________________
(२३) पएस अभिधानराजेन्षः।
पएस लेसा, सागारोवउत्तअणागारोवउत्तेहिं जीवेगिदियवज्जो
एवमेकत्वे सर्वेष्वपि सादिभावेषु मनाविनावेषु तु-" निय
मा सपपसे" इति वाक्यम । पृथक्त्वदएमके त्वेषमभिला. तियनंगो, सवेयगा जहा सकसाई इस्थीवेयगपुरिसवेयगन
पो दृश्य:-" माहारया णं भंते ! जीया कालापसेणं तु नियमा पुंसगवे यगेमु जीवादिभो तियभंगो, वरं नपुंसगवेदे एगि- सपएसे"इति वाच्यम् । पृथक्त्वदमके स्वेवमभिसापोरश्य:दिएस अभंगयं, अवेयगा जहा अकसाई, ससरीरी जहा "माहारयाण भंते ! जीवा कालाएसेणं किंसपपसा,अपएसा। मोहिमो, ओरालियवेलब्धियसरीराणं जीवेगिदियवज्जो
गोयमा ! सपपसा वि,अपपसा बि" इति। तत्रनामाहारक.
स्वेनावस्थिताना भावात्सप्रदेशत्वम्,तथा बहूनां विप्रहगतेरनन्तरं तियभंगो,पाहारगसरीरे जीवमणुए उन्भंगा,तेयगकम्मगाई
प्रथमसमये आहारकत्वसम्भवादप्रदेशत्वमप्याहारकाणां म. जहा भोहिया, असरीरेहिं जीवसिछोहिं तियभंगो,पाहा
ज्यत इति सप्रदेशा अपि भप्रदेशा अपीत्युक्तमा एवं पृथिव्यादरपज्जतीए सरीरपज्जत्तीए इंदियपज्जत्तीए आणापाणपज्ज. योग्यध्येयाः। नारकाऽऽदयः पुनर्विकल्पत्रयेण वाच्याः। तद्यथातीए जीवेगिदियवज्जो तियजंगो, जासामणपज्जत्ती जहा |
"माहारया गं भंते ! नरश्या णं कि सपपसा,पपसा । गोयसभी,आहारअपज्जती जहा अणाहारगा,सरीरअपज्जत्ती
मासम्बे वि ताच होज सपएसा । महवा-सपपसा यमपएसे
या प्रहमा-सपपसा य,अपएसा य । इति। एतदेवाह-(माहा. एइंदियभपज्जत्तीए आणापाणअपज्जत्तीए जीवे एगिदि
रगाणं जीवेगिदियबज्जो नियभंगो सि) जीवपदमेकेम्ब्यिपवज्जो तियजंगो, नेरश्यदेवमणुएहिं उम्नंगा, भासामण- पदपञ्चकं च वर्जयित्वा त्रिकरूपो भस्त्रिकजसो, नाकप्रयं अपज्जत्तीए जीवादिओ तियनंगो, णेरइयदेवमणुएहिं वाच्यमित्यर्थः,सिरूपदं विहन वाच्यं तेषामनम्हारकत्वातामा कम्भंगा । “सपएसाहारगनवि-यसमिालेसदिसिंज
नाहारकदएकवयमप्येवमनुसरणीयम । सत्रानाहारको विग्रहग
त्यापनः समुद्घातगतकेबसी भयोगी सिखोवा म्यास्स चानाहायकसाए। नाणे जोगुवोगे, वेए य सरीरपज्जत्ती ॥१॥"
रकत्वप्रथमसमयेऽप्रदेशः,द्वितीयाऽऽदिषु तु सप्रदेशस्तेन स्यास्स(जीवे णमित्यादि) (कालादेसणं ति) कालप्रकारेण, का- प्रदेश इत्याद्युच्यते । पृथक्त्वदएमके विशेषमाह-(प्रणाहारगालमाश्रित्येत्यर्थः। (सपपसे ति) सविभागः । (नियमा सप. णमित्यादि ) जीवानेकेन्धियांध वर्जयन्तीति जीवैकेन्द्रियव. पसे ति) मनादित्वेन जीवस्यानन्तसमयस्थितिकत्वात्सप्रदे- र्जास्तान्वर्जयित्वेत्यर्थः । जीवपदे, एकेन्छियपदेच-"सपपसा शता, यो कसमयस्थितिः सोशदेशः। नादिसमयस्थितिस्तु य, अपएसा य ।" इत्येवंरूप एक एव नाको, बहुना बिग्रहग. सप्रदेशः। बह चानया गाथया भावना कार्या-"जो जस्स पढ- स्थापनानां सप्रदेशानामप्रदेशानां च लाजात् । नारकाऽऽदीनां, मसमप, बट्टा जावस्स सोन अपएसो अम्मरम्म बहमाणो. द्वीकियाऽऽदीनां च स्तोकतराणामुत्पादः, तब चैकदमादीनामना. काजापसेण सपएसो ॥१॥"नारकस्त यः प्रथमसमयोत्पन: हारकाणां नावात् षभनिकासम्नवः तत्र द्वौ बहुवचनान्ती,श्रसोऽप्रदेशो, वादिसमयोत्पन्नः पुनः सप्रदेशः। प्रत उक्तम्- म्ये तु चत्वारस, एकवचनबहुवचनसंयोगात्, केवझेकवचनभ"लिय सपएसे सिप अपरसे"। एष तावदेकत्वेन जीवाऽऽदिः- अकाविद न स्तः, पृथक्त्वस्याधिकृतत्वादिति । (सिकेहि नि. सिहावसानः पविशतिदण्डकः कालसप्रदेशत्वाऽऽदिना चि. यभंगो सिसप्रदेशपदस्य बहुवचनान्तस्यैव सम्भवात । (नवन्तितोऽथायमेव तथैव पृथक्त्वेन चिन्त्यते-( सम्वे वि ताव सिकीय प्रभवसिद्धी य जहा भोहिय त्ति) अयमयः-औधिक. होज सपएस सि) उपपातविरहकालेऽसल्यातानां पूर्वोत्प- दयाकवदेषां प्रत्येक दमकद्वयं, तत्र च भव्योऽजल्यो वा जीवो माना जावात्सर्वेऽपि सप्रदेशा नवेयुः, तथा पूर्वोत्पनेषु माये नियमात्सप्रदेशो, नारकाऽऽविस्तु सप्रवेशोऽप्रदेशो षा। बाबयदेकोऽन्यो नारक उत्पद्यते तदा तस्य प्रथमसमयोस्प- स्तु जीवाः सप्रदेशा एव,नारकाऽऽचास्तु निभायन्तः, एकेन्धिसत्वेनाप्रदेशस्वाच्छेषाणां च यादिसमयोत्पनत्वेन सप्रदेश- याः पुनः प्रदेशाधाप्रदेशाचेत्येकभना एवेति । सिम्पदं तुम स्वादुच्यते-(सपएसा य अपएले यत्ति) एवं यदा बहव ह. पाध्य, सिद्धानां जव्याजव्यविशेषणानुपपत्तेरिति । तथा-(नोस्पचमाना भवन्ति तदोच्यते-(सपएसा य अपएसा य सि) भवसिकीय नो प्रभवसिकीय-त्ति) एतद्विशेषणं जीवाऽऽदिवउत्पचन्ते नेकदैकाऽऽदयो नारकाः। यदाह-"एगो व दो पति- एडकवयमध्येयम । तत्र चामिलाप:-(नो नवसिद्धी यमो प्रमनिवि, संखमसंखा व पगसमपणं । उववजंतेवश्या, उन्ब बसिद्धी यणं भंते ! जीवे सपपसे अपपसे इत्यादि) एवं पूध. तावि एमेव ॥१॥" (पुढविकाझ्याणमित्यादि) पन्छि- कत्वएडकोऽपि, केवलमिह जीवपद सिरूपदं वेति द्वयमेव, याणा पूर्वोत्पमानामुत्पद्यमानानां च बहूनां सम्भवात "सप- नारकाविपदानां नोभव्यनोमभव्यविशेषणस्यानुपपवेरिति । एसा वि अपएसा वि" इत्युच्यते । (मेसा जहा या इत्या- यह च पृथक्त्ववएमकं पूर्वोक्तं भकत्रयमनुसनव्यम,मत पत्रा. दि) यथा नारका अभिलापत्रयेणोक्तास्तथा शेषाद्वन्द्रियाss. ह-(जीवसिद्धहिं तियनंगी सि) संविषु यो दएमको तयोईि. दयः सिद्धावसाना बाच्याः, सर्वेषामेषां विरडसम्नषादेका55. तीयदएमके जीवाऽऽदिपदेषु जमकत्रयं जवतीस्यत माह-(स. पुत्पत्तश्चेति, पवमाहारकानाहारकशब्दविशेषितावेतादेवकस्व. चीहि इत्यादि) तत्र संझिनो जीवाः कालतः सप्रदेशा भ. पृथक्स्वदयमकाबध्ये यो । अध्ययनक्रमश्वायम्-"पाहारपणं नं. वन्ति । चिरोत्पन्नानपेक्य उत्पादविरहानन्तरं चैकस्योत्पत्तीत. तेजीये कामापसेणं कि सपपसे, अपपसे । गोयमा ! सि. प्राथम्ये सप्रदेशाचा प्रदेशति स्यात् । बढ्नामुत्पत्तिप्राथम्ये यसपपले, सिय अपपसे । " इत्यादि स्वधिया वाच्यः । तत्र तु सप्रदेशा भप्रदेशाश्चेति स्यातदेवं नात्रयमिति । एवं सर्वपदा विग्रहे, केवसिसमुदाते वा मनाहारको सूत्वा पुनराहा. पदेषु केवलमेतयोर्दएमफयोरेकेन्द्रियविकलेन्द्रियसिद्धपदानि रकत्वं प्रतिपद्यते, तदा तत्प्रथमसमयेऽप्रदेशो,हितीयाऽऽदिषु तु नपाच्यानि, तेषु सम्झिविशेषणस्थासम्भवादिति । (असमाहि सप्रदेश इत्यत उच्यते-(सिय सपएसे, सिय अपपसे ति) इत्यादि) भयमर्थः-सम्धिषु असाधविषये द्वितीयदएडके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org