________________
पत्त
सुतं
भिक्खू पडिहा सहबीयाई णीहरइ, गीहरावेइ, णीहरियमाहहु दिजमाणं पडिग्गहेइ, पडिग्गर्हतं वा साइजइ ॥ ४२ ॥
(४२३ ) अभिधानराजेन्द्रः ।
आगंतु गाहा (१७६ ) आगंतुगा सरिसवादी, तदुत्था तस्सेव कणगा, पुणे आगंतुगा दुविधा-सराहा, थूला य । सराहा सरिसवाई सुरिमादी, धूला वदरणिष्फावादी । सीसो पुच्छति - काओ श्रसही श्रो, को वा वीयति श्रतो भमति
सणसत्तरसा धमा, ओसहिगहण होंति गहिताओ । arraणम्मि करणे, एते चैव विराधणसमत्था ॥ १७८ ॥ जवगोधूमसालिवीहिकोद्दवरालगोतिलमुग्गमासश्रयसीच
णगादिणिष्पावमसूरचचलगतुवरिकुलत्था, सणो सत्तरसमो। सेसं कंठं ।
इमं वितियपदंअसिवे अमोरिए, रायद्दुट्ठे भए व गेल ।
गाहा
एएसामण्णतरं, जो बीयं तिविहजोगकरणणं । णीहरिऊण पडिच्छति, सो पावति आणमादीणि । १७६ | सुमेषु पच्छित्तं भणियं । पूर्ववत्कठा ।
सीहे चरित्तसावय, पुव्वा गहिए य जयणाए ।। १८० ॥ कंठा वरं ( पुवगहिए त्ति ) गहणकाले सुद्धो, जइ पच्छा परिकम्मणकाले वितिया दीसंति तो इमा जयणा
गाहा
जति पु पुव्वं सुद्धे, कारिजंतम्पि वितिय ततिए वा । तिय पंच सत्त वीया, दीसंति तहा वि तं सुद्धं ॥ १८१ ॥ वितियं परिकम्मं, ततियं बहुपरिकम्मं, तेसु जति विपरिकम्मणकाले तिरिण वा वीया, पंच वा. सत्त वा वीयकणा दीसंति, तहा वि तं सुद्धं चैव विहिगहणातो । चोदगाऽऽह-गहणकालातो पच्छा बीएस दिट्ठेसु कहं सुद्धं भवति । श्राचार्य्याऽऽह
जह भवे आहच्चति, पाणाऽऽदिजुतम्मि भोयणे गहिते । दस वितिए रातिदिणाण, अंगुलिमूलेसु पण्णरसा : १८२ । जहा भत्तं पां वा सुयविहितविहाणेण उवउत्ते गहियं श्रश्वति सहसा तुरियगहणं एवं पाणादिजुते गहिए भत्तपाणे श्रालोगति, भायणे पडियमेत्तो चेव श्रालेोगितो, निरीक्षित इत्यर्थः । तत्थ गहणकालातो पच्छा तसवीयादिट्ठा, ते य ज विसोहेउं सक्केति तो विसोहित्ता तं भत्तपाणं अंजति, दोस्रो श्रह ते पाणिणो विसोधेउं ग सकंति, ताहे तं भत्तपाणं विचिंति । जहा भत्ते, तहा पाने वि दटुव्वं, ण दोष इत्यर्थः । एस तदुत्थेसु विधी भणितो ।
इमो श्रागंतुगेसु -"तत्थ पुण"*गाहा-जं श्रहाकडं पायं तत्थ जर गिहीहि श्रागंतुगा बीया श्रहाभावेण छूढा होज, तं तारिसं वीयसहियं लब्भति, अक्षं च श्रप्पपरिकम्मं स* इयं गाथा पूर्वमन्थे विलोक्या ।
Jain Education International
पत्त
व्वदोसविरहियं सुद्धं लब्भति, कयगं गेरहतु, उस्सग्गश्रो सुद्धं लब्भति, अप्पपरिकम्मं गेरहति, श्रह शिक्कारणे श्रागंतुगवीयसहितं गेरहति तत्थ पच्छित्तमग्गणा ।
कमो इमो - "छभाग *" गाहा - अंगुलीणं श्रग्गपव्वा पढमो भागो, वितिश्रो मज्भवारे भागो, ततितो अंगुलिमूले भागो । श्राउरेहार उत्थो भागो, श्रंगुट्ठगस्स अभंतरकोडीए पंचमो भागो, सेसो छट्टो भागो । एवं छन्भागेसु कप्पितेसु जति णिक्कारणे पढमपोरपमाणमेत्तेसु पादे दीसमाणेसु गेरहति तो पंचराईदियाणि पच्छित्तं, वितियपव्त्रमेत्तेषु दसराइंदिया, ततियपव्वमेत्ते पनरस राईदिया ।
For Private
गाहा
संतुलेहा, गुट्ठेऽते तु होंति पणुवीसा । संतम्पि होति मासो, चाउम्मासो भवे चतुसु ॥ १८३॥ चउत्थे आउलेहप्पमाणमेतेसु वीसं राइंदिया. पंचमे गुमूलमाणमेत्सु भिम्समासो, छट्टेण भागेणं पलती चैव पूरति, पसतिमेते मासलहुं, वितियपसतीए विति मासो, ततियपसतीए ततियमासो, चउत्थपसतीए चउत्थमासा, एवं चलहुगं जातं, श्रतो परं दुगुरोण पारंचियं पावेयव्वं,
इदाणि थूलादि गाहाएसेव गमो नियमा, यूलेसु वितियपत्रमारद्धो । अंजलि चउक लहुगा, ते चिय गुरुगा असंतेसु ॥ १८४ ॥ धूलवेयाणं वितियपव्वमेत्तेसु परागं, अंगुलिधूले दस, उरेहार पणरस. अंगुते वीसं, पसतीर मिसमासो, श्रंजतीत्यर्थः । वितियंजलीए वितिओ मासो, ततियार ततिश्रो, चउत्थंजलीए चउत्थो मासो । एवं चउत्थं लहुजातं । श्रतो परं दुगुणबुडीप पारंचितं पावेयव्वं । श्रमे भरांति-दो दो छभाए विवति वारससु मासलहुं कायव्वं स एवांजलिरविरुद्ध इत्यर्थः । चउसु अंजलीसु चउलहुँ । एवं परितेस प च्छित्तं श्रते वि एतेण चेव, करछु-भागक्कमेण एते चैव पण गादिया पच्छित्ता, गवरं गुरुगा कायव्वा ।
गाहा
किारणम्मि पाए, पच्छित्ता वमिया य बीएसु | नाव बी, एसेव तु कारणे जयणा ।। १८५ ॥ पुग्वद्धं कंठं कारणे पुणे पत्ते जया आगंतु कबीयसहितं गेहति तदा एतेरा चैव पगगा वि पच्छितापुले मेरा गेरातो सुद्धो, जया, एसेव परागादिगा इत्यर्थः । श्रह कारणे वि पणगादिभेदतो वोश्वत्थं गेरहइ, तो चउलहुं भवति । जहा कारणे करछु-भागादिपसु वीरसु दिट्ठेसु विकप्पं तहा इमं गाहा
वोस पि हु कष्पति, बीयाऽऽदीणं अहाकडं पायं ।
अप्पसपरिकम्मा, बहु वा अप्पं सपरिकम्मा ।। १८६ ।। वोस भरितं जति श्रहाकडं पादं भरियं वीयां लम्भति, तहा वितं चैव श्रहाकडं घेत्तव्वं, ण य बहुपरिकम्मं सुद्धं श्रपपरिक्रम्मस्स श्रलति बहुपरिकम्ममेव वोस पि बीए श्रवणेत्ता गेरहतीत्यर्थः । चोदगो भणति पुग्वं सोही सति कप्पं भणिऊण इदाि * श्यं गाथा पूर्वग्रन्थे विलोक्या ।
Personal Use Only
www.jainelibrary.org