________________
पमागा
(४४८) अभिधानराजेन्मः।
पमाण
प्रकाशकत्वेन प्रतीयमानस्याप्राप्तार्थप्रकाशकत्वं तस्याध्यक्ष- च्चार्थग्रहसं स्मृतिफलसन्निकर्षनिवृत्यर्थमित्युक्तम्। तदप्यसं. बाधितम, अग्नावनुष्णत्ववत् । अथ दूरे शब्दोनिकटे शब्द इति गतम् । स्मृतिवत् शानस्याप्यर्थजन्यत्वासिद्धेस्तजन्यत्वात् प्रतीतेः प्राप्तार्थप्रकाशकं श्रोत्रमिष्यते,न सदेतत्,यतः साका
तस्य तद्ग्राहकत्वे समये चिरातीतानागतार्थग्राहकत्वं तस्य रशानपक्षेऽनाकारज्ञानपक्षे वाध्यमभ्युपगम इति वाच्यम् । न
न स्यात्, तथाभूतस्यार्थस्य तत्प्रत्ययजनकत्वात्, तथा च सतावत्प्रथमः पक्षः शब्दाऽऽकारस्य शानगतस्याज्ञानावभासे वंशशानं सकलपदार्थग्राहकं न भवेदिति प्राक् प्रतिपादितम् । दूरनिकटव्यवहारानुपपत्तेः । अन्यथा स्वसंवेदनाऽऽकारेअप यदपि ज्ञानग्रहणं सुखाऽदिनिवृत्त्यर्थमिति प्रतिपादितम् । तदतत्प्रसक्तिर्भवेदिति सर्वत्राऽऽसनदरव्यवहारे घटमाने
प्यसङ्गतम् । सुखाऽऽदेर्शानरूपत्वानतिक्रमात् । अन्यथाव्यावर्त्यः कः स्यात् । श्राकाराऽऽधायकस्याऽऽसन्ना35. हादाऽऽधनुभवो न स्यात्, तत्तह्राहकस्यापरस्यानुभवदित्वात् तावहारस्तर्हि परपक्षेऽप्येतदुत्तरं समान भवे- स्यानवस्थाऽऽदिदोषतो निषिद्धत्वात् । यदपि भिन्नहेदिति किं तत्प्रतिक्षेपः, सक्यं हि परिणामेप्येवमभि- तुकत्वं सुखाऽऽदेः प्रतिपादितं, तदपि सुखाऽऽदेः धातुं, कर्णशषकुल्यनुप्रविष्टस्य शब्दस्य ग्रहणेअप तत् सामान्यस्यासिद्धिरसङ्गतम् । यश्च प्रत्यक्षविरोधः प्रतिप्रथमकारणस्य दूरत्वात् दूरव्यवहारो. विपर्ययाच्च विपर्यय पादितो शानसुखयोरेकत्वे शानमर्थावबोधस्वभावं सुखाऽऽदिइति। द्वितीयपक्षस्तुन युक्तः, सौगतस्यानभिमतत्वात्।थप- कमालादाऽऽदिखभावं ततो भिन्नमध्यक्षतोऽनुभूयत इति । रापेक्षया प्राप्तार्थप्रकाशकं श्रोत्रमित्यभिधीयते दूराऽदिव्यव- सोऽप्यनुपपन्नः। यतः खावबोध एव विज्ञाने अव्यभिचरितो हारात् ते तद्विषये चक्षुर्वदिति नैवं परसिद्धेनानुमानेन प्रमा धर्मस्मरणाऽऽदिशानरूपतायामप्यर्थावबोधरूपताया अभाणेतरसामान्यव्यवस्थाऽऽदेश्चार्वाकस्योत्पश्यनित्यत्वाऽऽदिना वात् । एतच्चार्थोपलब्धिरिति विशेषणमुपपादयता प्रमाणे सुखाऽऽदेरचेतनत्वप्रसाधनं साङ्ख्यस्य वा निषिद्धं भवेत् ।बौ. परेणाप्यभ्युपगमे च स्वावबोधरूपतानुशानाव्यभिचरिता द्धाभ्युपगतेनानुमानेनोत्पत्त्यादिना च तेनापि स्वाभिप्रेतसाध्य
सुखाऽऽदावप्यस्ति । अन्यथा तस्याऽनुभव एव न स्यादिस्य साधयितुं शक्यत्वात्। यश्च वातादेरागतस्य ग्रहणेभप
ति प्रतिपादितम्। ततश्चाक्षुषाऽऽदेर्शानरूपतायां कथमध्यक्षदूरायद् व्यवहारं प्रतिपद्यते परः स कथं तत एव त्वदीयं विरोधः, अदृष्टविशेषप्रभवत्वेन च सुखाऽऽदे दे सुरूपक्षानस्य साध्यं प्रतिपद्येत । यदि च स्वोत्पत्तिदेशस्थ एव श्रोत्रण
विरूपधानात् शानरूपतया भेदो भवेत्, अदृष्टविशेषजन्यताया गृधेत नाऽऽगतस्तहि कथमनुवाते शब्दस्य तद्देशोत्पत्तिक
अविशेषात्। तन्नसुखाऽऽदिव्यवच्छेदार्थ शानपदोपादानं युक्तस्यैव श्रवणं, शब्दाविनाशे अनुकूलवाते श्रवणं, मन्दवाते
म्। अव्यपदेश्यपदोपादानमप्यनर्थकम् । व्यवच्छेद्याभावात् । मनाक् श्रवणं भवेत् न च प्रतिकूलवाते शब्दस्य नाशितत्वात्
अथोभयजं ज्ञानं व्यवच्छेद्यमिति चेत् । न । तस्याध्यक्षतायां श्रोत्रस्य वाऽभिहतत्वान्न श्रवणं, शब्दविनाक्षे अनुकूलबात
दोषाभावात् । अथ शब्दजन्यत्वात्तस्य शब्देऽन्तर्भावः,नन्वक्षस्थस्यापि तथा श्रवणप्रसक्तः, शब्दस्य विनष्टत्वाद्यवहितदेश
जत्वादध्यक्ष किमिति नान्तर्भावः ? । शब्दस्य तत्र प्राधान्याथस्य च तस्य श्रोत्राभिघातहेतुत्वानुपपत्तेः, अन्यथा भत्राss
च्छाब्दं तदिति चेत् । न । अध्यक्षलिङ्गातिक्रान्त एव शब्दस्य दिव्यवस्थितस्यापि तस्य तदुपघातकत्वं स्यादनुकूलवातेन
प्राधान्येन व्यापारोपगमात् अथोभयजज्ञानविषयस्यापि ततस्य तत्प्रतिप्रेरणात्तेन तत्श्रवणे प्राप्तः शब्दः श्रयत इ.
दतिक्रान्तत्वं तीव्यपदेश्यपदोपादानमन्तरेणापि शाब्द एव ति प्राप्त, तथाऽपि तत्र दूरादिव्यवहारे श्रोत्रमप्राप्तप्रकाश
तस्यान्तर्भावो भविष्यतीति तद्यवच्छेदार्थमव्यपदेश्यपदोपाकमतः सिद्ध्यतीति कथं न व्यतिरेकी हेतुः न च चक्षुःश
दानमनर्थकम् । अथोभयजत्वादस्य प्रमाणान्तरत्वं स्यादसमेन नायनरश्म्यभिधानादत्यासन्नप्रकाशकत्वाच्च तेषाम:
त्यव्यपदेश्यग्रहणेनाक्षप्राधान्ये प्रत्यक्षता, शब्दप्राधान्ये तु शात्यासन्नाप्रकाशकत्वादिति हेतुरसिद्धः, तेषां प्रत्यक्षाऽदिप्रमा
ब्दतेति कथं प्रमाणान्तरता । न चोभयोरपि प्राधान्यं, सामणाविषयत्वेन सद्भावासिद्धेरिति प्रतिपादनात् तदसिद्धताऽऽ.
ध्यामकस्यैव साधकतमत्वात्तेनैव च व्यपदेशप्राप्तेः । यदपि दिदोपवैकल्याच्च हेतोरप्राप्तार्थप्रकाशकत्वं चक्षुषः सिद्ध
व्यभिचारशाननिवृत्यर्थमव्यभिचारिपदमुपात्तम् । तदप्ययुमिति “रूपं पुण पासई अपुटुं तु" इति न युक्तिविकलं वचः,
लम्। तत्प्रतिपाद्यस्यार्थस्य परमतेनासङ्गतेः। तथाहि-अदुष्टक तदेवमिन्द्रियार्थसन्निक!त्पन्नत्वं प्रत्यक्षस्यासिद्धम् । यदपि
रणप्रभवत्वं बाधारहितत्वं वा अव्यभिचारित्वं प्रवृत्तिसातत्वतः करणेन्द्रियसम्बन्धस्य सुखाऽऽदिशानोत्पत्तावसम्भवे
मर्थ्यावगमव्यतिरेकेण न ज्ञातुं शक्यमिति खतः प्रामाण्यन तस्याव्यापकत्वादभिधानमिति । तदप्यसम्बद्धम्। यथाही
निराकरणप्रस्तावे प्रतिपादितमिति प्रवृत्तिसामर्थ्यमेवाव्यन्द्रियार्थसन्निकर्षों यथोक्लन्यायेन रूपिज्ञानोत्पत्ती न संभ
भिचारित्वं, तच्च विषयप्राप्त्या विज्ञानस्याव्यभिचारित्वं पीति न प्रत्यक्षलक्षण तथाऽन्तःकरणेन्द्रियसंबन्धोऽप्यन्तः
शायमानं किं प्रतिभातविषयप्राप्त्याऽवगम्यते, आहोखिदप्रकरणस्य परिकल्पितस्यासिद्धत्वात्तत्संबद्धयस्य दुरापास्त
तिभातविषयप्राप्त्या?, तदोदकमाने किमुदकावयवी प्रतिभात्वात् । यथा चान्तःकरणस्यासिद्धिः तथा खनिर्णय शानस्य
तः प्राप्यते, उत तत्सामान्यमाहोखिदुभयमिति पक्षाः तत्र साधयद्भिः प्रदर्शितम्। यदप्यव्यभिचारादिकार्यविशेषणो
यद्यवयवी प्रतिभातः प्राप्यत इति पक्षः, स न युक्तः, अवय
विनोऽसत्वे प्रतिभासं प्रति विषयतासम्भवात्, सत्वेऽपि पादानमन्तरेण सन्निकर्षस्य साधुत्वं ज्ञातुं न शक्यत इति श्रभिधानं, तदप्यसङ्गतम्। परपक्षे अव्यभिचाराऽऽदिधर्मोपेतस्य
न तस्य पराभ्युपगमेन प्रतिभातस्य प्राप्तिः,कृष्यादीववर्तनाशानकार्यस्यैवासिद्धेः कथं ततः सन्निकर्षस्य साधुत्वावगमः,
भिघातोपजातावयवक्रियाऽऽदिक्रमेण ध्वंससम्भवात् अथाकार्यत्वानवगमश्च । स्वसंविदितत्वानभ्युपगमे झानान्तरप्र
वस्थितव्यूहरवयंवरारब्धस्य तस्य तज्जातीयतया प्रतिभातत्यक्षतायामनवस्थाऽऽदिदोषोपपत्तेःप्राक् प्रतिपादनात् । य-1
स्यैव प्राप्तिः, नन्वेवमप्यन्यःप्रतिभातोऽन्यश्च प्राप्यत इति क५। तदवभासिनो ज्ञानस्याव्याभिचारिता। न ह्यन्यप्रतिभासने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org