________________
पत्चार
री च दण्डनीयो भवेदिति भावः । अथवा प्रस्तारान् प्रस्तीर्य चिरन्तनस्याचाऽऽर्येणाभ्याख्यानदाता श्रप्रतिपूरयन् अपरापरप्रत्ययवचने समर्थ सत्यमकुर्वन् तत्स्थानप्राप्तः, कसंव्य इति शेषः । यत्र प्रायधिरूपदे विवदमान यदीरमारभते तत्पदं प्रापणीय इति भावः । एष सूत्रार्थः । अथ भाष्यकारी विषमपदस्याव्यामाह
न
( ४३१ ) अभिधान गजेन्द्रः
पत्थारो उ विरचणा, स जोतिसदगणितपच्छित्ते । पच्छिते तु परायं तस्स तु भेदा बहुविगप्पा ||७०|| प्रस्तारो नाम - विरचना स्थापना इत्यर्थः स च चतुर्दा ज्योतिष प्रस्तारः, छन्दः प्रस्तारो, गणितप्रस्तारः, प्रायश्चि प्रस्तारश्चेति । श्रत्र प्रायश्चित्तप्रस्तारेण प्रकृतं तस्य च प्रायश्चित्तस्यामी बहुविकल्पा श्रनेकप्रकारा भेदा भवन्ति ।
तद्यथा
उग्घातमणुग्धाते, मीसे य पसंगि अप्पसंगी य । आवजणदाणाई, पडुच्च वत्युं दुक्खे षि ।। ७१ ।। इह प्रायश्चित्तं द्विधा - उद्घातम्, अनुद्घातं वा । उद्घातं लघुकं तच्च लघुमासाऽऽदि । श्रनुद्धातिकं गुरुकं तच्च गुरुमासाऽऽदि । तदुभयमपि द्विधा मिश्र, सशब्दादमिथं च । मिश्र नाम - लघु मालाऽऽदिकं तपःकालयोरेकतरेण द्वाभ्यां या गुरुकं, गुरुमाखाऽऽदिकं वा तपसा कालेन या शभ्यां वा लघुकम् । श्रमि तु लघुमासा 55दिकं तपःकालाभ्यां द्वाभ्यामपि लघुकं गुरुभासाऽऽदिकम् द्वाभ्यामपि गुरुकम | उभयमपि च तपःकालविशेषरहितं पुनरपि द्विधा-प्रसङ्ग अग्रसहि च प्रसङ्गि नाम प्रतिसेवा रूपेण शङ्काभोजिकाघाटिका 55दिपरम्परारूपेण या प्रसन युक्तम् । तद्विपरीतमप्रसङ्गि । भूयोऽप्येतदेकैकं द्विधा - श्रापत्तिप्रायश्चित्तं, दानप्रायश्चित्तं च । एतत्सर्वमपि प्रायश्चित्तं च द्विपक्षेऽपि श्रवणपक्षे, श्रमणीपक्षे च वस्तु प्रतीत्य मन्तव्यः । वस्तु नाम - श्राचार्याऽऽदिकं, प्रवर्तिनीप्रभृतिकं च । ततो यस्य वस्तुनो यत्प्रायश्चित्तं योग्यं तत्तस्य भवतीति भावः । ए प प्रायश्चित्तप्रस्तार उच्यते ।
3
" सम्मं श्रपडिपूरेमाणे ति " पदं व्याचष्टेजारिसएणऽभिसतो, स चाधिकारी ण तस्स सगणस्स । सम्म अपूरयंतो, पच्चंगिरमप्पणो कुणति ॥ ७३ ॥ पारशेन दर्तुरमारखाऽऽदिना अभ्याख्यानेन स सार भिशप्तोऽभ्याख्यातः स तस्य स्थानस्य नाधिकारी न योग्यः, अप्रमत्तत्वात् । श्रतोऽभ्याख्यानं दत्वा सम्यगुप्र तिपूरयन् अनिर्वायन आत्मनः प्रत्यािं करोति तं दोषमात्मनी लगयतीत्यर्थः । कृता विषमपद्याख्या भा
व्यकृता ।
Jain Education International
सम्प्रति निर्युक्तिविस्तरः
।
दमेव य पत्धारा, पाणरहे मुसे अदत्तदा अविरति अपुरिसवादे, दासे वाई व वदमासे ॥७३॥ डेव प्रस्तारा भवन्ति । तद्यथा- प्राणवधवादं मृषावादवादमदत्ताऽऽदानवाद-मविरतिकावाद-मपुरुषवाद, दासवादं च बनिति । इति ।
ः।
पत्चार
तत्र प्राणवारे प्रस्तारं तावद्विधित्सुराहदद्दूर सुगाए सप्पे, मूसग पाणातिवादुदाहरणा ।
एतेसिं पत्थारं वोच्छामि महाणुपुव्वीए || ७४ ।। प्राणातिपाते एतान्युदाहरणानि निदर्शनानि भवन्ति द दुरः, शुनकः, सर्पों, मूषकश्चेति । एतेषामेतद्विषयमित्यर्थः । प्रस्तारं प्रायश्चित्तरचनाविशेषं यथानुपूर्व्या वक्ष्यामि । तत्र दर्दुरविषयं तावदाह
प्रोमो चोदितो, दुपहियाऽऽदी संपसारेति । अहमविणं चोदिस् य य लम्भति तारिसं छिदं । ७५ अवमोऽवमरानिको राक्षिकेन दुः प्रत्युपेक्षिताऽऽदिषु स्खलि तेषु भूयो भूयो बोद्यमानः संप्रसारयति मनसि पर्यालोचयति । ( अहमद ) एनं रात्निकं नोपविष्यामि एवं पर्यालोच्य प्रयत्नेन गवेषयतोऽपि तादृशं हि रात्विकस्य न लभते । अमेण घातिए द- दरम्म दट्टु चलणं कर्त ओमो ।
वितो एस तुमेण वत्ति वितियं पि ते त्थि ॥ ७६॥ अन्यदा च मिक्षा 55दिपर्यटते अन्येन केनाऽपि दधातिते रात्निकेन तस्योपरि चरणं पादं कृतं दृष्ट्वा श्रवमो ब्रवीति - एष दर्दुरस्त्वया अपद्वाविः । रात्निको वक्ति-न म या अपायितं द्वितीयमपि मृषावादवतं ते तव नास्ति ।
एवं भणतस्तस्येयं प्रायश्चित्तरचना
पचति भणाति आलोय निकाए पुच्छिते शिसिद्धे य । साहु गिहि मिलिय सच्चे पत्थारो जाव वयमाणो ॥७७॥ मासो लहुआ गुरुओ, चउरो लहुगा य होंति गुरुगा य । छम्मासा लघु गुरुगा, छेदो मूलं तह दुगं च ॥७८॥ स एवमुत्वा ततो निवृष्याऽऽचार्य सकाशं मजति मासलघु, श्रागत्य भणति यथा तेन दर्दुरो मारितः, एवं भणतो मासगुरु । योऽवमाभ्याख्याता स गुरूणां सकाशमागतः, आचार्यश्राक्रम्- (घालोय ति ) सम्यगालोचय किमयं भवता दर्दरो मारितः । स प्राह-न मारयामि । एवमुक्ते प्रत्याख्यानदातुश्तु (निकाय ति) इतरो निकाचयति । रा निस्तु भूयोऽपि तायदेव भगति तदा चतुर्गुरु । अवमरानिको भणति - यदि न प्रत्ययस्ततः तत्र गृहस्थाः सन्ति, ते पृयन्तां ततो वृषभा गत्या प्रति पृष्टे च सति पट् लघु गृहस्थाः पृष्टाः सन्तः (निसिद्धे ति) निषेधं कुर्वन्ति ना स्माभिर्दर्दुरव्यपरोपणं कुर्वन् दृष्ट इति षट्गुरु । ( साहु त्ति ) ते साधवः समागताः श्रालोचयन्ति नापद्रावित इति तदा छेद (गिदि ति ) अथैवमभ्याख्यानदाता भणति गृहस्था असंवता यत्प्रतिनाम वैतदलीकं सत्यं या
यते, एवं भणतो मूलम् अयासी भगति ( मिलिय त्ति) गृहस्था यूयं चेक मिलिता अहं पुनरेक इति ब्रुवते श्रनवस्थाप्यम् । सर्वेऽपि यूयं प्रवचनस्य बाह्या इति भ रातः पाराञ्चिकम् । एवमुत्तरोत्तरं वदतः पाराश्चिकं यावप्रायश्विन्तरो भवति ।
अचेदमेव भावयति
किं साहं, अडामि पाणवहकारिणा सद्धिं । सम्म आलोएत्तिय, जा तिमि तमेव वियडेति ॥७६॥
For Private & Personal Use Only
www.jainelibrary.org