________________
( ४४४ ) अभिधानराजेन्द्रः ।
प्रमाण
गृह्य
इति चेत् । प्रत्यभिज्ञागोवरेऽपि तुल्यमेतत्, "रजतं - मार्ग हि. चिरस्थायीति गृह्यते" इति वचनात् प्रागेव तज्ञेदने च तदिदानीमस्ति न वा, कीटक वाऽस्ति इति तद नन्तरं न कोऽपि संदिदीत । ततोऽपार्थमेवगिति विशेषणम् व्यवच्छेद्याभावात् ।
न चाव्यापकत्वदोषः प्रकृतलक्षणे, प्रत्यक्ष परोक्षलक्षक्विव्यापकत्वात् । नाप्यतिव्यापकत्व कलङ्कः , संशयाऽऽद्यप्रमाणविशेषेष्यवर्त्तनात् । नाप्यसंभवसम्भवः प्रमाणं स्वपरव्यवसायि ज्ञानम्, प्रमाणत्वान्यथाऽनुपपत्तेः, इत्यतस्तत्र स्वपरव्यवसाविज्ञानत्यसिद्धे।।
ra चायं कण्टकोद्धारप्रकारः । तथाहि न तावदत्र पक्षप्रतिक्षे पद क्षदोष संश्लेषः । श्रयं हि भवन् किं प्रतीतसाध्यधर्मविशेषणत्वम्, अनभीप्सित साध्यधर्मविशेषणता, निराक तसाध्यधर्मविशेषणत्वं वा भवेत् ?, इति भेदत्रयी विवलीय तरलाक्षीणामुन्मीलति । तत्र न तावत् प्रतीतसाध्यधर्मविशेपणत्वमत्राSSख्यायमानं संख्यावतां ख्यातये, यतः प्रसिद्धमेव सायं साधयतामेतन्मज्जति आपो वा इत्यादिवत् न चै तत् प्रमाणलक्षणमद्यापि परेषां प्रसिद्धिकोटिमाटीकिए । नाऽप्यथाऽनभीतसाध्यधर्मविशेषणता भाषणीया. साहि स्वानभिप्रेतं साध्यं साधयतामधीमतां धावतिः शीडोदनस्य नित्यत्वसाधनवत्, न चाऽऽर्हतान्तमेतत् प्रमाणलक्षणमनाकाङ्क्षितम् । नाऽपि निराकृतसाध्यधर्मविशेषणत्वमत्रोपपत्तिपद्धतिप्रतिबद्धतां दधाति तद्धि प्रत्यक्षेणानुमानेनाऽऽगमेन वा साध्यस्य निराकरणाद् भवेत् । न चैतदनुष्णस्तेजोऽवयवी, नास्ति सर्व जैनेन रजनिभोजनं भजनीयमित्यादिवत् प्रत्यक्षानुमानागमादिभिर्वाधासंबन्धवैर्य धानमीय तें । तस्मान्नात्र दोषः पक्षस्य सूक्ष्मोऽप्युत्प्रेक्षितुं पार्यते । नापि हेतोःसाविरुद्धता, व्यभिचारो वा भवेत्। यदि तावदसिद्धता, तदाऽपि किमन्यतरासिद्धिः उभवासिविभवेत्। अन्तरात्तदाऽपि वादिनः प्रतियादिनो वाऽम्यतरस्येयमसिद्धिः स्यात् यदि वादिनः तदा किं स्वरूपद्वारेण श्राश्रयद्वारेण, भिन्नाधिकरणताद्वारेण, पक्षैकदेशद्वारेण, प्रतिज्ञार्थैकदेशद्वारेण वाऽसौ स्यात् ? । स्वरूपद्वारेण चेत् । तत्कि हेतुस्वरूपे विप्रविपत्तेः श्रप्रतिपत्तेः, संदेहावा ? | न प्राच्यः प्रकारः सारः प्रमाणत्वाऽऽख्यहेतुस्वरूपे समस्तप्रामाणिकपरिषदामविवादात् नापि द्वितीयः प्रमा[णस्वरूपमप्रतिपद्यमानस्य वादिनोऽप्रामाणिकत्वप्रसङ्गात् । नापि तृतीयः सर्वदेवानिर्णीतप्रमाण स्वरूपस्य प्रतिपत संदेहानुत्पादात् न खलु सकलकालमनाकलितस्थारत्वस्य स्थात्पुरुषत्वले संदेह कस्यापि संपद्यते, तत्वरूपप्रतिपती वा कचित्कर्ष सर्वथा प्रमाणस्वरूप संशयः स्याद् । आश्रयासिद्धिव्यधिकरणासिद्धी तु वादिनो जैनस्य दोवावेव न संमतीः अस्ति सर्वशः सुनिश्चितासंभवद्वाधकप्रमाणत्वात् उदेष्यति शकटं कृतिकाइवाद इत्यादेर्गम कत्वेन स्वीकृतत्वात् । संमतत्वे वा न तयोरतावकाशशङ्काशत्रुसंकथा: प्रमाणस्य धर्मिणः सकलवादिनामविवादास्प दत्वात् प्रमाणत्वहेतोस्तत्र वृत्तिनिर्ण पाच पदेशाि साऽपि नात्र साधीयतां दधाति सा हि संपूर्णपक्षाच्य पकत्वे सति संमधिनी, सचेतनास्तरचः स्वापात्हाया
"
"
3
Jain Education International
पमाण
दिवत् न चैतद्भास्ति । नान्यनित्यः शब्दोऽनित्यत्वाऽऽदि त्यादिवत् प्रतिज्ञाऽर्थैकदेशाखिताऽभिधानीया, तस्थास्तच्य तः स्वरूपासिद्धिरूपत्वाद्; अन्यथा धर्मिणोऽपि हेतुत्वे तत्प्रसङ्गात् स्वरूपासिद्धिचात्र न यथा स्येमानमास्तिराघ्नुते तथाऽनन्तरमेव न्यरूपि, इति न वादिनः साधनमसिद्धमेतत् । नापि प्रतिपादिनः तत्राप्येवंप्रकार • प्रकारकल्पनाप्रबन्धस्य प्रायः समानत्वात् । श्रत एव वादिप्रतिवाद्युभयस्याऽपि नामिदम् । एवं च कथमिदं साधनमसिद्धि दधीत नापि विरुद्धान्धकी पर्ककलङ्कितमेतत् विपक्षाद्व्यावृतत्वात् । नापि व्यभिचा रपिशाचसंचारदुः संचरं, यतो निर्णीतविपक्षवृत्तित्वेन संदिग्धविपक्षवृत्तित्वेन वाऽत्र व्यभिचारः प्रोच्येत ? । न तावदावेन, अनित्यः शब्दः प्रमेयत्वादित्यादिवद्विपक्षे वृत्तिनि याभावात्:स्वपरव्यवसायिज्ञानस्य हि विपचः संशयाऽऽदि र्घटादिश्व, न च तत्र कदाचन प्रमाणता वरिवर्ति । नापि द्विसीवेन विषादापन्नः पुमान् सर्वो न भवति दिवद्विपक्षे वृत्तिसंदेहस्यासंभवात्; संशय घटादिभ्यः प्रमासत्यस्यावृतित्वात्। तन्ननिकान्तिकत्वमपि दूषरामत्रोपटीकते। इति न देतोरपि कलङ्कलिकाऽपि प्रोन्मील ति निदर्शनं पुनर्मोपदर्शितमेाऽइति न दोषार म्भः । भवतु वा तदपि व्यतिरेकरूपं संशयघटाऽऽदिन चात्र कश्चित् दूषण कणः । स खल्वसिद्धसाध्यव्यतिरेका, अमिडसाधनव्यतिरेकः अविव्यतिरेक संदिग्धसाध्यव्यति रेकः संदिग्धसाधनव्यतिरेकः संदिग्धव्यतिरेकः अव्य तिरेकः, श्रप्रदर्शितव्यतिरेकः, विपरीतव्यतिरेको वा स्यात् ? । तत्र न तावदाद्याः षट्, घटाऽऽदौ साध्यसाधनव्यतिरेकस्य स्पष्टनिष्टङ्कनात् । नापि सप्तमः, व्यापात्र व्यतिरेकनिर्णयात् । नाप्यष्टमनवमी यत्र न स्वपरव्यवसायिज्ञानत्वं न तत्र प्रमाणत्वमिति व्यतिरेकोपदर्शनाद् इत्यतो नि कलङ्कादनुमानासह सिद्धेरनवयमिदं लक्षणम् ॥२॥
|
(२) अथानेच ज्ञानमिति विशेषणं समर्थयन्तेअभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षमं हि प्रमाणम्, अतो ज्ञानमेवेदम् ॥ ३ ॥
अभिमतमुपादेयम्, अनभिमतं हेयम् । तद् द्वयमपि द्वेधामुख्यं गौणं च । तत्र मुख्यम् - सुखं दुःखं च । गौणं पुनःतयोः कारणं कुसुमकुट्टमकामिनीकटाक्षाऽऽदिकं खलकलहकालकूटकण्टकादिकं च । एवंविश्वयोरभिमतानभिमतयस्तुनोय स्वीकारतिरस्कारी प्राप्तिपरिहारी तय समर्थः प्रापकं परिहारकं चेत्यर्थः । श्रनयेोरुपलक्षणत्वादेतदुभयाभावस्वभाव उपेक्षणीयोऽप्यनार्थी लक्षयितव्यः । रामगोचरः खल्पमित द्वेषविषयोऽभिमतः रागद्वेषद्वितयानालम्बनं तु तृणाऽऽदिरूपेक्षणीयः । तस्य चोपेक्ष के प्र माणं तदुपेक्षायां समर्थमित्यर्थः । हियसाद, यस्मादमि मतानभिमतवस्तुस्वीफारतिरस्कारक्षमं प्रमाणम् अन इदं ज्ञानमेच भवितुमर्हति नाऽज्ञानरूपं सन्निकर्षादिकम्। प्रयो गश्च प्रमाणं ज्ञानमेव, अभिमतानभिमतवस्तुस्वीकारतिर स्कारक्षमत्वात्, यत्तु नैवं न तदेवं यथा स्तम्भः, तथा चेदम्, तस्मात्तथा ॥ ३ ॥
* प्रकारो विकल्पः ।
For Private & Personal Use Only
www.jainelibrary.org