________________
(४४३) अनिधानराजेन्द्रः।
पमत्तसंजयगुणहागा
प्रकर्षाप्रकर्षकृतः स्वरूपभेदः । तथाहि-देशविरतिगुणापेक्षया स्वरूपम्। परः स्वस्मादन्यः, अर्थ इति यावत् । ती विशेएतद्गुणानां विशुद्धिप्रकर्षोऽविशुद्धयप्रकर्षश्च । अप्रमत्तसंय- पेण यथाऽवस्थितस्वरूपेण, अवस्यति निश्चिमोतीत्येवंशीतापेक्षया तु विपर्ययः। एवमन्येप्वपि गुणस्थानेषु पूर्वोत्तरापे- लं यत् तत् स्वपरव्यवसायि । ज्ञायते प्राधान्येन विशेषो क्षया विशुद्धविशुद्धिप्रकर्षाप्रकर्षयोजना द्रष्टव्या । कर्म० २ गृह्यतेऽनेनेति ज्ञानम् । एतच्च विशेषणम्-अज्ञानरूपस्य कर्म । प्रव०। पं० सं०।
व्यवहारधुराधौरेयतामनादधानस्य सन्मात्रगोचरस्य स्वपमह-प्रमर्द-पुं० । संमते, परस्परसंघर्षे, " चंदेण सह जोयं
समयप्रसिद्धस्य दर्शनस्य, सन्निकर्षाऽऽदेश्वाऽचेतनस्य नैयाजोएंति।" चन्द्रेण सह प्रमर्दरूपं योगं युञ्जन्ति । सू०प्र० १०
यिकाऽऽदिकल्पितस्य प्रामाण्यपराकरणार्थम् । तस्याऽपि च पाहु०११ पाहु० पाहुचन्द्रेण सार्द्ध प्रमंद चन्द्रो मध्येनते
प्रत्यक्षरूपस्य शाक्यैर्निर्विकल्पकतया प्रामाण्येन जल्पितस्य, षां गच्छतीत्येवंलक्षणं योग संबन्धं योजयन्ति । स०८ समः।
संशयविपर्ययानध्यवसायानां च प्रमाणत्वव्यवच्छेदार्थ व्य
वसायीति । स्पष्टनिष्टाचमानपारमार्थिकपदार्थसार्थलुएटापमहण-प्रमर्दन-न० । कठिनस्याऽपि वस्तुनश्चूर्ण नकरणे,
कशानाद्वैताऽऽदिवादिमतमत्यसितुं परेति । नित्यपरोक्षबुद्धिम०।जी।
वादिनां मीमांसकानाम् एकाऽऽत्मसमवायिज्ञानान्तरप्रत्यक्षपमद्दमाणी-प्रमृदनती-स्त्री०। रूतं कराभ्यां पौनःपुन्येन विरः शानवादिनां यौगानाम् , अचेतनज्ञानवादिनां कापिलानां च लं कुर्वन्त्याम् , “पमद्दमाणी य ।" (५७४ गाथा) पिं०।। कदाग्रहग्रहं निग्रहीतुं स्वेति । समग्रलक्षणवाक्यं तु परपरिपमयवण-प्रमदवन-न०। हस्तिनापुरनगरे मलिदत्तकुमारस्वा
कल्पितस्यापिलब्धिहेतुत्वाऽऽदेप्रमाणलक्षणत्वप्रतिक्षेपार्थमिके उद्याने, शा०११०८ अ श्रा० मा तेतलिपुरनग
म् । तथाहि-अर्थोपलब्धेरनन्तरहेतुः, परम्पराहेतुर्वा विवक्षारोद्याने, “तेतलिपुरं नाम नगरं,पमयवणे उजाणे।" शा०१
ञ्चके । परम्पराहेतुश्चेत् । तर्हि, इन्द्रियवदञ्जनाऽऽदेरपि प्रा
माण्यप्रसङ्गः । अथाऽनन्तरहेतुरिन्द्रियमेव प्रमाणम् , तत् श्रु०१३ अ.। श्रा० म०।
किं द्रव्येन्द्रियम् भावेन्द्रियं वा? । द्रव्येन्द्रियमप्युपकरणपमया-प्रमदा-खी० । स्त्रियाम् , वृ०४ उ०।
रूपम् , निर्वृत्तिरूपं वा ? न प्रथमम्, तस्य निर्वृत्तीन्द्रिपमयाकमकरण-प्रमदाकर्मकरण-पुं० । प्रमदाः स्त्रियस्तासां
योपष्टम्भमात्रे चरितार्थत्वात् । नाऽपि द्वितीयम्, तस्य भावेयत्कर्म तत्स्वयमेव करोतीति प्रमदाकर्मकरणः।" कृद् बहुल. न्द्रियेणाऽर्थोपलब्धौ व्यवधानादानन्तर्याऽसिद्धेः । भावेन्द्रिम्" इति वचनात्कर्तरि अनट्प्रत्ययः । स्त्रीणां कण्डनदल- यमपि लब्धिलक्षणम् , उपयोगलक्षणं वा ? | न पौरस्त्यम्। नपरिवेषणोदकाऽऽहरणप्रमार्जनाऽऽदिकरणशीले नपुंसके, तस्यार्थग्रहणशक्तिरूपस्यार्थग्रहणव्यापाररूपेण तेन व्यवधाबृ. ४ उ०।
नात् । उदीचीनस्य तु प्रमाणत्वेऽस्मल्लक्षितमेव लक्षणमक्ष. पमह-प्रमभ-पुं० । शिवसेवके, पाइ० ना० २६६ गाथा। रान्तरैराख्यातं स्यात् । न च नास्त्येवामूदृश मिन्द्रियमिति पमाइ-प्रमात-पुं० । प्रमाकर्तरि, रत्ना।
भौतिकमेव तत् तत्रानन्तरो हेतुरिति वक्तव्यम्, व्यापारतल्लक्षणम्-तदित्थं प्रमाणनयतवं व्यवस्थाप्य संप्रति तेषां।
मन्तरेणाऽऽत्मनः स्वार्थसंवित्फलस्यानुपपत्तेः । न धव्यापृत तब कश्चिदविप्वम्भावनावस्थितेरखिलप्रमाण नयानां व्या
प्रात्मा स्पर्शाऽऽदिप्रकाशकः, सुषुप्त्यवस्थायामपि प्रकाशप्र. पकं प्रमातारं स्वरूपतो व्यवस्थापयन्ति
सङ्गात् । न च तदानीभिन्द्रियं नास्ति, यतस्तदभावः स्यात् । प्रमाता प्रत्यक्षाऽऽदिमसिद्ध आत्मा ॥ ५५ ॥
अथ नेन्द्रियं सत्तामात्रेण तद्धेतुः किन्तु मनसाऽर्थेन च सनि
कृष्टमिति चेत् । ननु सुषुप्त्यऽवस्थायामपि तत्तादृशमस्त्येव, प्रमिणोतीति प्रमाता किंभूतः क इत्याह-प्रत्यक्षाऽऽदिप्रसि- मनसःशरीरव्यापिनः स्पर्शनादीन्द्रियेण, स्पर्शनाऽऽदेश्च तू. शः प्रत्यक्षपरोक्षप्रमाणप्रतीतः, अतत्यपरापरपर्यायान् सततं
लिकाऽऽदिना सन्निकर्षसद्भावात् । न चाऽणुपरिमाणत्वाद् मगच्छतीत्यात्मा जीवः । रत्ना० ७ परि० । (प्रमातृनित्यत्व- नसः शरीरव्यापित्वमसिद्धमिति वाच्यम् तत्र तस्य प्रमाणेसिद्धिः 'श्राता' शब्दे द्वितीयभागे १६५ पृष्ठादारभ्य द- न प्रतिहतत्वात्। तथाहि-मनोरंपरिमाणं न भवति,इन्द्रिय. र्शिता)
त्वाद् नयनवत्।नच शरीरव्यापित्वे युगपज्ज्ञानोत्पत्तिप्रसङ्ग, प्रमादिन-पुं० । विकथामद्याऽऽदिप्रमादवति, प्राचा० १० ताक्षक्षयोपशमविशेषेणैव तस्य कृतोत्तरत्वात् । इति नैतत्प्र३१०१ उ01 द्वारा
माणलक्षणमधुणम् । अाचक्ष्महि च मतपरीक्षापञ्चाशतिपमाण-प्रमाण-न०। प्रकर्षेण संशयाऽऽद्यभावस्वभावेन मीयते
"अर्थस्य प्रमितौ प्रसाधनपटु प्रोचुः प्रमाणं परे, परिच्छिद्यते वस्तु येन तत्प्रमाणम् । रत्ना०१ परि०। श्रा०म०। तेवामञ्जनभोजनाऽऽद्यपि भवेद् वस्तु प्रमाण स्फुटम् । विशे। उत्त०। प्रमितिःप्रमाणम्। हेयोपादेयप्रवृत्तिनिवृत्ति- श्रासन्नस्थ तु मानता यदि तदा संवेदनस्यैव सा । रूपतया पदार्थपरिच्छित्ति करणे, सूत्र.१श्रु०१२० । ज्ञान म्यादित्यन्धभुजङ्गरन्ध्रगमवत् तीथैःश्रित त्वन्मतम् ॥१॥" (१) अथ प्रमाणस्याऽऽदी लक्षणं व्याचक्षते
इति। "अनधिगतार्थाधिगन्त प्रमाणम्" इत्यपि प्रमाणलक्षस्वपरव्यवसायि ज्ञानं प्रमाणम् ॥ २॥
णं न मीमांसकस्य मीमांसामांसलता सूचयति, प्रत्यभिज्ञानअत्र चादग्धदहनन्यायेन यावदप्राप्तं तावद्विधेयम् इति विप्र- स्याप्रामाण्यप्रसङ्गात् अथात्रापूर्वोऽन्यर्थः प्रथते,“इदानीन्ततिपनानाश्रित्य स्वपरेत्यादिकम्, श्रव्युत्पन्नान् प्रति प्रमाण- नमस्तित्वं, न हि पूर्वधियागतम् ।" इति चेत् । इदमन्यत्रापि म्, प्रमाणप्रमेयापलापिनस्तूद्दिश्य द्वयमपि विधेयम् । शेष | तुल्यम्. उत्तरक्षण सत्त्वस्य प्राक्क्षणवर्तिसंवेदनेनाऽवेदनात् । पुनरनुवाद्यम् । तत्र प्रमाणमिति प्राग्वत् । स्वमात्मा शानम्य पर्वोत्तरक्षणयोः सवस्यैक्यात् कथं तेन तस्याऽऽवेदनम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org