________________
मन्तसंजय गुडाए
पमज्जा
भू. ६०३ अधि० रजोदरणाऽऽदिव्यापाररूपे प्रश० १ पमत प्रमत्त पुं० प्रमायन्ति स्म मोहनीयादिकमादयप्रमा
संव० द्वार । प्रमार्जनविधिः- वसति प्रमार्जयेत् । यदुकं पञ्चवस्तु के" पडिले हिऊण वसई, गोसम्म पमजणा उवसहीए । श्रवरण पुरा पढमं, पमजणा पच्छ पडिलेहा ॥१॥ " यतिदिनचर्यायाम
(४४२ ) अभिधानराजेन्द्रः ।
" विजा परिया पभावसमयम्मि सय पच्छ । पुतीतपडिलेदर, समंतरमेव महे ॥१॥ इत्यं च जीवसंसक्रिरहितायामपि पसार इयं वर्षासु च वारत्रयं जीवसी च बहुशऽपि वसति प्रमार्जयेदित्यवसेयम्, तथापि बहुजीवोपमर्दे त्यजेदपि तदुकं दिनाम्दुलि पडिले उम्म वासासु तथ मरहे । पराई बहुसो पमज्जर, असंपट्टे त ( ) हि गच्छ ॥ १ ॥ " वसतिप्रमार्जनं च यतनानिमितं सा चान्धकारे न स्यादित्युपधिप्रतिलेखनाऽनन्तरमेव प्रातस्तच्छ्रेयः तदुकं तत्रैव" को देऊ है, जिससा, एसा जयणा निमि समवावि रविकरहधवारे, वसीर पमजरों से
।
॥ १ ॥” इति । तच्चाव्याक्षिप्तेनोपयुक्तेन च गीतार्थेन विधेयं, न तु विपरीतेन, अविध्यादिदोषात् यदुकं पञ्चवस्तु"वसही पमशिन वा विकलेवविवाजिल गीव उबउत्तेण विवखे, सायब्बो होइ अविही उ ॥ १ ॥ " इति । तेनापि सदा परमलेन मृदुना प्रमाणोनि च दडमान प्रमार्जनीया बखति, न त कचरो धनाऽऽदिना यतस्तत्रैव " सह पहले मिया, पीप्पड माइरहिपण जुत्तें । श्राविद्धदंडगेणं. दंडगपुच्छ्रेण णs. रणं ॥ १ ॥ " इति । यतना च वसतिं प्रमा पिराडीभूतरेगरेस्त वयं विधियेतिदिनचर्याथाम्" सूरे सपना जपणार ऊरायाविविकणं ॥ १ ॥ संगदिया पीडा लंड तो सं
पुव्वं च ले भूई, वोसिरिया नवं च गिरहंति ॥ २ ॥ जो तं पुंजं खंड, इरिश्रावहिशा हवेह निश्रमेणं । संसत्तगवसहीए तह हवर पमज्जमाणस्स ॥ ३ ॥ " अत्र च श्रभिग्रहिकोऽनाभिग्राहको वा साधुर्दण्डान् प्रमार्जयेत् ततस्तभूवि यतः श्रभिदियो मिग-हिओ व दंडे पमजर साह पडिलेहि कमसो दंडो कुड्डोवरं भूमिं ॥ १ ॥ " प्रतिलेखनं चक्षुषा निरीक्षणं, प्रमावरजोहरणादिनिरिति विवेका यतस्तय
1
गिरि फिर पडिले भएता रयहर माहिं पक्ष बेविगीश्रव्था ॥ १॥ " ध० ३ अधि० । पमजण्या - प्रमार्जनका - श्री०। मूलत एवं रजो हरणाऽऽदिना स्पर्शनायाम् ०३ अधि० ।
मजशिया प्रमार्जनिका स्त्री शलाकाऽऽदीनां परके
"
Jain Education International
शा० १ ० ७ श्र० ।
पर्मणी प्रमार्जनी
ने पं० ०३ द्वार । वसतेः शुद्धिकरण्याम् ध० ३ अधि० । श्राचा० । मजेमाण- प्रमार्जयत् प्रि० । प्रमार्जनं कारयति, स्था० ७ डा० ।
-
यतः संज्चलनकषायानेद्राऽऽयन्यतमप्रमादयोगतः संयमयो गेषु सीदन्ति स्मेति प्रमत्ताः कर्त्तरि कप्रत्ययः । नं० । पञ्चानां प्रमादानामन्यतरेण प्रमादेन युक्रेषु, व्य० ३ उ० । श्रावा० । विषयमूच्छितेषु श्राचा० १ ० १ ० ५ ० । ('पारंविय' शब्दे व्याख्यास्यामि) विकथाऽऽदिप्रमादसहिते. द्वा १६ द्वा । श्राचा० । सूत्र० । स्था० । शा । मद्याऽऽदिप्रमादवति श्रवा० १ श्र० ३ ० ४ उ० । विषयाऽऽदिभिः प्रमदेहिमद् व्यवस्थिते श्राचा० १ ० ५ श्र० २३० ॥ प्रमर्दनं प्रम प्रमादः स च मदिराविषयकपायनिद्राविकथानामन्यतमे सर्वथा प्रमत्तमस्यास्तीति प्रमत्तः । प्रमादवति, कर्म० २ कर्म० ।
पमत्तभाव प्रमत्तभाव-पुं० प्रकर्षेण मत्तभावः । उन्मत्तभावे, तं ।
0
पमत्तसंजय - प्रमत्तसंयत- पुं० । संयच्छति स्म सम्यगुपरमति स्म संवतः "गत्यर्थकर्म ||४|१|१२|| (०) इति प्रमाद्यन्ति
संयोगेषु सीदति स्म प्राग्वत् कर्तरि क्रः प्रमच यद्वाप्रसदनं प्रमाद च मदिराविषयकपायनिद्रावि कथानामन्य तमः । सर्वथा प्रमत्तमस्यास्तीति प्रमत्तः प्रमादवान् " अभ्रादिभ्यः ॥७२॥४६॥ (हैमं०) इत्यप्रत्ययः । प्रमतश्चासौ संयतयप्रमत्तसंयतः कर्मः २ कर्म० पं० [सं०] । दर्श किञ्चि मादयति सर्वविरते, स० १४ सम० । षष्ठगुरु स्थान वर्तिने, पञ्चा० १६ विव० ।
1
।
-
पत्त संजयस्स णं भंते ! पमत संजमे वट्टमाणस्स सव्वा विय से पमत्तद्वा कालओ फेव चिरं होइ ? मंडिया एगे जीवं च जहां एकं समयं उक्कोसेणं देसूखा पुफोडी, गावाजीचे पहुच्च सव्वदा ।
( पत्तेत्यादि ) ( सव्वा वि य णं पमत्तद्धति) सर्वाऽपि च सर्व कालसम्भवाऽऽपि च प्रमत्ताद्धा प्रमत्तगुणस्थानककालः कालतः प्रमत्ताद्वा समूहलक्षणं कालमाश्रित्य कियचिरं कियन्तं कालं यावद्भवतीति प्रश्नः । ननु कालक्ष इति न वाव्यन्, किमन्दिरभित्यमेव गतार्थत्वात् नैवं त्य रूप व्यथार्थ वा भवदिः यमित्यपि प्रश्नो यथावधिज्ञानं क्षेत्रतः किमभिवरं भवति, त्रयत्रिशत्सागरोपमाणि, कालतस्तु सातिरेका षट्षष्टिरिति । (एकं समयं ति ) कथम् ? । उच्यते-प्रमसंयमप्रतिपत्तिसमयसमनन्तरमेव मरणात् । (देसूणा पुञ्चकोडिति ) किल प्रत्येकमन्तर्मुहूर्तप्रमाणे एव प्रमत्ताप्रमत्तगुणस्थानके, ते च पर्यायेण जायमाने देशोनपूर्वक यावत् उत्कर्षेण भवतः । संदिपूर्वकोटिरेव परमायुः स च संयमा सर्वेषु गतेव लभते महान्ति चाप्रमतान्तर्मुह प्रमत्तान्तर्मुहूर्त कल्प्यन्ते । एवं चान्तर्मुहूर्तप्रमाणानां प्र मतदानां सर्वास मीलनेन देखोना पूर्वकोटी कालमान भवति । अन्ये त्वाहुः - श्रष्टवर्धनां पूर्वकोटीं यावदुत्कर्षतः प्रमसंयतता स्यादिति । भ० ३ ० ३ उ० । पमत संजयगुणद्वारा ममनसं पतगुणस्थान न० प्रमत्तसंयतस्प गुचखानम् । बडे गुरुस्थान के कर्म० विशुद्धयविशुद्धि
For Private & Personal Use Only
www.jainelibrary.org