________________
पमागा मन्निधानराजेन्द्रः ।
पमाया लोकप्रतिभासाभाव एव तमःप्रतिभासः, प्रतिनियतसामग्री- रपि भेदे तेषां सामर्थ्यप्रतिघातात् , न जलेन ते प्रतिहल्यभवविज्ञानायभासित्वात् प्रतिनियतभावानां तमसः तदतत्प्र- न्ते । स्वच्छजलेनाऽपि तेषां प्रतिघातात्, तद्व्यवहितस्याऽभवविज्ञानावभासित्वात् ,मालोकस्य च तद्विपर्ययात्। यद्वा- प्यप्रकाशनप्रसङ्गात् , अथ तेषां तत्र प्रकाशनयोग्यता ताई ऽऽलोकस्याप्यचतुष्ये सत्यपिखप्नशाने प्रतिभासनात्तमोक्षा- तत एतेऽप्राप्तमप्यर्थ प्रकाशयिष्यन्तीति व्यर्थ संयुक्तसमनाभावरूपता भवेत् । अथाऽऽलोकस्य रूपप्रतिपत्ती हेतुभा- वायाऽऽदिसनिकर्षप्रकल्पनम् । अपि च-समवायसंबन्धिनिपान भावरूपता तर्हि तमसोऽपि नक्तश्चररूपप्रतिपत्ती षेधे चक्षुषो घटरूपेण संयुक्तसमवायप्रतिबन्धस्याऽभावात् हेतुभावो विचत इति नाभावरूपता भवेत् , तदेवमालोकस्य तबूपाप्रकाशकत्वात् कथं नाऽसिद्धो हेतुः, रूपाऽदीनां मध्ये वस्तुत्वे तमसोऽपि तदस्त्विति तेन हेतोयभिचारः । भवतु रूपस्यैव प्रकाशकत्वादिति । अथेह तन्तुषु पट इति बुद्धिः संचाऽऽलोकाभाव एव तमः, तथापि न व्यभिचारापरिहारः,त. । बन्धनिबन्धनत्वादिह कुराडे दधीति बुद्धिवदित्यतोऽनुमाना. दभावस्य तैजस्यापि तत्प्रकाशकत्वात्।अथ तमोऽभावेऽपिरू- त् समवायसिद्धः, न, संयुक्तसमवायसंबन्धाभावः नेह बुध्या पदर्शनान्न तस्य तत्प्रकाशकन्वं, तर्हि नक्कञ्चराणामालोकामा- संबन्धमात्रसाधने, घटतद्रूपयोः कथञ्चित्तादात्म्यसंबन्धाभ्यु. वेऽपि रूपदर्शनादालोकस्यापि न सन्प्रकाशकत्वं भवेत् । अ.| पगमात् सिद्धसाध्यताप्रसङ्गात् । अथ कथश्चित्तादात्म्यसंबथामदादीनां किमालोकाभावे रूपदर्शनं न भवति, भव- न्धः तद्बुद्धिनिमित्तत्वेन प्रतिपन्न इति कथश्चित् तादात्म्यसंत्येव, कथमन्यथाऽन्धकारसाक्षात्करणम् घटरूपदर्शनं किं ने- धन्धेविरोधोनेष्यते, तर्हि भावाभावयोः कथश्चित्तादात्म्यमा. ति चेत्, बहलतमोव्यवधानात्, तीब्राऽऽलोकतिरोहिताल्प- वे समवायाऽऽदेरसंभवादसंबन्धः स्यात्। तथा चाभावे नमरूपवत्, प्रदीपोपादानं तु तस्य व्यवच्छेदार्थम् । अत एवान्य. क्षाणां सत्रिकर्षाभावाद् नाऽक्षतस्तत्प्रतिपत्तिः स्यात्, त्रोक्तम्-"तमोनिरोधे वीक्ष्यन्ते, तमसा नावृतं परम् । घटा- विशेषणविशेष्यभावस्य भावाऽभावयोः संबन्धस्य भावात्
दिमित्यादि।" प्रदीपस्य च घटरूपव्यवधायकतमोऽपनेतृत्वे नाऽयं दोष इति चेत् । न । भावाऽभावाभ्यां तस्यानर्थान्तरत्वे तैजसं चक्षुः रूपाऽऽदीनां मध्ये रूपस्यैव प्रकाशकत्वात्,प्रदी-] तावेव स एव वा स्यात्, अर्थान्तरत्वे भावाभावयोः तद्भापवदिति साधनयिकलत्वात् दृष्टान्तस्य निरस्तं द्रष्टव्यम् । वेप न विशेषणविशेष्यरूपता, ताभ्यां तस्याऽसंबन्धात्, न चान्यत एव तस्य रश्मयः सिद्धाः, केवलमनेन प्राप्तार्थ- संबन्धे वाऽऽभ्यां तस्य परेण संबन्धनिमित्तेन विशेषणविप्रकाशकत्वे तेषां साध्यत इति वक्तव्यम्, तत्सद्भावप्रतिपा- शेष्यभावेन भवितव्यं, तस्याऽपि संबन्धनिमित्तेनापरेण तेने दकस्य प्रमाण पणाभावात् । अथ पद्यप्राप्तार्थप्रकाशकं चक्षुर- त्यनवस्था भवेत् , तस्मात्कथञ्चित्तयोः तादात्म्यमभ्युपगन्तविशेषेण सर्व प्रकाशयेत् , तन्न, अर्थानां नियतशक्तित्वात् ,य- व्यम् । अन्यथा भावस्याध्यक्षप्रमाणग्राह्यता न भवेत् , तदेवं तो य एव तत्र योग्यः स एव तत्प्रकाशयति, अन्यथा संयु. समवायासिद्धनाक्षस्य रूपेण संबन्ध इति न तेन तस्य ग्रहणं क्लसमवायाविशेषाच्चक्षुर्यथा कुवलयरूपं प्रकाशयति तथा त. परपक्षे भवेदिति चतुषो घटेन संयोग एव, अयुतसिद्ध
गन्धमपि प्रकाशयेत् , तथा चेन्द्रियान्तरवैफल्यम् । अथ यो- त्वात् , द्रव्यसमवेतानां गुणाऽऽदीनां संयुक्तसमवाय एवेत्या ग्यताभावान तत्तद्गन्धमवभासयति तर्हि योग्याताभावात् दिषोढाः सन्निकर्षप्रतिपादनमयुक्तम्, संयोगसमवायविशेषप्राप्त्यभावेऽपि नातिव्यवहितमिति सन्निकटं वा तबूपं प्र- विशेष्यभावसंबन्धानामभावेन तदनुपपत्तेः संयोगाऽऽदे. काशयतीति सर्वत्र योग्यतैवाऽऽश्रयणीया नापरसंबन्ध. श्वाभावः प्रतिपादितो यथाऽवसरमिति न पुनः प्रतिपाद्यप्रकल्पनेन कृत्यम्,रश्मयो वा कुतो न लोकान्तरमुपयान्तीति ते । अथवा-अस्माकं चक्षुषः प्राप्तार्थप्रकाशकत्वं, प्रमाणाs. प्रेरणायां परेणाप्ययोग्यतैव तत्रतरत्र तु योग्यता प्रति- भावान सिद्धं, तथा भवतोऽप्यप्रासार्थप्रकाशकत्वं तस्य विधानत्वेन बक्तव्या; तथा यस्य कारणाद् भिन्नमेव कार्य तत एव न सिद्धमिति कथं " रूपं पुणपासाई अपुटुं तु" तस्य भेदाविशेषात् सर्व सर्वस्मात् कुतो नोत्पद्यत इति इत्यभिधानं युक्तिसङ्गतम् । न, तस्याप्राप्तार्थप्रकाशने अनुमाचोये योग्यतातो नापरमुत्तरमिति सैवात्राप्यभ्युपगमनी- नसद्भावात् । तथाहि-अप्राप्तार्थप्रकाशकं चक्षुरित्यासमार्थाया। किंच-यदि प्राप्तार्थप्रकाशकं, चक्षुः स्फटिकाऽऽधम्तरित प्रकाशकत्वात्, यत्पुनःप्राप्तार्थप्रकाशकं तदत्यासन्नप्रकाशकवस्तुप्रकाशकंन स्यात् , तद्रश्मीनां विषयं प्रति गच्छतां स्फ- मुपलब्धं, यथा श्रोत्रमत्यासनेऽर्थे ऽप्रकाशकं च चक्षुस्तस्माटिकाऽऽदिना प्रतिबन्धात्।नच तैस्तस्य ध्वस्तत्वादयं न दोषः, दप्राप्तार्थप्रकाशकमिति व्यतिरेकी हेतुः। न चायमसिद्धो हेतुतद्यहितदर्शनसमये स्फटिकाऽऽदिव्यवधायकस्यादर्शनप्रस गोलकस्थस्य कामलाऽऽदेः पदमपुटगतस्य चालनाऽऽदेस्तेना मात्, तदुपरि व्यवस्थापितस्य चाऽऽधारविनाशोत्पातप्रस- प्रकाशनात्, कथमन्यथा दर्पणाऽऽदेः परोपदेशस्य वा तत्मक्लेश्च न हि परमाणवो दृश्याः कस्यचिदाधारभूता वा,अवय- तिपयर्थमुपादानं भवेत् अथसाध्यनिवृत्ती नियमेन तत् निवविकल्पनावैयर्थ्यप्रसक्ने,अन्यस्यावयविनाशूत्पत्तेरदोषश्चेत्, र्तमानप्त्यासमार्थप्रकाशकत्वं नियमेन व्यावर्तते, चक्षुष इष न, तदा तद्यवहितस्यादर्शनप्रसक्नेः । तथा च यदा व्यवधा
तस्याप्यत्यासन्नार्थीप्रकाशकत्वात्तत्तोनायं व्यतिरेकी हेतुन यकदर्शनं न तदा व्यवहितदर्शनं, यदा च व्यवहितदर्शनं कर्णशकुलीप्रविष्टमशकाऽऽदिशब्दस्य तेन प्रकाशनात् , स्पन तदा व्यवधायकदर्शनमिति प्रसज्येत, न चैवम् . युगपत् | र्शनाऽऽदौ त्वविवाद एव, चक्षुःश्रोत्रमनसामप्राप्तार्थकारित्वद्वयोर्दर्शनात् । श्रथाशूत्पत्तनिरन्तरव्यवहितप्रतिपत्तिविभ्रमः,
मिति च नादप्राप्ताप्रकाशक श्रोत्रमिति न साध्यनिवृत्ती तर्हि तदभावस्याऽपि आशुत्पत्तेरभावप्रतिपत्तिविभ्रमस्तथा साधननिवृत्तिस्तद् नायं व्यतिरेकी हेतुरिति सौगतः । यथा किंन भवेत् ,भावपक्षस्य बलीयस्त्वादिति चेन्न. भावाभावयोः
सर्वगताऽऽत्मपक्षे साऽऽत्मकं जीवच्छरीरं, प्राणाऽऽदिमत्वापरस्परस्वकार्यकरणाविशेषात् । किं च-कलुषजलाऽऽद्या
दितिहेतुः, न, प्राप्तकारित्वे श्रोत्रस्य चक्षुष इवात्यासन्नविवृतस्यार्थस्य किन ते प्रकाशकाः,स्फटिकादेरिव जलाऽऽदे- षयप्रकाशकत्वं न स्यादिति मशकादिशब्दस्य प्राप्तप्रत्यक्षतः
Jain Education International
For Private & Personal Use Only
www.jainehibrary.org