________________
( ४३० ) अभिधान राजेन्द्रः ।
पत्थग
दुर्बलिया खिया करितानां पव पराक्रमत्यादिता नां सूर्यादिना खदिरमप्रत्याहतानां व्या नामखण्डानां संपूर्ण वयवानामस्फुटितानां राजिरहितानां (फलगसरिसयाणं) फलकवीनितानां कर्कराऽऽदिकर्षणेन, एकैकवीजानां वीननार्थे पृथक् २ कृतानामित्यर्थः, एवंविधानां सार्द्धद्वारपलानां तन्दुलानां प्रस्थको भवति णं वाक्याल ङ्कारे। पलाऽऽदिमानं यथा पञ्चभिर्गुजाभिर्माष: पोडमा: कर्षः, शीतिगुञ्जप्रमाण इत्यर्थः । स यदि कनकस्य तदा सु पर्णसंज्ञः नान्यस्य रजताऽऽदेरिति । चतुर्भिः कर्वैः पलमिति, विंशत्यधिकशतत्रयगुआप्रमाणमित्यर्थः ३२० | सोडापे च प्र स्थकः मगधे भवो मागध इत्युच्यते । (कल्लं ति) स्वः प्रातःकाल इत्यर्थः । प्रस्थो भवति भोजनायेति ( सायमिति) संध्यायां प्रस्थो भोजनायेति २ । एकस्मिन्मागधप्रस्थके कति तन्दुला भवन्ति ?, इत्याह- (चउसट्टित्ति) चतुःषष्टितन्दुलसाहस्रिको मागधप्रस्थो भवत्येकः तं पया पुरा आसी, ही माणा उ तेऽघुणा । माणभंडाणि धन्नाणि, सो हि जाण तहेव य ॥ १ ॥ व्य० १ उ० । पल्ये, विशे० ।
पार्थक - त्रि० । समीहके, सूत्र ० १ श्रु० २ श्र० २ उ० । पत्थगद्ध - प्रस्थकार्द्ध - न० | कुडवद्वय मितमगधंदेशप्रसिद्धे धाम्यमानविशेषे रा० ।
पत्थड - प्रस्तट- पुं० । प्रस्तरे, रा० । प्रस्तारे, जी० ३ प्रति० ४ अधि० | रचनाविशेषवत्समूहे. स्था० ३ ठा० ४ उ० । सू० प्र० । प्रतरे, स० । भवनानामपान्तराले, प्रज्ञा० २ पद । विमानप्रस्तटा अन्यत्र | स० ६२ सम० ।
पत्थडोदय प्रस्तुतोदक० समजले ०६०० पत्थण - प्रार्थन - न० । श्रभिलषितस्य चिन्तने, उत्त० ३२ प्र० । श्रनुमतौ सूत्र० १ ० ७ श्र० । पत्थराया प्रार्थना श्री स्वार्थे तत् परं प्रति दृष्टार्था
|
च्ञायाम् भ० १२ श० ५ उ० ।
पत्थणा - प्रार्थना - स्त्री० । अभिलाषे, आव० ४ श्र० । पं० सू० । प्रशंसायाम्, पञ्चा० ४ विद० "तिरथवरा मे पत्रीयंतु" इति मोक्षप्रार्थनावाक्यानि 'चेहयवंदण ' शब्दे तृतीयभागे १३१६ पृष्ठे व्याख्यातानि ) ( “आरोग्गं बोहिलाहं समाहिवर. मुत्तमं दितु । ” इति "शियाण" शब्दे चतुर्थभागे २१०६ पृष्ठे व्याख्यातम् ) यामामये दि चक्रवट्टि - तणावगुणरिद्धिपत्थणामइयं । " आव० ४ पत्थयण पथ्यदन न० । शम्बले, संथा० । ज्ञा० ।
परणाम
पार्थनायक- वि०
61
66
संबलं च पाहिजं । पाइ० ना० १५५ गाथा । पत्थर - प्रस्तर - पुं० । स्तस्य थोऽसमस्तस्तम्बे |” ||८|२|४५|| इति स्तस्य थः । प्रा० २ पाद प्रतरे, शा० १ ० १ श्र० । पाषाणे, व्य० १ उ० । श्रा० म० । पत्थरंतर - प्रस्थारान्तर- न० । पापाणान्तरे, स्था० ४ ठा० १३० । परवरण-पस्तरण न आस्तरण (विलीना) पत्थर तथ
。
Jain Education International
66
० । पत्थयणं
वा फलगा घेप्पंति । ” नि० चू० २३० । पत्थरमलिय- देशी - कोलाहलकरणे, दे०ना०६ वर्ग ३६ गाथा ।
पत्या
पाथरसीया प्रस्तरसीता श्री० प्रस्तराकुले क्षेत्रे ०१ उ० १ प्रक० ।
पत्थरि प्रस्तृत त्रिः । विस्तृते, “पत्थरिश्रं श्रत्थुश्रं । ” पाइ
-
ना० २१४ गाथा ।
पत्थरेत्ता प्रस्तीर्य-श्रव्य० । प्रस्तृतान् विधायेत्यर्थः । स्था
६ ठा० ।
पत्थव - प्रस्ताव - पुं० प्र-स्तु - घञ् । “घञ्वृद्धेर्वा ॥ ८ ॥ १६८ ॥ इति सूत्रेण वैकल्पिका 53कार प्रा० १ पाद अवसरे, देशः प्रस्तावisवसरो विभागः पर्याय इत्यनर्थान्तरम् । श्र० म० १ श्र० । दश० । विशे० । पत्था-प्र-स्था-धा० । प्रस्थाने, अवस्थितौ नि० १ ० ३ वर्ग ३ श्र० ।
" पत्थाण - प्रस्थान - न० । प्रयाणे, “पपसुं प्रत्थाणं, पत्थाणं ठायं च काय " ० प० परलोकसाधनमार्गे नि० १० ३ वर्ग ३० ॥ भ० ।
पत्थार - प्रस्तार - पुं० । स्थापनायाम्, अनु० । प्रायश्चित्तरचनाविशेषे पु० ।
षट् कल्पस्य प्रस्ताराः । सूत्रम्
छ कप्परस पत्थारा पम्मत्ता । तं जहा - पाणाइवायस्स वावयमाणे १, मुसावायस्स वायं वयमाणे, २ अदिन्नादाणस्वायं वयमाणे २, अविरश्याचायं वयमाणे ४, अपुरिसवायं वयमाणे ५, दासवायं वयमाणे ६, इच्चेवं कप्पस्स छ पत्थारे पत्थरेत्ता सम्मं पडिपूरेमाणे तट्ठाणपत्ते सिया ॥ २ ॥
अस्य सूत्रस्य सम्बन्धमाह
तुल्ल हिरणे संखा, तुल्लहिगारो विवाइओ दोसो । हवा अयमधिगारो, सा आवत्ती इहं दाणं ॥ ६६ ॥ द्वयोरप्यनन्तरप्रस्तुतसूत्रयस्तुल्याधिकरणमसंख्यासमानः पद संख्यालक्षणो ऽधिकार इत्यर्थः । यद्वानिको दोषः तुल्याधिकार, उभयोरपि मूत्रयोर्वचनदीपोऽचिकृत इति भावः । अथवा श्रयमपरी अधिकार उच्यते सा पूर्व शोधरापत्तिषु या, इह तु तस्या एव शोधेर्दानमधिक्रियते । श्रनेन संबन्धेनाऽऽयातस्यास्य (२ सूत्रस्य) व्याख्या कल्पः साधुसमा चारः, तस्य संबन्धिनस्तद्विशुद्धिकारणत्वात्प्रस्ताराः प्रायतिरचनाविशेषाः पद प्रशताः तद्यथा प्राणातिपातस्य चाई पाती वाचं वदति साधोः प्रापधिनप्रस्तारो ऽधिकार उच्यते एकः । एवं मृषावादस्य वादं वदति द्वितीयः । श्रदत्तादानस्य वादं वदति तृतीयः । श्रविरतिव्रते यद्वा न विद्यते विरतिरस्याः सा अविरतिका स्त्री वा वदति चतुर्थः ।
पुरुषो नपुंसकस्तद्वादं वदति पञ्चमः । दासवादं वदति प ष्ठः । इतीत्युपदर्शने. एवंप्रकारानेतान् पद कल्पस्य प्रस्तारान प्रायश्चित्तरचनाविशेषान प्रस्तीर्य अभ्युपगमत आम नि प्रस्तुताः स्वधिया प्रस्तारयिता श्रभ्याख्यानदाता साधुः सम्यगमतिपूरयन् भ्रभ्यान्येवार्थस्यासद्भूततया अभ्याख्यानसमर्थनं कर्तुमशक्नुवत् तस्यैव प्राणातिपाताऽऽदिकर्तुरिव स्थानं प्राप्तं तत्स्थानप्राप्तः स्यात्, प्राणातिपाताऽऽदिका
For Private & Personal Use Only
www.jainelibrary.org