________________
(४३३) अभिधानराजेन्द्रः ।
पत्थार
पत्थिव
धिकस्य लघूजयनानि प्रायेण भणतो गुरुमासस्ततोऽधिक आ- जाणंतो वात्रि पुणो, विविंचणट्ठा वदे जाहिं ।। ६४ ॥ गतः । सूरिणा मणितः किं त्वया संसृष्टकल्प प्रासेवितः । स हितीयपदे अनाभोगेन सहसा वा प्राणवधाऽऽदिविषयं बाद. प्राऽऽह-नाऽऽप्लेवितः,ततश्चतुर्लघु,श्तरो निकाचयति चतुगुरु,
मुक्त्वा नुयः समावर्तिते प्रत्यावर्तित मिथ्या दुष्कृतं न पुनः करइत्यादि प्राम्बदूषष्टव्यम्। गतोऽविरतिकाबादः।
णेन दद्यादित्यर्थः 1 अथवा-जानन्नपि पुनःशब्दो विशेषणे । अथापुरुषवादमाह
स चैतद्विाशनाठि-योऽयोन्यः स हि प्रवाजितस्तस्य विवेचनार्थ तइउत्ति कधं जाणसि, दिट्ठा णियया से तेहि मे वृत्तो। प्राणातिपाताऽऽदिवादमपि वदेत् , यतमो बुझे जिनो गणे वट्टति ततिश्रो तुझं, पवावेतुं मम वि संका ।।८।। निर्गति (?) । बृ०६ न. । स्था० । संग्रहाऽऽदिदीसति य पाडिरूवं, थितचंकमितसरीरभासाहि ।
के नयराशा, प्रस्तार्यते येनेति प्रस्तारः। सम्म.१काएक।
" तित्थयरबयणसंगहविसेसमूलवागरणी । " विस्तारे, नि. बहुसो अपुरिसवयणे, सवित्यराऽऽरोवणं कुजा ॥१०॥
चू० उ०प्रस्तार्यत इति प्रस्तारः। कटे, वृ० १ उ०३ प्रक० । कोऽपि साधुस्तथैव निद्रान्वेषी भिकातो निवृत्य रत्नाधि.
(पत्यारो अंतो बहि, अंतो बंधाहिँ चिन्निमिलि उीर ।" कमुद्दिश्याऽचार्य भणति-पष साधुम्तृतीयस्त्रैराशिकः। आचार्यः
[ २०१ ] इत्यादि गाथा 'वसहि' शब्दे ) कटकमदें, बृ० १ प्राह-कथ जानासि ? प्राऽऽह-मयेतस्य निजका दृष्याः तैरहमु.
उ०३ प्रक०। तः-वर्तते युष्माकं तृतीयः प्रवाजयितुम्। तता ममाऽपि हृदये शङ्का जाता । अपि च-अस्य साधोः प्रतिरूपं नपुंसकाऽनुरूपं
पत्यारपसंग-प्रस्तारप्रसङ्ग-पुं० । प्रस्तारः प्रस्तरणं, प्रसङ्ग उत्त. स्थितचक्रमितशरीरभाषादिभिलवणैश्यते, पर्व बहशः अ. रात्तरदुःखसम्नव इत्यथः । प्रस्तारप्रसजेने, नि००४ उ०। पुरुषवचने नपुंसकवादे वर्तमानस्य सविस्तरामारोपणां कर्या-पत्यारी-देशी-स्त्रीकानिकरे.प्रस्तरे च । देना०६ वर्ग६९गाथा। त। तद्यथा-" वञ्चति नणति गाहा" (G४)"मासोल हुओ सस्तारके, "पत्था संथरो।" पाइ० ना०१५३ गाथा। गाहा" (८५)। स निवृत्य एकाकी प्रतिश्रयं व्रजति लघु- पत्याव-प्रस्ताव-पु । समये, पाइ० ना०६७ गाथा । मासः, आगतो गुरून भणति एष साधुस्त्रैराशिक एतदीयसः । ज्ञातकैरुक्त, श्री गुरुमासः । शेष प्राग्वत् ।
पत्थावाय-पथ्यावात-पुं० । वनस्पत्यादिहिते वाया, न०५ अथ दासवादमाह
श०२ उ०। खरउ त्ति कहं जाणसि, देहाऽऽयारा कति से हंदी। पत्यित्र-प्रार्थित-पुं० । प्रार्थनं प्रार्थो,णिजन्ताद च । प्रार्थः संजाछिक्कोवण दुभंडो, णीयाऽऽसी दारुणसभावो ॥११॥ तोऽस्मिन्निति प्रार्थितः । अभिलाम के ( जी० ३ प्रति०४ कोऽपि साधुस्तथैव रत्नाधिकमुद्दिश्याऽऽचार्य जणति-प्रयं
अधिः । नि) प्रार्थनारूपेऽ, विपा. १ श्रु. १ अ०भ०। साधुः खरको दास इति । प्राचार्य श्राद-कथं जानासि इतर:
जगवदुत्तरप्रार्थनाविषये, विपा० १ श्रु०१० । अभिलषित, प्राऽह-एतदीयनिजकैर्मम कथितम् । तथा देहाऽऽकाराः कुब्ज
दशा.१ प्रकल्प ज्ञान सन्धं वाडिकते,भ०११श०५ न०। ताऽऽदयः(से)तस्या हन्दीत्युपदर्शने । दासत्वं कथयन्ति । तथा
सन्धुमाशंप्तिते, ज्ञा०११०१० । चिन्तिते. श्री०।"चितिए (छिकोवण त्ति)शीघ्रकोपनोऽयम् ।"दुभंडो"नाम-असंवृतपरि
कप्पिर पत्थिप मणोगए संकप्पे ।" एकार्थाः । विपा० ११० धानाऽऽदिः, नीचाऽऽसी नीचतरे सासने नपवेशनशीलः,दा
१ अ०॥ रुण स्वभाव इति प्रकटाथः ।
प्रस्थित-त्रि० । “स्था ठा-यक-चिटु-निरप्पाः" ॥ ८॥ ४॥ १६॥ "अथ देहाऽऽकार ति" पदं व्याख्याति
इति बाहुबकत्वान्न ठत्वम् । प्रा०४ पाद । प्रवृत्ते, "पत्याणे प. देहेण वा विरूवो, खुजो वडभो बाहिरप्पादो।। स्थियं।" (पत्थागो त्ति) प्रस्थाने परसोकसाधनमा प्रस्थित फुडमेव से आयारा,कति जह एस खरउ ति ।।१२॥
प्रवृत्तं फलाऽऽद्याहारणार्थ, गमने वा प्रवृत्तम । भ० ११० ९ स प्रा55-देहेनाप्ययं विरूपः। तद्यथा-कुब्जो,बडलो,बाह्यवादो
। शीघ्र इत्यर्थे, दे० ना० ६ वर्ग १० गाथा । धा। एवमादयस्तस्थाSSERT स्फुटमेव कथयन्ति यथा खरको पत्थिया-अस्थिका-स्त्री० । पिटके, वंशमयभाजनविशेष, विपा. दास इति।
१ श्रु० ३ अ०। अथाऽऽनार्य माह
पत्थिव-पार्विव-त्रिका पृथिवीधिकारे ऽधे.यथा पार्थिव शस्त्रं पृ. केइ सुरूव दुरूका, खुजा वडभा य बाहिरप्पाया। थिर्वाधिकारनिष्पन्न शस्त्रम् । सूत्र०१ श्रु०८ अ । पृथिवीश्वर न हु ते परिभवियव्वा,क्यर्ण च अयारियं वोत्तुं ॥३|| राजनि, ज०। इह नामकर्मोदयवैचियतः केचिनीचकुलोत्पना अपि दासा- ३६ नृपगुणाः पत्रिंशताऽधिकप्रशस्तैः पार्थिवगुणयुकः। 35दयः सुरूपा भवन्ति; केचित्तु राजकुलोत्पा दुरूपा
ते चमेकुब्जा बडभा वाह्यपादा अपि प्रवन्ति ग्रनो (नहु) मेव
"अव्यङ्ग लक्षणपूर्ण २-रूपसंपत्ति ३ भृतनुः । ते परिभवितव्याः, अनाये च वचन दासोऽयमित्यादिकं वक्तं श्रमदो ४ जगदोजस्व) ५. यशस्वी ६ च कृपालुहत् ॥१॥ नथोग्यः । अत्रापि प्रायश्चित्तप्रस्तार:--"वश्चति भणाति गाहा"
कलासु कृतकमा ८ च, शुद्धराजकुमोद्भवः ।। (1)|"मासो अदुओ" गाहा (८५)। गतो दासबादः।
वृतानुग १०खिक्ति ११ श्व, प्रजारागी१२ प्रजागुरुः१३॥२॥ अथ हितोपदमाह
समर्थनः पुमानां, त्रयाणां सममात्रया १४ । विइयपयमणाभोगे, सहसा वोत्तूल वा समाउहो। कोशवान् १५सत्यनंधश्च १६, चरा १७ दूरमन्ना ॥३॥
१०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org