________________
(४४१) पभासचित्तगर अभिधानराजेन्षः।
पमज्जण विमलेण तो भणिय, निष्फन्नो देव ! मह भागो॥११॥ पभासमाण-प्रभासयत्--त्रि• । सूक्ष्मवस्तूपदर्शनतः (स्था० मेरु व्व तयं भागं. सुवन्नरुइरं विचित्तभूभागं ।
८ ठा०) शोभयति, भ. २ श०५ उ० । जी। औ०। पिच्छित्तु निवो तुट्ठो, महापसायं कुणइ तस्स ॥१२॥ पुट्ठो भणइ पहासो, चित्ताऽऽरंभ पि देव ! न करेमि।
पभिइ-प्रभृति-श्रव्य । पादौ,स्था. ६ ठा०। ०।०प्र०। जं अज्ज वि मे विहियं, भूमीए चेव परिकर्म ॥१३॥
| उत्त। अनु। तं भूकम्मं नणु के-रिसं ति भूवेण अवणिया जवणी।
पभीय-प्रभीत-त्रि० । प्रकर्षण त्रस्ते, उत्त० ५ अः। ताव सविसेसरम्म, सुचित्तकम्मं तहिं दिस॒॥१४॥ पभु-प्रभु-त्रि०। समथे, स्था०४ ग०४ उ० भ० । प्रभषितो भणिो सो रन्ना, रे !कि अम्हे वि विप्पयारेसि। ष्णौ, भ० १५ श०। वश्येन्द्रिये, सूत्र०१ श्रु० १११०। शत, अन्नो विन वंचिज्जर, किं पुण सामि त्ति सो आह ॥ १५॥ | 'भ० १ श. १ उ० । सूत्र । स्वामिनि, प्रा०म० १ अ०। उपडिबिंबसंकमो दे-ब! एस इय भणिय तेण परियच्छी। पाश्रयस्वामिनि, वृ. २ उ० । स्वगृहमानायके, प्रव० ६७ दिन्ना तो निवेणं, सा दिट्ठा केवला भूमी ॥ १६ ॥
द्वार । गृहपती, निचू.२ उ० । राजनि, "पभू राया, अणुअह विम्हिएण रना, पुढे कीरद किमेरिसा भूमी। प्पभू जुवराया।" नि००२ उ०। “पभुत्ति पा जोग्गो त्ति सो भणइ देव! एरिस-महाएँ चित्तं हवाइ सुधिरं ॥१७॥ वा एगट्ठा।" नि० चू० २० उ० । बन्नाण फुरह कंती, अहियं सोहं धरंति रूवाई। पभुत्त-प्रभुत्व-न । सामर्थ्ये, वृ० १ उ. ३ प्रक०। पिच्छंताण जणाणं, भावुल्लासो भिसं होई ॥ १८ ॥
पभूतदसि (ण)-प्रभूतदर्शिन-त्रि.। प्रभूतं प्रमादविपाकाऽऽतं सुणिउं तस्स विवे-गराइणाऽऽइणा पहि?ण । निउणो को पसाओ, सपसायं पभणियं च इमं ॥१६॥
दिकमतीतानागतवर्तमानं वा कर्मविपाकं द्रष्टुं शीलमस्येएमेव इमं चिट्ठउ, चित्तसहा मे चलंतचित्तजुया।
ति प्रभूतदी। साम्प्रतेक्षिततया । न यत्किञ्चनकारिणि प्रा. होउ अपुवपसिद्धि, त्ति एस पुण उवणी इत्थ ॥२०॥
चा० ११० ५ १०४ उ.। सायं संसारो, राया सूरी सहा य मणुयगई।
पभूतपरिमाण-प्रभूतपरिज्ञान-त्रि० । प्रभूतं स्वत्वरक्षणोपाचित्तयरो भवियजिओ, चित्तसहाभूसमो अप्पा ॥२१॥ यपरिक्षानं संसारमोक्षकारणपरिक्षानं वा यस्य स प्रभूतपभूपरिकम्मंसु गुणा, चित्तं धम्मो वया रूवाई। रिशानः। यथाऽवस्थितसंसारस्वरूपदर्शिनि, प्राचा० १ श्रु. बन्नसमा इह नियमा जियविरियं भावउल्लासो ॥ २२ ॥ ५१०४ उ.। एवं प्रभासाभिधचित्रकृद्वद्,
पभूतसंभार-प्रभूतसंभार-पुं० । प्रभूतवस्तुसामयाम् “पभूकार्यात्मभूमिर्विवुधैर्विशुद्धा ।
तसंभारसभिता पोसमाससतभिसयजोगट्टनिता ।" जी०३ येनोज्ज्वलां धर्मविचित्रचित्रां,
प्रति० ४ अधिः । शोभामनन्यप्रतिमां दधीत ॥ २३॥" इति प्रभासकथा ( ३१ गाथा ) धर०१ अधि० ।
पभय-प्रभूत-मि० । अतिप्रचुरे, प्रा. म. १ श्र। राणा
प्रचुरे, शा. १ शु. १०। उत्त।। स्था० । बहुशब्दार्थे, पभासण प्रभासन-न०। प्रकर्षेण द्योतने,स्था०२ ठा०२ उ०।
स्था. ४ ठा०२ उ० । अनेकशब्दार्थे अनु।। प्रभासनं च चन्द्राणामेव । चंदा य पभासिंसु।"चन्द्राणां सौ. म्यदीतिकत्वात् वस्तुप्रभासनमुक्तमादित्यानां तु खररश्मित्वा
पभूयग्ग-प्रभूतान-न०। कस्यचिदपेक्षया प्रभूते, यथा-"जी
वा पोग्गलसमया, दव्वा य पज्जवा चेव । "प्राचा० २ त् । स्था० ४ ठा०२ उ० ।
क्षु०१ चू०१ १०१ उ० । पभासतित्थ-प्रभासतीर्थ-न० । स्वनामख्याते भारतवर्षस्य प.
पभूयतरय-प्रभूततरक-न० । बहुतरके, प्रा० म०१०। श्चिमदिक्तीथे, यत्र सिन्धुनदी समुद्रं प्रविशति । तत्र भरतदिग्जययात्रायां तु, " उत्तरपच्चच्छिमं दिसि पभासतित्था
पभूयरयण-प्रभूतरत्न-त्रि०। प्रभूतानि रत्नानि मरकताऽऽदीनि भिमुहे पयाते यावि होत्था।" जं० ३ वक्ष० प्रा० चू०।।
प्रवरगजाश्वाऽऽदिरूपाणि वा यस्यासौ प्रभूतरत्नः। उत्त०४
अ० । प्रचुरप्रधानगजाश्वमणिप्रमुखपदार्थधारणि, उत्त. पभासतित्थकुमार-प्रभासतीर्थकुमार-पुं० । प्रभासतीर्थदेवे,
४०) श्रा० चू०१०।
पमक्खण-प्रमूक्षण -न०। अभ्यञ्जने, भ० ११ श० ११ उ० । पभासमाण-प्रभासमान-त्रि० । दीप्यमाने, कल्प० १ अधि.
पमञ्जण-प्रमार्जन-न । प्रतिलेखनं चक्षुषा निरीक्षणम् , प्रमा२क्षण ।
जनं च रजोहरणाऽऽदिभिः। ध०३ अधि० पुनः पुनर्मार्जने, पभासयंत-प्रभासयत-न० । लोकप्रसिद्धस्याऽऽकाशस्यापि
नि० चू०३ उ०। भूमिशुद्धी, पञ्चा०६ विवः । प्रकर्षण शो. शिखरं स्वकान्त्या शोभयन्तमित्यर्थः, कल्प०१ अधि०३क्षण।
धने, प्राचा०२७०१चू०११०६ उ०। संमार्जने, नि.. पभासा-प्रभासा-स्त्री०। प्रभासनिबन्धनत्वादेकोनषष्टितमगौ
२०। पं०व०। (श्राचार्यपादप्रमार्जनम् 'अइसय' शब्द याहिंसायाम्, प्रश्न०१ संब० द्वार।
प्रथमभागे १३ पृष्ठे ३० पृष्ठ च उक्तम्) (वर्षासु उपाश्रयाः पभासिय-प्रभाषित-त्रि० । प्रकर्षण भाषिते, "वइजोगेण
प्रमार्जनीयाः ‘पज्जुसवणाकप्प' शदेऽस्मिन्नेव भागे २४६ पृष्ठे पभासिय-मणेगजोगंणधराण साहणं।” (१६ ) प्रकर्षेण उक्तम्) (शरीराङ्गाणां हत्तपादाऽदीनामामार्जनप्रमार्जने 'अ. भाषितः प्रभाषितः। गणधराणाम्। सूत्र० १० १० णायार' शब्दे प्रथमभागे ३१४ पृष्ठे, अण्णमराणकिरिया'शब्दे १उ०।
४८० पृष्ठे च उक्ते) मूलत एव रजोहरणा दिनाऽस्पर्शनायाJain Education Interations For Private & Personal Use Only
www.jainelibrary.org