________________
पल मुप्पल
च उत्पलकृष्टं तयोर्गन्धेन सौरभेण सदृशः समो यो निश्वासस्तेन सुरभिगन्ध वदनं मुखं येषां ते पद्मोत्पल गन्धसदृश निश्वाससुरभिवदनाः । तं० । जी० ।
चतुरशीतिलतगुणिते प्रयुताने स्था० २
पय प्रयुत-पुं०
ठा० ४ स० । जी० ।
(१२) अभिधानराजेन्रूः ।
पठयंग - प्रयुताङ्ग - न० । चतुरशीतिलकगुणिते अयुतशतसहत्रे, जी० ३ प्रति० ४ अधि० ।
पउर प्रचुर - त्रि० । प्रभूते, आ० म० १ ४० औ० । प्रइन० । अ तिप्रभूते, व्य० ३ ० | का० । बहुले, स्था० २ ठा० ४ ० । पौर - त्रि० । “उः पौराऽऽदौ च ॥ ८ | १ | १६१ ॥ इत्यतो ऽचः । "पडरो। " पुरोद्भवे, प्रा०१ पाद । विशिष्टनगरनिवासिलोके श्र० म० १ अ० । “पतरजणबालघु रुपमुश्यतुरियपहावियवियला उलबोलबहुलं ननं करते। " पौरजनाश्च, अथवा प्रचुरजना
बाला वृद्धाश्च ये प्रमुदितास्त्वरितप्रधाविताश्च शीघ्रं गच्छ न्तः तेषां व्याकुलाकुलानामतिव्याकुलानां यो बोलः ल बहुसो यत्र तत्तथा तदेवंभूतं नभः कुर्वन्निति । भ० श० ३३० । पर गोयर- प्रचुरगोचर - पुं० । प्रचुरचरणभूमौ भ० १२ श०
७ उ० ।
"
परिस- पौरुष - न० । पुरुषस्य भावे, " अ: पौराऽऽदौ च । " ॥ ८ | १ | १६२ ॥ इस्यौतोऽङः । प्रा० १ पाद । " पुरुषे रोः " ॥ ८ । १ । १११ ॥ इत्युकारस्येकारः । प्रा० १ पाद । परिषण - मचुरेन्धन - न० । बहुलकाष्ठे, उत० ३२ अ० । पडरुस - पौरुष - न० | परिस' शब्दार्थे, प्रा० १ पाद । पठ (प्रो) झ-पटोल - पुं० । अनन्तजीव वनस्पतिमेवे, प्रज्ञा ०१ पद । पच ( स ) तद्वि-प्रतोत्रयष्टि-स्त्री० । प्राजनकश्यमे, दशा०१० प्र० । पडल- प्रचोटन- न० 1 पखनविशेषे, प्रश्न० १ ० द्वार । पलिभ-पक - त्रि० । दग्धे, पुलुध्यं " पनि दधुं । "
7
पाइ० ना० २०० गाथा |
पनस्संत-प्रद्विषत् - त्रि । प्रद्वेषमुपयाति, प्रति० । पद - देशी | न० । गृहे, दे० ना० ६ वर्ग ४ गाथा । पएस प्रदेश - पुं० । प्रकृष्टो देशः । उत० ४ ० । निर्विभागे भा गे, अनु० । श्र• म० । स्था० । विशे० धर्माधर्माऽऽकाश जीवपु. द्गमानां निरवयवे ( स्था० ३ ठा०२ उ० ) निरंशे धर्माधर्माssकाशजीवानां देशे ऽवयवधिशेषे, स्था०१ वा०। विशे० | जी० श्र० म० । निरंशावयवे परिमाणे, स०५ । प्रमितपरिमाणे, स० । सघुतरनागे, भ० ९८०३३ उ० । जनपदैकदेशे, स्था० ३ ठा० ३ उ० । कणिक्काऽऽदिरूपे, ( कर्म० १ कर्म० ) दलसंचये, कर्म० ५ कर्म० । जं० ।
जीवानां सप्रदे शस्त्राप्रदेशत्वम्
जीवे णं जंते ! कालादेसेणं किं सपएसे, अपए से । गोमा ! नियमा पसे । नेरइए णं नंते ! कालादेसेणं किं सपरसे, अपसे । गोयमा ! सिय सपएसे, सिय पर से, एवं जाव सिद्धे । जीवा एवं जंते ! कालादेसेणं किं सपएसा,
Jain Education International
For Private
पएस
परसा । गोयमा ! नियमा सपएसा । नेरइया णं भंते ! काल देसेणं किं सपएमा, अपएसा ? । गोयमा ! सव्वे वि ताब होज्ज सपएसा । श्रहवा-सपएसाय, अपए से य । श्रहवासपएसा य, अपएसा य । एवं०जाव थणियकुमारा ! पुढविकाइया णं भंते! किं सपरसा, अपएसा ? । गोयमा ! सपएसा , अपएसा वि । एवं० जाव वणस्सइकाइया, सेसा जहा नेरइया तहा सिका, श्राहारगाणं जीवेगिंदियवजो तियनंगो, अाहारगाणं जीवेगिंदियवज्जा छभंगा एवं जाणियव्वा - सपएसा वा १, अपएसा वा २ अहवा सपए से य, अपसे य ३ | अहवा सपएसे य, अपसा य ४| हवा-सपएसाय, अपए से य ए अहवा-सपएसा य, अपएसाय ६ । सिद्धेहिं तियभंगो-नवसिटी य, अजबसिटी य, जहा प्रोहिया, नोजवसिद्धी य, नोअजबसि
य। जीवसिहिं तियनंगो, सभीहिं जीवादिश्रो तियभंगो, असभिएहिं एगिंदियवज्जो तियनंगो, नेरइयदेवहिं भंगो, नोसन्निनोअसनि जीवे मायसिदेहिं तियभंगो, सझेसे जहा ओहिया कएहस्सा नीललेस्सा काउलेस्सा जहा आहारओ, एवरं जस्स अस्थिया तेलेस्साए जीवाइयो तियजंगो, एवरं पुढविकास श्रावण फईसु उब्भंगा, म्हसेस्से सुकलेस्साए जीवाइओ तियभंगो, अलेस्सेहिं जीवसिद्धेहिं तियजंगो, मासु बन्जंगा, सम्मद्दिडीहिं जीवादिश्रो तियगो, विगलिदिए भंगा, मिच्छादिडीहिं एगिंदियवज्जो तियभंगो, सम्मामिच्छदिट्ठीहिं छन्भंगा, संजएहि जीवादिश्रोतियभंगो, संजपहिं एगिंदियवज्जो तियभंगो, संजया संजएहिं जीवादिओ तियनंगो, नोसंजयनो संजयनोसंजया संजयजीवसिद्धेहिं तियजंगो, सकसाइएहिं जीवादियो तियभंगो, एगिदिएस अनंगयं, कोह कसाईहिं जीवेगिंदियवज्जो तियभंगो, देवेहिं छन्गा, माणकसाई माइकसाईहिं जीवेर्गिदियवज्जो तियभंगो, नेरइयदेवोहं छन्जंगा, लोहकसाईहिं जीवेगिंदियवज्जो तियजंगो, नेरइएस छन्जंगा, अकसाईजीमहिं सिद्धेहिं तियनंगो, मोहियणाणे आनिबोहियणाणे गुयनाणे जीवादियो तियभंगो, विंगलिंदिरहिं बभंगा, ओहिणाले महपज्जवणाणे केवक्षणाणे जीवादितियभंगो, ओहिए अमाणे मतिअवाणे सुयअष्वावे एगिंदियवज्जो तियभंगो, विभंगणाणे जीवादियों तियांगो, सजोई जहा मोहिमो म
जोगिवइजेोगिकाय जोगिजीवादिओ तियभंगो, एवरं काथजोगी एगिंदिया, तेसु अनंगकं, अजोगा जहा अ
Personal Use Only
www.jainelibrary.org