________________
पत्त
(४२२ ) अभिधानराजेन्द्रः ।
|| ३२ || जे भिक्खू सरक्खाए पुढबीए पडिग्गहगं श्राया वेज्ज वा, पयवेज्ज वा आयावंतं वा पयावंतं वा साइज्जइ ।। ३३ ।। जे भिक्खू ससणिद्धार पुढवीए पडिगहगं आया वेज्ज वा, पयावेज्ज वा श्रयावतं वा पयातं वा साइज ॥ ३४ ॥ जे भिक्खू चित्तमंताए सिलाए चित्तताए लेलुए कालोवासंसि दारुए० जाव पइट्ठिए स
सपा सबी सहरिए सउस्सेसउतिंगपणगदग - मट्टियमक्कडासंताणए पडिग्गहगं आयावज्ज वा, पयावेज्ज वा, आयातं वा पयावतं वा साइज || ३५ ॥ जे भिक्खू यूांसि वा गिलेलुयंसि वा उसकालंसि वा कामजालंसि वा पडिग्गहगं आयावेज्ज वा, पयावेज्ज वा, श्र यावतं वा पयातं वा साइज्जइ ॥ ३६ ॥ जे भिक्खू कुलियंसि वा भित्तिंसि वा सेलंसि वा लेलुंसि वा अंतरिक्खजायंसि वा जं आयावेज्ज वा पयावेज्ज वा, श्रयावंतं वा पयातं वा साइज्जइ ॥ ३७ ॥ जे भिक्खू खद्धंसि वा
सिवा मंचसि वा मालंसि वा पासायंसि वा हम्मियलंसि वा अम्मरंसि वा अंतरिक्खजायंसि वा दुवद्धे पनिक्खिते पडिग्गहगं आयावेज वा, पयावेज वा, आयातं वा पयातं वा साइज्जइ ॥ ३८ ॥ जे भिक्खु खंधंसिवा भंसि वा मंचंसि वा मालंसि वा पासायंसि वा हम्मियतलंस वा अंतरिक्खजायंसि वा सपाडेग्गहगं आयावेज वा, पयावेज वा आयावंतं वा पयावंतं वा साइज्जइ ॥ ३६ ॥
जे एते सुतपदा जहा तेरसमे उद्देसगे तहा वक्खाणेयव्वा वरं तत्थ ठाणादी भणिया, इह पुण पातस्स श्राताव णाऽऽदी वतव्वा ।
इमा सुत्तफासिता गाहा
मादी थूणा - दीएँ सुकलियादिखंधमादीसु । जो पातं आता, सो पावति आगमादीणि ।। १७२ ॥ पुढवीमादीए, विराहणा रावरि संजमे होति । संजमे तविराहण, पातम्मि य से सगपदेसु || १७३ || अंतरहिताऽऽदिवस जाव संताप त्ति, एतेसुपातं आतावैतस्स पाओ संजमविराहणार भवति, सेसा जे धूणादिया पदा तेसु पायावेतस्स श्रयविराहणा. संजमविराहणा, पाय विराहणा य भवति । संजमावेराहणा पुढवादिसु कायणिकगं जत्थ श्रायविराहणा तत्थ चउगुरुं, पातविराहणा चउल हुँ । थूणादिसु इमे दोसा
थूणादि दुडिए, भंते लट्ठि रज्जुदुब्बद्धे ।
पत भवंति दोसा, भूमीए कूडमादीसु ।। १७४ ॥
थूणादि दुडिपस रज्जुवेदमादिसु वा दुब्बद्धे च लट्ठियस्स श्र संभंतस्स उत्तारेंतस्स य भेदो पायल्स भवति, उयद्दति श्रारुभगोतरणे जे मालोहडे दोसा भणिता ते
Jain Education International
For Private
पत्त
इह पयावणे भवंति । भूर्माप कूडमुहादिसु वा ठविते ते दोसा ण भवतीत्यर्थः ।
सव्वे सुत्तपदेस इमं गाहावितियपदमणप्पज्झे, आतंवि विकोविते व अप्पज्झे । पञ्चवाते उ वा से, असती आगाढे जाणमवि ॥ १७५ ॥ पुव्वद्धं कंठं भूमपि जइ ठविज्जति तो गोणमादिपहिं पचवातो भवति, समभूमीए वा श्रवगासो रात्थि, आगाढे बा रायदुट्टातिगो श्रपागडो अत्यंतो जाणतो वि धूणादि - सु विलपजा ।
गोणे गाहागोण सामादी, कप्पट्टगहरण खेलगट्टाए । ससाणद्ध हरितपाणा - दिएसु पालंब जयगाए || १७६ ।। समभूमीप ठवितं गोणेगं भजति, साणो वा हरति । कप्पडुगेण व हरिज्जेज्जा सावासगभूमी, कप्पट्टगाणं खेलगट्ठाणं सा वासभूमी श्राउक्कायससणिद्धा हरिया वा उट्टिता कुंथुमादिपर्हि वा पाहि संसत्ता, एवमादिहिं कारणेहि जहा श्रायसंजमपायविराहणा ण भवति तहा जयणार श्रीगाहिय परेण विहासे लंवेति ।
तसपाणजातादि
जे भिक्खू पडिग्गहाओ तसंपाणजायं णीहरइ णीहरा, णीहरियमाह दिज्जमाणं पडिग्गहएइ पडिग्गहंतं वा साइज ।। ४५ ।।
श्रहिणवपातग्गहणे तसपाणजायं जो णीहरिता गेरहति, तस्स चउलहुं, तसपाणा वेइंदियादिणो चउग्विधा भवंति । श्रहवा तसा दुभेदा
आगंतु तज्जाता, दुविधा पाणा हवंति पातम्मि | आगंतुगप्पवेसो, परप्पओगा सयं वा वि ।। १७६ ॥ श्रायंतुगा पिपीलिगाऽऽदी, तत्थेव जाव तज्जाया, ते य धुकुंथुगादी, आगंतुगाणं पवेसो सयं वा भवति, परेण वा पवेसिता ।
गाहा
एएसामातरं, तसपाणं तिविह जोगकरणं । जे भिक्खू बीहट्टू, पडिच्छए आगमादीणि ॥ १७७॥ तिविधजोगकरणं, जोगो तिविधो मणमादि, सयं करणादि, करणंतं पि तिविधं, पत्थ वारणविधीए व भेदा, तेसु णीहरिजमाणेसु संघट्टणादिश्रावसे लट्ठाण पडिच्छंत्तं विलुगादिशा वा आयविराहणा, परेण वा णीहट्टु दिजमाणे जो पsच्छति तस्स श्राणादी दोसा ।
इमं वितियपदंअसिवे प्रोमोयरिए, रायद्दुडे भए व गेलणे ।
तुका उदुविहा, हुमा थूला य नायव्वा || १७८ || एते असिवाऽऽदिया भायणदेसे वा, अंतरे वा, तत्थ श्रगच्छेतो व जाणि य तसपाणजाई सीहट्टु लग्भंति, ताणि गिरहूंतो सुद्धो, गद्दिते वा पच्छा दिट्ठो तं नीहरंतो सुद्धो ।
Personal Use Only
www.jainelibrary.org