________________
(२१) अभिधानराजेन्द्रः ।
पठमिणी
पलमणी-पश्चिमी श्री० पद्मलतायाम् ०१०१० 1 बाचा०सं० नगरे पुज्यमानायां पद्माभ्याम् ती
जनपदे घामरकुम
तत्कल्पः
Jain Education International
पउमुप्पल
सर्व त्वत्पृष्ठत एव समेष्यति, केवलं गिरिवरध्वना स्वया ग स्वयं पृष्ठतच मालोक्यते इति तद्वचनं सचेत्युररीकृत्य तगिरिविवरमनु प्रावीविशदश्वम्, यावत् द्वादश योजनाम्यवा जीजी पश्चादागच्छतु करिपटापाटणत्कार तुम् लमतुलं कोलाइ समापये कुलोसालता पदि पश्चाद्भागं सिंहावलोकितम्यायेन निभालयांतू, याबद far करितुरगाssदिसमूहसंकुलां सेनां, तस्मिंश्च विस्मयरसमायोजनाले सम वोऽचास्थित । तद्नु च स माधवराजः परमजैनस्तया पृतनया प रिवृतस्तत्रैव नगरं निवेश्य तस्या देखा भवनं व विधाप्य पुनरामरकुरुनगरमा गत्यराजलक्ष्मी पपाप पालमो सिलालिऩशासनः प्रासादं चाभ्रङ्कषशिखरं हिरण्मयदण्डकलराजभ्राजिष्णुमची करत तिथि न विषीयमानमनुष्य श्रीपद्मावती देवी पद पर्या विभक्तिरहितमना सन्देषः विद्यावि वनोदव्यापिमाहात्म्यं जगवस्था मन्दिरममन्दलक्ष्मीकं नव्यअनतया पर्युपास्यमानं, तस्य च गिरिविबरस्य द्वारे विपुलशिपट्टमयापि समस्ति यथा तेन पथा सर्वोऽपि न प्रविशति राहिलाय मदती पूजां कृत्वा प्रविश्य प्रथमं गन्तव्यं कियतीमपि कलां, तदग्रे चोपविटेश्धलनीयम, अग्रेतरां च महत्वकाक्षे कर्जुनिरेव देवसदनं किल गन्तव्यमिति प्रत्यूह संज्ञाया कमयाच न करिद्वार मुयाटयितुं पाटलम साहसिकः कलयतीति शिलापिहितद्वारि विवरस्थान एव सर्वेऽपि श्रकालवः पद्मावत्याः पूजां कुर्वते, प्रा. नुबन्ति विवीरऽभिरुचितार्थसिद्धीः। माधवराजस्य क इसी ग्राम वास्तव्यत्वाद्वंशजाः पुररिटरिसमराज पिकिकु ऐकमराज प्रोमराज रुद्रदेवगणपति देवाः पुत्र महाप शर्षकृतस्यास्ततः काकतीया तिि द्धाः। “श्रीमदामरकुराडाक्य- पद्मावत्या यथाश्रुतम् । आजल्पि को भीजनमभिः॥१॥" पद्माव तीदेवी कल्पः । ती०५६ कल्प। "पडमिणिगोवलग्ग जलबिंदुविवचितं । " पद्मिन्यः कमलिन्यस्तासां पत्राणि तेषाम परि अन्ना ने जन्नती रत्नमवानिव पद्मिनी पत्राणि मुक्ताफलानुकारिभि नितीन शोभते पस्तत् सरः कृतं प्रातीति भाव ॥ कल्प० १ अधि० ३ कृण । सत्संग-पश्चिनी खएम-पुं० [सनामस्याने बचाने, पत्र वीरो भगवान् निष्क्रान्तः। वि० । परमुत्तरोत्तर- मन्दरस्य पर्वतस्य ने प्रथ मदिग्वस्तिकूदपर्वते, जं० [४] वक्• | द्वी० । स्था० । ( ' भद्द साखरण' शब्देऽस्य मकम्पता ) हस्तिनापुर जाने वालाप तौ विष्णुकुमार मदापयोः पितरि सी० २० कल्प महाप मो नवमचक्रवर्ती । स० ।
" आमरकुप रुकनगरे, तिनपविभूषणे दधिरे । गिरिशिखरजयमस्य स्थित जयति पद्मिनी देवी ॥ १ ॥ " अस्ति रमती रामकुरा नाम म गरमभ्रंलिहा बहम्पंश्रेणिधानाविधच्छायातरुप रेस्कृतं मध्जुगु जन्मधुकर निकरपरीत कुसुमसौरभसंरम्भसुरभीकृत विष्यल से त्रिमल बहन स्वामिल कलितसरित्सरो । शोभित किंवा तस्य पुर वरस्व वर्णवः मो, यत्र करबीरसुमनसोऽपि मृगमदगन्धयः विशि चिकलीफ सरकार सहकार संपर पुनागनागीय शाखनासंकर भून स्वाद्यानि चन्ति प्रति सौरवरनिर्जराति यः शालयः वीदयते परिपप्रमुख राम्हीम्यगहनानि पण्यानि निष्पक्ष सभ्यपदेशनामे कशासी भूमिरिष् विष्णुपद म्रपरम्परा परितः सर्वतो रमणीयः प पातमिः सम्पतरामास्ते पर परि शान्तिनायम्भ कृत जनमनःप्रसादाः प्रासादाः शोभन्ते शुभंयवः। तत्रैकत्र पवित्रतरे पुरे गतसमनि ब्रद्मनिर्मुक्तमना मनागपि विषयसुखैरतुमितयः सहपासादितोथा प्रतिवसति स्म जितश्मरो विस्मयकारिणदर्श वशीकृत पद्मावतीदेवी तिष्ठ मेघचन्द्रनामा दिगम्बरो प्रतिपतिरेको नेकनिमिवत्परिपा सितपदः । स चैकदा धात्रकगोष्ठी मनुज्ञाप्य प्रतस्थे स्थानान्तर विहरणाय यावत्कियतीमपि भुवमगमत् स्वहस्ताऽऽभरणं नाम्राकी पुस्तक प्रदरता बेन स्वस्त
विद्यात्रमेकं कश्विजातीना मधेयं व्यावर्त्तयत् पुस्तकाऽऽनयनाय । स च छात्रो बलित्वा मठमशतमतिर्यावत्प्रविशति तावदपश्यदेकमाऽद्भुतरूपधेयाभियात्रिया तत् पुस्तकमुपरि यस्तं याबासी कमण्यतास्तदूरो हीतुं प्रयुतस्तत् तावत् सा परवर्धिनी तत् पुस्तकं स्वदे मतद्नुस छात्रो मात्रोचीर्णवैयावृत्यस्तरी बर दवा स्कन्धादपि तद् ग्रहीतुं प्रावृतत् । ततस्तयाऽऽराज्याहोऽयमितवतः करेभहितास किमपि मसिन सतरं निबन्यो मद्गुदा सबै मामभिरुचितम प्रदातुं समर्थ मास्ति तत्किम जवती प्रवर्ती प्रार्थये इत्यभिधानात्र पुस्तकमादाय च माचार्य सविधमागच्छत् । तदखिलं स्वरूपं निषेध पुस्तकमाचार्याय समार्पिपत् । क्षपणकगणाधिपतिरवोचत् - जरू ! सा न स्त्रीमात्रं किं तु भगवती पद्मावती देवता खा, तद्रत्र लिखितद्यपद्यमिदं पत्रं तस्यै दशैतिदेशं तथेति प्रतिपद्य सद्य एव विनेयो न्याय
गत्यात् समप्यं पुरस्तस्थी । यध्याय तू । यथा-"अष्टौ दन्ति सहस्राणि, नवकोट्यः पदातयः । रथालक्षसंख्याश्ध, कोशश्चास्मै प्रदीयताम् ॥ १ ॥ " भगवत्यपि पद्यार्थमवधार्य तस्मा अन्तेवासिने चतुरगस्तुरगः प्रददे । जगदे दासी- यदेनमरिनान् यत्याव ६
पठमुत्तरा-पोतरा-स्त्री० शर्करा
प्रज्ञा० । जी० ।
० १ ० १७ अ० ।
परमुप्पल - पद्मोत्पन्न- १० । पद्मोत्पलम् प्रश्न० १ श्र० द्वार। "पडमुप्यलसारसनीसासरविणा ।" पद्मं कमलमुत्पलं नीलोत्पलं यद्वा-पद्मं पद्मकाभिधानं गन्ध अन्य म, उत्पलं
For Private & Personal Use Only
www.jainelibrary.org