________________
(४३२) अभिधानराजेन्डः।
पत्यार
पत्थार
रास्निकं विना स एकाकी समायातः । गुरुभिरुक्तः किमे- योगचिकित्सानिमित्तानि जल्पति । एवंविधवषावादवादं वदककी त्वमागतोसिस प्राऽऽह-नाहंप्राणवधकारणासार्द्ध- तः प्रायश्चित्तप्रस्तारो भवति । मटामि । पवमुक्ने रात्निक आगतःशुरुभिरुक्तः सम्यगालोचय
स चाऽयमकोऽपि प्राणी त्वया व्यपरोपितो,न वेति। स प्राह-न व्यपरो- वच्चइ भाणइ आलो-यय णिकाए पुच्छिए णिसिद्धे य। पितः। एवं बीन् बारान् यावदालोचाप्यते, यदि त्रिष्वपि वा- साहु गिहिम्मि य सव्वे,पत्थारो जाव वदमाणे ॥४॥ रेषु तदेव विकटयति अालोचयति, तदा परिस्फुटमेव
मासो लहुओ गुरुओ, चउरो लहुगा य होति गुरुगा य । कथ्यते। तुमए किर ददुरओ,होत्ति सो वि य भणाति ण मए त्ति ।
छम्मासा लहु गुरुगा, दो मूल तह दुगं च ॥८॥
गाथाध्यमपि गताथस् । तेण परं तु पसंगो, धावति एक्के य वितिए वा ॥८॥
अथादत्ताऽऽदाने मोदकग्रहणदृष्टान्तं भावयतिकिलेति द्वितीयस्य साधोर्मुखादस्माभिः श्रुतं-त्वया दर्दुरो जा फुसति भाणमेगो, वितिओ अमत्थ लहुए ताव । हतो विनाशितःस प्राऽऽह-न मया हत इति। ततः परमेयंभ
लद्धण णीति इयरो, तद्दिस्स इमं कुणति कोइ ॥८६॥ णनानन्तरं प्रसङ्गः प्रायश्चित्तवृद्धिरूप एकस्मिन् रात्निके
एकत्र गृहे शिक्षा लब्धा, साउनमेन गृहीता, यावदसौ एको. द्वितीये वा अवमरानिके धावति। किमुक्तं भवति?-यदि तेन
अमरालिको भाजनं स्पृशति सभ्यगादिष्टः तावत् छितीयो रालिकेन सत्यमेव दर्दुरो व्यपरोपितस्ततो यदि सम्यगा
रत्नाधिकोऽन्यत्र संखड्यां अम्डुकान सम्वा च निगच्छति, इ. लोचयति भण्यमानो भूयो भूयो निहते तदा तस्य प्राय.
तरः पुनरवमस्तान् मोदकाम् दृष्ट्वा कश्चिदीर्थ्यालुरिदं करोति. श्चित्तवृद्धिः। अथ तेन न व्यपरोपितस्तत इतरस्याभ्याख्यानं
"बचाई" गाहा (४) "मासो सहुभो" गाहा (५)वधति) निकाचयतः प्रायश्चित्तं वर्धते।
संजिवृत्य गुरुसकाश जति, आगस्य च भणति आलोचयेति, इदमेव भावयति
रत्नाधिकेनादत्ता मोदका गृहीता ति । शेष प्राम्बत् । एक्कस्स मुसाबादो, कारं निण्हाइणो दुवे दोसा ।
अथाऽविरतिवादे प्रस्तारमाहतत्थ वि य अप्पसंगी, भवति एक्को व अन्नो वा ॥१॥
रातिणियवातितेणं, खलियमिलियपेल्लएण उदएणं ।
देवउले मेहुणम्मि य, अक्खाणं वा कुडंगे वा ॥८॥ एकस्याभ्याख्यानदातुरेक एव मृषावादलक्षणो दोषः, यस्तु। दर्दुरवधं कृत्वा निहते तस्य द्वौ दोषौ । एकःप्राणातिपातदो
कश्चिदवमरालिको रत्नाधिकेनाभीक्ष्णं शिष्यमाणः चिन्तयति
एष रत्नाधिकवातेन रत्नाधिकोऽहमिति गर्षेण मां दशषिधचषो,द्वितीयो मृषावाददोष इति । तत्रापि चाभ्याख्याने, प्रा.
कबालमामाचार्यामस्खलितमपि कषायोदयेन तर्जयति । यथा णातिपाते च कृतेऽप्येकोऽन्यो वाऽवमरालिको यद्यप्रसंगी भ
हे पुष्ट! शिष्यक! स्वनितोऽसीति तथा मां भिन्नतरमपि पदं वति तदा न प्रायश्चित्तवृद्धिः। किमुक्तं भवति?-यद्यवमरात्नि
पदेन विच्छिन्नं सूत्रमुचारयन्तं हा दुष्ट शक्क किमिति मिसितमुशाकोऽभ्याख्यानं दवा न निकाचयति, यो वा अभ्याख्यातः
रयसाति तर्जयति। तथा(पिवरण त्ति)अन्यैः साधुभिवार्यमाणोऽसोऽपि न रुष्यति, तदा न प्रायश्चित्तवृद्धिः। अथाभ्याख्याती
पिकषायोदयतो मां हस्तेन प्रेरयति । अथवेषा सामाचारी-र. भूयो भूयः समर्थयति, इतरोऽपि भूयो रुष्यति, तदा प्राय
नाधिकस्य सर्व वन्तव्यमिति, ततस्तथा करोमि यथेष मरुलश्चित्तवृद्धिः । एवं दर्दुरविषयः प्रस्तारो भवति । शुनकसर्प
धुको भवति, ततोऽन्यदा द्वावपि निकाचर्यायै गती तृषितौ मूषकविषया अपि प्रस्तारा एवमेव भावनीयाः । गतः प्राणा
बुभुक्तिी चेत्येवं चिन्तितवन्तौ यदस्मिन्नार्यादेवकुले कुरो तिपातप्रस्तारः।
बा वृतविषमे प्रथमालिकां कृत्वा पानीयं पास्याम इति । पर्व सम्प्रति मृषावादाऽदत्ताऽऽदानयो-प्रस्तारमाह- चिन्तयित्वा तो सुखं स्थिती । अत्रान्तरे अवमरनाधिका मोसम्मि संखडीए, मोयगगहणं अदत्तदाणम्मि । परिवाजिकामेकां तदभिमुखमागच्चम्ती रष्टा स्थितो, लध एप आरोवणपत्यारो, तं चेव इमं तु णाणत्तं ।। ७२ ॥
इदानीमिति चिन्तयित्वा तं रत्नाधिकं वदति-अहो ज्येष्ठाऽऽय!
कुरु त्वं प्रथमालिका पानीयं घा, अहं पुनः संज्ञा ब्युस्मृदयामि । मृषावादे संखडीविषयं दर्शनम् , अदत्तादाने मोदकग्रहण
एवमुक्त्वा स्वरितं वसतावगत्य मैथुने अभ्याख्यातुं दातुं यम , एतयोर्द्वयोरप्यारोपणायाः प्रायश्चित्तस्य प्रस्तारः स |
थाऽऽलोचयति, तथा दर्शयतिएव मन्तव्यः । इदं तु नानात्वं विशेषः
जेट्टजेण अकज्ज, सजं अज्जाघरे कयं अजं । दीणकलुणेहि जायति, पडिसिद्धो विसति एसणं वहति ।
उवजीवितोऽत्थ भंते !, मए वि संसहकप्पोऽत्य ।।८।। जंपति मुहप्पियाण य, जोगतिगिच्छानिमित्ताई ॥८३॥ ।
ज्येष्ठाऽऽघेणाद्य सद्य श्दानीमार्यागृहे कृतम कार्य मैथुनसेवाल. कस्यामपि संखड्यामकालत्वात्प्रतिसिद्धः साधू अन्यत्र गतैः, | कर्ण, ततो पदत्र तसंसर्गतो मयाऽपि संसृष्टकल्पो मैथुनततो मुहूर्तान्तरे रत्नाधिकेनोक्तम्-वजामः संखड्यामिदानी | प्रतिसेवनेऽस्मिन् प्रस्तावे उपजीवितः । अत्राऽप्ययं प्रायश्चित्त. भोजनकालः सम्भाव्यते । अवमो भणति-प्रतिषिद्धोऽहं न प्रस्तार:--("वञ्चति भणाति गाहा" (८४) ("मासोल. प्रजामि । ततोऽसौ निवृत्याऽऽचार्यायेदमालोचयति-यथाऽयं | हुप्रो गाहा" (0५) अवमरात्निको निवृत्य गुरुसकाशं ब्रजदीनकरुणवचनर्याचते, प्रतिषिद्धोऽपि च प्रविशति, एषणां ति लघुमासः । श्रागम्य च (गुरुत्तण त्ति) ज्येष्ठाऽऽर्येण मया वहति प्रेरयति । अथवा एष गृहं प्रविष्टो मुखप्रियाणि चाऽकृत्यमासेवितमतो मम तावन्महानतान्यारोपयत, पवं रत्ना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org