________________
( ४२४)
अभिधान राजेन्द्रः |
पत्त
माद बोस पि कप्पर सि पुव्यावरविरुद्धं
माया
35- कारणे अवलंबतो व दोसो-कामिरसु सं तासंतती वा बालसु सीतेसु जाव ते अप्प रिकम्मा परिकम्मिजिदंति तो बहुपरिहाणी. महाकर्ड पुरा तक्खणादेव परिभुज्जति श्रवि य वीपसु संघट्टणं चेव केवलं, दोस्रो वि जो बहुगुणी स पित्तन्यो गुणो वि जो बहुदोसो स परित्याज्य इत्यर्थः ।
सुतं
जे भिक्खू पडिग्गहाओ कंदाणि वा मूलाणि वा पत्ताशिवा पुप्फाणि वा फलाणि वा बीयाणि वा हरियाणि वाणीहरइ खीहरावे, मीहरियमाहहु दिजमार्ग पडि
हे पडिग्गने वा साइनइ ||४३||
जं भूमीप अवगाढंतरस जाव मूलं फुइति ताव हो भरणति, भूमीओ उवरि जाव डाली व फुट्टति ताव संघो भष्ठति, सा डाली भरणति, सालातो जं फुट्टति तं पवालं भवति । सेसा पदा कंठा ।
सुतं
जे मिक्स पडिम्भहाओ पुढवीकार्य श्रीहरे, गीहरावे, श्रीहरियमाहरु दिज्जमा या पडिन्महेद, पडिग्मगतं वा साइज्जइ ॥ ४४ ॥ जे भिक्खू पडिग्गहाओ आउकायं णीहरति खीहरावेद, सीहरियमाहरु दिज्जमार्ग परिग्गहेर, पदिग्ग वा साइजइ ॥। ४५ ।। जे भिक्खु परिग्गदाओ कार्य श्रीहर, गीहरावेर, श्रीहरियमाहरु दिन्नमार्ग डिग्महे, पटिग्गतं वा साइज ।। ४६ ।।
एतेसिं सुत्ताणं इमो श्रत्थो
बीएसुं जो उगमो नियमा कंदाऽऽदिषसु सो चेव । पुवीमादी, पुब्बे अवरम्मि व पदम्मि ।। १०७ ।।
वरं ते कंदाऽऽदिपसु गुरुगं पच्छित्तं भाणियव्वं । सेसं सव्वं उस्सग्गऽववातेणं जहा बीएसु तहा भाणियव्वं । नि० ० १४ ० ( पात्रस्य निष्कारणम् विकारस शब्दे चतु० भा० २०२२ पृष्ठे गतम्) | (निर्वन्ध्या अपात्रकया न भवितव्यमिति 'अपाइया' शब्दे प्रथ० भा० ६०५ पृष्ठे उक्तम्) (पाचा लेपकरणम् लेव शब्देवपपते ) (पावसीवनार्थ सूचीपाचनथ सू' शब्दे) योग्ये पार. सामके व्य०१० उ० अधिकारिणि "पसंति वाि षा एगट्टे” दशा ०४ अ० । श्र०यू० । पत्तं नाम-सुत्तत्थ तदुभयएस गहणधारणशक्तिरित्यर्थः । नि० १ ४० ए० विपा० (२४) पारिणामिका पारिणामिकातिपारिणामिकभेदात्र
F
1
विधं पात्रम् । । ००३ अधि २ ल० साधुभिः पोष
पिकथादेय मात्रकासि पावकाशीय द्विः प्रतिलेख्यान्युत व्यापारणावसरे एव व्यापारसीयानीति प्रश्ने, उत्तरम् साधुभिः, पौषधिकश्राद्धैश्च मुख्यतो मात्रकाण्यपि पात्राणि इव द्विः प्रतिलेख्यानि, व्यापारणावसरे च प्रसृज्य व्यापारबीयानीति । २५ प्र० । सेन० २ उल्ला० । विहृतपात्रकाणि पुपितानि चतुर्मासके पितानि कल्पन्ते न वेति प्रश्ने,
Jain Education International
पत्तकप्पिय
उत्तरम् - पूर्ववितपात्राणि पुनर्लेपितानि चतुर्मास कि हृतानि कल्पन्ते इति । ७५ प्र० । सेन० २ उल्ला० ।
प्राप्त - त्रि० । उपगते. शा० २ श्रु० १ वर्ग १ अ० । उपार्जि• ते प्राप्तिमुपगते, दिपा २ ० १ ० गृहीते ०५० ४ उ० । परिच्छिन्ने भ० ५ श० ४ उ० । लब्धे, 66 पत्तभवनवतीरं । " प्राप्तो लब्धो भवः संसारोऽर्णवः समुद्रो भवार्मवस्तस्य तीरं पर्यन्तो येन तम् । दर्श० १ तत्व । विषयसूची
(१) पात्रनिक्षेपे पात्रस्य चातुर्विध्यादे निरूपये "नामे ठपणा" (११४) इत्यादिगाथा | ( २ ) पानस्य गणनाप्रमाणाऽऽदीनि द्वाराणि । (३) अथ पात्रधिषयं तमेवाऽनिधित्सुराह (४) अथ हीनद्वारम् ।
(५) अथ लक्षणद्वारम् ।
( ६ ) अथ विविधोपधिद्वारम् । (७) अथ कालद्वारम् । (८) अथाऽऽकरद्वारम् । ( ६ ) अथ 'वाउल' द्वारम् । (१०) अथ जघन्ययतनाद्वारम् ।
(११) अथ सगुणमपि तावद्वहुदोषतरम् " अपमाण बोगदेवदति " द्वारम् ।
(१२) अथ मुखद्वारम् । (१३) पाडति ।
(१४) महाधनानि अपात्राऽऽदीनि । (१५) परगवेषितं पार्थ धरति । (१६) निजगवेषितं पात्रम् । (१७) अयोवन्धनादीनि ।
(१८) प्रतिमाः पात्रग्रहणे ।
(१६) अथ कतिभिः प्रतिमाभिः पात्रं गवेपणीयम् । (२०) तच पात्र लक्षणोपेतं प्रार्थ, नालक्षणोपेतम् । (२१) पात्रप्रयोजनम् ।
(२२) यादर्श पात्रमादाय भिक्षार्थ गच्छेत् । (२३) प्रतिग्रहनिकाया ऋतु वसति । (२४) अतिरिक्रपाचम् ।
(२५) नवपुराणपात्रग्रहणम् । (२६) संप्रति निर्दिस्य दाने विधिः । (२७) प्रतिग्रहमनलमस्थिरं धारयते । (२८) पृथिव्यां प्रतिग्रहमातापयेत्।
(२८) पारिणामिकाऽपारिणामिका उतिपारिणामिकमेदा त्रिविधं पात्रम् ।
पत्तइव पत्रकित त्रि० संजातकुत्सिताश्पपत्रे, झा० १०७०। पतक ध्थिय पत्रकल्पिक पु० । पात्रग्रहणादिसामाचारी,
धृ० १ उ० ।
सम्प्रति पात्रमिति । पात्रकल्पिकद्वारम् - अप्पत्ते अकहित्ता, अणहिगया परिछणे य चतुगुरुगा । दो हि गुरू तवगुरुगा, कालगुरू दोहि वी लहुगा ||४७६ ॥
माथा तथैव द्रष्टव्या नवरमिद्ध सूत्रमाचरान्तर्गतं पा साध्ययनं, तस्याप्राप्ते यदि पात्राऽऽनयनाय प्रेषयति तदा
For Private & Personal Use Only
www.jainelibrary.org