________________
पत्तकप्पिय
प्रायश्चित्तं चत्वारो गुरुकाः । द्वाभ्यामपि गुरवः- तपसा, कालेन च । श्रथ सूत्रं प्राप्तः परं नाद्यापि तस्यार्थः कथितः तदा चत्वारो लघुकाः, तपसा गुरवः । श्रथ कथितोऽर्थः परं नाद्यापि सम्यगधिगतः तदाऽपि चत्वारो लघुका, का सेन गुरवः। अथाऽप्यधिगतोऽर्थः श्रद्धानविकृत परं ना द्यापि परीक्षितः तदाऽपि चतुर्लघवः, तपसा कालेन च लधुकाः । श्रतः सूत्रं पाठायत्वा तस्यार्थे कथयित्वा सम्यग धिगते चार्थे पात्राय परीक्ष्य प्रेषणीय इति । बृ० १उ० । ( पात्रनिक्षेपः ' पत्त' शब्देऽनुपदमेव गतः )
( ४२५ ) अभिधान राजेन्द्रः |
अत्र वैपरीत्यकरणे प्रायश्विमाहवोच्चत्थे चउ लहुआ, आणाइविराहणा य दुविहा उ । arrrrrकरणे, जा जहि आरोवणा भणिया ||६६३ ॥ विपर्यस्तेन ग्रहणे करणे वा चतुर्लधुकाः, उपलक्षणत्वालघु मासरात्रिन्दिवपञ्चके श्रपि । इदमुक्तं भवति उत्कृष्टस्य यधाकृतस्यापात्रे पात्रस्योत्पादनाय निर्गतः तस्य योगमकृत्या ऽल्पपरिकर्मोत्कृष्टमेव गृह्णाति चतुर्लघु परिकर्म या प्रथमतया गृहाति चतुर्ला योगे कृतेपि न लभ्यते तदाऽल्पपरिकर्म गयेपणीयम् तस्योत्पादनाय निर्गतः प्र धमत एव सपरिकर्म गृहाति चतुषु इति श्रीणि चतु शुकानि एवं मध्यमस्यापि त्रिषु स्थानेषु त्रीणि मासिकानि । जघन्यस्य स्थानकत्रयेऽपि त्रीणि रात्रिन्दिवपञ्चकानि । यथा यथाकृताऽऽदिविपर्यस्तग्रहणे प्रायश्चित्तमुक्तं तथेोत्कृष्टाऽऽदीनामपि परस्परं विपर्यस्तम प्रायश्चितमय सातव्यम् तयया उत्कृष्टस्य प्रतिग्रहस्यार्थाय निर्गतो मध्यमं मात्रकं युद्धा ति मासिकं, जघन्यं टोप्परिकाऽऽदि गृह्णाति पञ्चकं, मध्यमस्य निर्गते तु गुद्धाति चतुधु जयवं गृह्णाति पञ्चकं ज घन्यस्य निर्गत उत्कृष्टं गृह्णाति चतुर्लघु, मध्यमं गृह्णाति मासिकम्। तदेवं विपर्यस्त ग्रहणे प्रायश्चित्तमुक्तम् ।
सम्मति विपर्यस्तकर निधीयते उत्कृष्टं भक्त्या मध्यमं करोति पार्क मध्ये संयोज्योत्कृष्टं करोति चतुर्लघु तदेव भङ्क्त्वा जघन्य करोति पञ्चकं, जघन्ये संयोज्योत्कृष्टं करोति चतुर्लघु, मध्यमं करोति मासिकम् आशाऽऽदयश्च दोषाः, बिराधना च । विराधना च द्विविधा संयमे, आत्मनि च । तथा चाह - पात्रस्य वेदनं भेदनं वा कुर्वत श्रात्मविराधना परितापमहादुःखादिका, संयमविराधना तु तता वि नमस्ते ततो या यस्यां संयमविराधनायानात्मविराधनायां वा श्रात्मव्यपरोपणा भणिता सा तस्यामभिधातव्या, तत्रामविराधनाय या सामान्यतधनुर्गुरु, संयमविराध नायां " छायचउसल हुगा " इत्यादिका कार्यनिष्पन्ना। यत एवं ततो न विधेयं विपर्यस्तकरणम् । बृ० १३० १ प्रक० ।
1
Jain Education International
अथ पानस्यैव विशेषविधि विभणिपुराओभासणा व पुच्छा, दिहे रिते मुद्दे बहते य । संसद्वे उक्खिने, सुके अपणास दणं ।। ६६५|| पात्रस्योत्पादनायामवभाग कर्त्तव्यं तत्र पृच्छति शिष्यःकिट पात्र प्रस्तताऽदम् है एवं रिकम् अधिकं वा ? कृतमुखमकृतमुखं वा वहमान कमवहमान या संम संसूनिशिया शुष्कमा वा ? प्रकाशमुख
१०७
पतकप्पिय
प्रकाशमुर्ख वा । इत्यष्टी पृच्छा घासां निर्वचनं स्वयमेव सूरिरभिधास्यति । तथा - (ट्टू ति) दृष्ट्रा चक्षुषा निरीक्ष्य पार्थ यदि निर्दोषं तदा युद्धाति ।
अथेनामेव गाथां विचरीषुः प्रथमद्वितीयपृच्छयौरेकगाथया परिहारमाददिट्ठमदिट्ठे दिट्ठ, खमतरमियरे न दीसए काया | दहिमाईहि अरि, वरं तु इयरे सिया पाया ।। ६६६ ।। दृष्टादृष्टयोः पात्रयोर्मध्ये दृएं. क्षमतरं समशब्द हद चुक्कार्थः ततब्ध क्षमरतमहादतिशयेन गृहम् कुत इत्याहइतरस्मिर (नदी सयत्ति) प्राकृतत्वादेकवचनम् न दृश्यन्ते, कायाः पृथिवीकायाऽऽदयः, तथा दध्यादिभिरित्यादि प्रह मोदकादिपरिग्रह तैरतिरिक्तं पूर्ण वरम् इतरस्मिन रिले स्युर्भवेयुः कदाचित् प्राणाः कुन्धुप्रभृतयो जीवाः । यदि पुनर्न तत्र प्राण संभवस्तदाऽपि सम्यगुपयुज्य गृह्णतां न दोषः । अथ कृतमुखाऽकृतमुखयोः किं कृतमुखं ब्राह्यमुनाकृतमुखम् । उच्यतेअयमुद्दे दुष्पस्सा बीयाई छेयथाऽऽद दोसा था। मादते फावते अओ पनं ।। ६६७ ।। अकृतमुखे भाजने दुर्दश्या श्रप्रत्युपेक्ष्या बीजाऽध्दयो जीवाः, तव बीजानि तत् दुत्थानि श्रादिशब्दात्त्र साऽऽदिपरिग्रहः, छेदनमेदनयोर्वा दोषास्तत्र भवेयुः यत एवं ततोऽकृतमुखं परि र्तव्यम् । अथ वहमानका वहमानकयोः कतरत् श्रेष्ठमित्याहकुन्ध्वादयः सत्त्वा श्रवहमानके प्रायः सम्भवन्ति, श्रतः प्रासुकेन चादिना वहमानकं व्याप्रियमाणं यत्तत्पात्रे धनाय हितमिति धन्यं, संयमधनोपकारकमित्यर्थः ।
"
अथ संसृष्टाऽऽदिपृच्छात्रयं प्रतिविधत्तेएमेव य संस, फामुएय पसत्थ नाह पटिकुद्धं । उक्खितं च खमतरं, जं चोल्लं फासुगदवेणं ।। ६६८ ॥ एवमेव यथा वहमानकं तथा संसृष्टमपि यत्प्रासुकेन भक्ताssदिना सं रतिं तत्प्रशस्यमाशुकेन पुनः संसृष्टं प्रति कुटं निक्षिप्तम् उत्क्षिप्तनिक्षियोर्मध्ये यदा प्रयोगव गृहिणा पात्रमुत्तमात् क्षमतरं युक्ततरम् बचाई प्रासुकं द्रव्येण ताऽऽदिना तत्पानं श्रेयः अर्थादापत्रमप्राशुकेनाई परिहार्यम् ।
3
अथ किं प्रकाशमुखं गृह्यतामप्रकाशमुखं वा - जं होइ पगासमुह, जोग्गयरं तं तु अप्पगासा तु । तसवीवाह अद, इमं तु जयर्थ पुणो कुरा || ६६६ |
यज्ञपति प्रकाशमुखम् योग्यतरं संयमा55 मविराजमाया अभावाद्विशेषेण योग्यप्रकाश मुखभाजनान् इत् पा त्रस्य प्रशस्याप्रशस्यरूपतामुपवर्ण्य तस्यैव विधिशेषमभिधातुमुपक्रमते " तसवीया इत्यादि पचाम्। तत्पार्थ पश्चार्द्धम् प्रत्युपेक्ष्य यदि सजीवा55दिकं जन्तुजातं किञ्चित् न पश्यति तद्रष्ट्रा इमां वक्ष्यमाणां यतनां पुनः करोति ।
1
For Private & Personal Use Only
·
39
तामेवाऽऽह
श्रमेषपासमाई, पुन्हा मूलगुण उत्तरगुणे प ।
www.jainelibrary.org