________________
पभावणा
चेदम्-कौशाम्यां नगदी धनवज्ञाऽभिधान पाल-वस्तुपालाऽभिधानान्योऽन्यमतिस्नेहन्ती नेहा देव प्रायः समति समीती समधनी सुतावभवताम् । अन्यदा श्रीमन्महावीरवर्द्धमानस्वामी तत्र विहरन्नाजगाम । ततोऽसावमरवरविनिर्मितस्य रत्नाऽऽदिप्रभापटलविपुल जलमध्यगतस्य विचित्र पत्रपत्रियोपेतसहस्रपत्रोपमस्य रज ततपनीयमणिमयविशालशालयलयत्रयस्य मध्यगतः केश रनिकरा55कारकायो मधुकरनिकरकल्पाशीकानोफनिक द्धगगनाऽऽभोगः गगनतलोपनिपतत्कलहंसगुगलकल्पोपमी यमाननिर्मलधवलचामरयुगो मतमधुकरनिकरभङ्काररवरम्यतममहाध्वनिः जगज्जननियन्त्रक मोहवरत्रात्रटत्वोटनपटीयांसं सुरनिवहसंकुल संसदि सद्धर्माकुण्ठकुठारमुपदिशति स्म । ततः तत्रत्यो नरपतिः समवगतपारगताऽऽगमनबार्तो ऽन्तःपुरपुरजनाऽऽदिपरिवृतो भक्तिनरावर्जितमानसो जिनान्तिकमाजगाम । तावपि नैगमनायकतनयौ भक्तिकौ तुकाभ्यां तत्राऽऽगती। ततो भगवताभिहिते जन्तुसन्तान स्य कर्मबन्धहेतौ वर्णिते मुक्तिकारणे, दर्शिते भवनैर्गुण्ये, प्र कटिते निर्वाणसुखानमये मोहनिद्राविद्रावन दिनकर करनिकरैरिवाम्भोजराजयो भगवद्वचने प्रतिबुद्धा भूषांसो भव्यजन्तवः, ततस्तयोरपि वणिग्वरनन्दनयोज्येष्ठस्य संपना बोधिद्वितीयस्य तु वज्रतन्दुलस्येव दुर्भेदत्वेन बोधिर्नाभवत्। ततो ज्येष्ठस्य हर्षोऽजनि - श्रहो धन्योऽहं येन मयाऽनर्यागुपारभवञ्जलनिधिनिमन सर्मपानपात्रमेधमवा तम् इतरस्य तु क्लिष्टकर्मणो माध्यस्थ्यमेवाभवत्। तनः प रस्परस्याभिप्रायमरी यथा वायोर्धर्मपरिणतिविशेषे मेदो भूत् । ततो ज्येष्ठो भगवन्तं पप्रच्छ वदुत भगवंस्तुल्य स्नेहयोरावयोस्तुल्य एव विभूतिरूपविनयाऽ-दिसंबन्धोऽभवदू, अधुना पुनर्मुक्लिफल कल्पतरुकल्पसम्यक्त्वविभूतिप्राप्ता. चतुल्यता जाता मम मित्रस्य तद्विकल्पत्वात्, तत्किम व कारणम् ? । ततो भगवानुवाच भो भद्र ! भवन्तौ ज न्मान्तरे ग्राममहत्तरसुतावभूताम्, ततो व्यसनोपहतौ चौपरायणावभवताम् अन्यदा ग्रामान्तरं गत्वा गाः श्रपहृतवन्तौ ततस्ताः स्वस्थानं नयन्तौ दण्डिपाशिकान् पश्चा लग्नान् विज्ञाय तद्भयात् पलायमानौ गिरिंगहरे प्राविशताम्, शैलगुहायां चाऽऽतापपन्तं महातपस्विनमपश्यताम् ततस्त्वं संवेगमागतोऽवोचः- यथा सुलब्धमस्य जन्म योऽयं परित्यक्कसकलपुत्रकलत्रमित्राऽऽदिसंबन्धः सन्तोषसुखसागरावगाढो धर्मनिरतचित्तो विषयविरतः स्वर्गापवर्गसंसर्गय तपस्यति । मादृशास्त्वधन्या उभयलोकगर्हितमनर्थफलं, क्लेशवफलं च वीर्यमाश्रिता इत्येवंविधा साधुप्रशंसा भवतो बोधिबीजमजनि, इतरस्य तु यतिद्वेषो बोधिवीजदाही संजातः इदं भवतोर्भावाभावकारणमिति ॥ ६॥
1
उपसंहरन्नाह—
इति सर्वप्रयत्नेन, मालिन्यं शासनस्य तु । प्रेक्षावता न कर्तव्य मात्मनो हितमिच्छता ।। ७ ॥
स्पष्टः ॥ ६॥
"
कर्तव्या चोचतिः * उन्नति, प्रभावना ।
Jain Education International
कर्तव्यं च किमित्याह
( ४४० ) अभिधानराजेन्द्रः ।
सत्यां शकाविह नियोगतः ।
धर्म- प्रधानं कारण येषा तीर्थकृनामकर्मणः ॥ ८ ॥
पभासचित्तगर
दा० २३ अष्ट० संवत्सरवासरे पूगीफलसहितनाणकप्रभावनां लान्ति न वेति प्रश्ने, उत्तरम्-पूगीफलादिसहितांत या रहितां वा प्रभावनां लान्ति, पश्चाद् यस्मिन् ग्रामे या रीतिस्तदनुसारेण प्रवर्तितम्यमिति ॥ १४२ प्र० । खेन०४ उहा० । पभावाल प्रभावाल पुं० तरुविशेषे जं० २० । ।
पभास - प्रभास - पुं० । श्रीवीरजिनस्यैकादशे गणधरे, कल्प० १ अधि० ६ । आ० सू० स च निर्वाणविषयसंदेहयुत वीरान्तिकमागत्य छिन्नसंशयः प्रवव्राज गणधरो जातः । ( ' गणहर' शब्दे तृतीयभागे ८१७८१८ पृष्ठे तन्मातापि वादयो दर्शिताः ) ( णिव्वाण' शब्दे चतुर्थभागे २१२१ पृष्ठे वक्तव्यता ) " एकादशो गणधरः, श्रीवीरस्य गणेशितुः । प्रभासो नाम पावित्र्यं यस्य चक्रे स्वजन्मना ॥ २४ ॥ ती० १० कल्प। वैभारगिरेः पेरण्यवतवर्षीयविकटावृत्तये ताढ्यपर्वतराजदेवे, स्था० ४ ठा० ३ उ० । “दो पभासा ।" स्था० २ ठा० ३ उ० | साकेतराजस्य महाबलस्य चित्रकरे, श्राव= ४ अ० । श्रीप्रभनृपोपदेश के साधुगुरौ, ध० ३ अधि । खनामख्याते भरतवर्षस्य पश्चिमदिग्भागस्थे तीर्थ मेरे, ती० ४१ कप। श्रा०क० भरते हि पूर्वादिक्रमेण "मागहे वरदामे पभावे प्ति " त्रीणि तीर्थानि । जं० ६ वक्ष० संथा० । स्था० श्रा म० पृ० तच पाण्डवश्व राजपुत्रयोर्मतिसुमत्योः प्रवहणे श्रोत्पातिन भाग्यमाने स्कन्दरुद्राविषमानुपा 'न्ती सुस्थितेन साधनमहिम्न कृते तत्वेन जात म् इति धृतिमतित्वे उदाहृतम् । श्राच० ४ श्र० श्रा० चू० । पभासचित्तगर- प्रभासचित्रकर- पुं० । स्वनामख्याते चित्रकरे,
तत्कथा
For Private & Personal Use Only
"पिलसंतनागनागसंग परमिड्थ सायं । कलासविहरसिहरे, व कितु बरुलहरं ॥ १ ॥ राया महाबलो रिउ - रुक्खाण महाबलु व्व तत्थऽत्थि । सो अत्थावविट्ठो, अन्नदि पुच्छर दूयं ॥ २ ॥ भो मम रायंतरभा-विरायलीलावियं न किं प्रत्थि । सो भइ सामि ! सव्वं पि श्रत्थि मुत्तूण चित्तसहं ॥ ३ ॥ जयरामणोहारिविचितमित्तअवलोयसेरा रावाणी। जं कि ती वि फुडं, कुरांति चंकमणलीलाश्री ॥ ४ ॥ इय आयत्रिय रक्षा, महल कोहलपुरियमणेण । श्राट्ठो वरमंती, तुरियं कारेसु चित्तसहं ॥ ५ ॥ दीरविसालसाला, बाकिया सुहच्छाया । उज्जाणमहिव्व लहुं, महासहा तेरा निम्मावेया ॥ ६ ॥ श्राया नरवणा. चित्तयरा चित्तकम्मकयकरणा । विमलपहासभिहाणा, तत्तो तुरियं पुरपहाणा ॥ ७ ॥ श्रद्धद्धविभारणं, विभत्ता श्रपिया सहा तेसिं । दावित अंतरा जब णियं च वृत्ता निवेशेवं ॥ ८ ॥ भी तुम्मेहिं कम्म कयापि न डु चिविव्यमस्तु । नियनियमई निउणं, इह् चित्तं चित्तियव्वं च ॥ ६ ॥ विद्धी न मन्नियच्चा, जहविनाणं काहि पलाश्री । श्रहमहमिगाइ तत्ती सम्म कम्मं कुति इमे ॥ १० ॥ जाय गया इस्मासा, तो पुट्ठा उस्तु ते रन्ना ।
www.jainelibrary.org