरस्वरसप्रसक्तेः । न च समवायाभावे एकार्थसमवायः संभवी न चान्यः सम्बन्धो न पररभ्युपगम्यते । किञ्च यदि अव्यभिचारितादयो धर्मा अर्थान्तरभूताज्ञानस्य विशेषणत्वेनोपेयन्ते, तदैकविशेषणावच्छिन्नज्ञानप्रतिपत्तिकाले परविशेषणावह्निस्य तस्य प्रतिपतिरित्य शेषविशेषणानयनं तत्सामान्या व्यवच्छेदकं भवेद्, अपरविशेषणावच्छिन्नतत्प्रतिपत्तिकाले ज्ञानस्य ज्ञानान्तरविरोधितया तपाऽसच्चात् अथ निर्विकल्पकमपदनेकविशेषगावच्छिन्नस्य तस्य प्रतिभासान्नायं दोषः, तर्हि व्यवसायाssत्मकमिति पदमध्यक्षलक्षणेनेोपादेयम्. श्रनिश्चयाऽऽत्मकस्याप्यध्यक्षफलत्वेनाऽभ्युपगमात् श्रथ विशेषजनितं व्यवसायात्मकम्, नन्वेवं सामान्यजनितं विशेषणं ज्ञानमध्यक्षफलं न भवेत् यदि वाऽनेकविशेषविकिज्ञानाधिगतिरेक ज्ञानं कथमेकानेकरूपवस्तुनाऽभ्युपगतं भवेत् । अथाव्यतिरिस्तहिं ज्ञानमेव नाव्यभिचारिताऽऽदि, तदेव वा तदज्ञानमित्यन्यतरदिवसात् तत्साम श्रीव्यवच्छेदस्ततो भवेत् । अथ व्य भिचारिताssदिज्ञानस्वरूपमेव तदा विपर्ययज्ञानेऽध्यव्यभिचारिताप्रसक्तिः ग्रंथ विशिष्टं ज्ञानमव्यभिचारिताऽऽदिस्वभावम् । ननु विशेषणमन्तरेण विशिष्टता कथमनुपपतिमती, विशेषणस्य वैकान्ततो मेरे सैय संबन्धासिद्धेरभेदेन विशिष्ठता, कथ चित् भेदे परपक्ष सिद्धिः। तन्नाव्यभिचारितापदोपादानमर्थवत् इतोऽप्यपार्थकम् इन्द्रियार्थसन्निकर्षपदेनैव तयावर्त्तस्यापोदि. तवत्, तथा मरीच्युदकज्ञानव्यवच्छेदायाव्यभिचारिपदोपादा नं. तशाच उदकं प्रतिभाति न वनेन्द्रियसम्बन्धः विद्य मानेन सह संबन्धानुपपत्तेः। विद्यमानत्वे वा न तद्विषयज्ञानस्य व्यभिचारिता, विद्यमानार्थज्ञानवत् । श्रथ प्रतिभासमानोदकसम्बन्धाभावेऽपि मरीचिभिः सम्बन्धादिन्द्रियस्य तत्सप्रिकर्षप्रभवं तत् । अत एव मरीचीनां तदालम्बनत्वं तस्य तान्वयव्यतिरेकानुविधानात् तदेशं प्रति प्रवृत्ते मिथ्या त्वमपि तत् ज्ञानस्योत्पादालम्वनमन्यत् प्रभातीति कृत्यानन्व प्रतिभासमानं कथमालम्वनम्। यदि ज्ञानजनकत्वादिन्द्रियाSSदेरप्यालम्बनत्यप्रसरव्यापकत्वम् तदधिकरादि त्वालम्बनं त्वपरस्याभिमतम्, तस्मात्तदवभासित्वमेव श्रालम्बन माने मरीचयः प्रतिभारित योदकाका रतया ता एव तत्र प्रतिभ न्ति ननु तान्युदकाssकारता यद्यव्य तिरिका. परमार्थसती च तदा प्रतिपत्तेने व्यभिचारित्वम् श्राम्परमार्थसती, तदा तासामप्यपरमार्थतत्वप्रसक्तिः किंच
J
For Private & Personal Use Only
www.jainelibrary.org