________________
(४१६) अभिधानराजेन्द्रः |
पत्त
भक्तेन संस्तरणं तत्र मात्र के द्रवं गृह्णाति अवग्रहे पतग्रहे भक् तत्र भुक्त्वा गृहस्थभाजनेन पार्नायमानीय पतग्रहस्य कल्पो देयः । अथ यावता कालेन गृहस्थात्पानीयमानीयते तावान् कालो न प्राप्यते दुर्लभं तत्र द्वयं न तेनेयतस्ततो गृहस्थेभ्यो द्रवं लभ्यते । यदि वा तत् क्षेत्रमभावितं संयतैरतो गृहस्था न ददति भाजनं यत्र पानीयं गृह्यते तदा मात्रकगृहीतेनैव पानीयेन पतद्द्महो पाव्यते प्रज्ञास्यते, तथाऽपि स नोपन्यते एवमेव अनेनैव प्रकारेण मात्रकस्यापि सांभो गिकस्य लाभ असांभोगिकस्य परिष्ठाप्यते पत वा सांभोगिकं विभाषा कर्तव्या तद्यथा- पतद्महे भग्राही मात्र पानीयम अथ मात्रके संसक्तं भक्तं पानं वा गृहीतमाचार्याऽऽदिप्रायोग्यं वा पतद्ग्रहे च पानीयं तदा गृहस्थ भाजनेन पानीयमात्रकस्य प्रक्षालनं कर्तव्यम् । अथ कालो न प्राप्यते दुर्लभं या द्रवमभाषितं वा तत् तदा तद्द्महपानीये मैच मात्रकं प्रक्षाल्पते नोपहन्यते इति ।
1
अत्र परः प्रश्नमाह
चोए मुदमुद्धे, फणिं तु तं तु उवहम्मे । भन्नइ संफासेणं, जेसुवहम्मे न सिं सोही || २६४ ॥
परोदयति तत् शुभ पानीयं या अ मात्र, पतग्रहे वा प्रक्षिप्तं संस्पर्शनोपहन्यते, ततः कथं शुद्धिरिति । श्राचार्य श्राह-भण्यते उत्तरं दीयते । येषां संस्पर्शेनोपहन्यते तेषां न कदाचनापि शोधिः । एतदेव भावयति
वाहत्थछि, सहस अणाभोगतो व पक्खिते । अविमुहम्मद असुद्ध सुद्वेज इयरं वा ॥ २६५ ॥ यदि तब मवमुपघातस्तर्हि असांनोगिके भाजने वद् सुहीतं भलं पानं वा तेन लिप्ताभ्यां वत्सभौगिकं भाजनं स् श्यते तदप्यसांभीगिकं जातं, तत्संस्पर्शतोऽन्यान्यपि न च त कालं सर्वाण्यपि परिष्ठापयितुं शक्यन्ते । न चान्यानि तायन्ति लभ्यन्ते, ततो न कदाचनाविशुद्धिः, तथा सहसा नामयस्वरमाग सांभाविकात् सांभोगिक प्रक्षिपति तदयांभो गिकमुपजायते । अनाभोगो नाम एकान्तविस्मरणं तेनाच्य सांभगिकं जायते (अविसुति) कथञ्चिदनाभोगतोऽचि शुद्धस्योद्गमाऽऽद्यतमदोषस्य हवे तद् भाजनमशु स्यात् न च तदिष्यते, तस्मान्न संस्पर्श मात्रेणोपहननम् । श्रन्य
।
धान संस्पर्शतो भवति तथा इतरदशन संस्पर्शतः शुद्धयेत शुद्धीभूयात् न्यायस्योभयत्रापि समानत्वात् । न चैतदस्ति तस्मात् यत्किञ्चिदेतत् । व्य० ८ उ० । (२७) प्रतिग्रहमनलमखरं धारयते
जे भिक्खू पहिग्गहगं असलं अथिरं अधुवं अधारणिजं घरे, परंते या साइज्जइ ॥ ८ ॥
जे भिक्खू पटिग्गहं अलं थिरं धुवं धारणिज्जं य घरे, परंतं वा साइज ||६||
इमो सुत्तत्थो अलमपजचं खलु अधरमदङ्कं तु होति वायव्वं ।
Jain Education International
पन्त
धुवं च पाडिहारिय, अलक्खणमहारणित तु ॥ १५२ ॥
कंठा ।
अणलं अथिरं श्रधुवं अधारणिज्जं -
एतेसिं तु पदाणं, भयणा पम्परसिया तु कायव्वा । एतो एगतरेणं, गेहताऽऽणादिया दोसा ।। १५३ ॥ एतेसिं चउरणं पदाणं भंगा सोलस कायव्वा । श्रतिमो सुदो सेसा रस पितरेण वि गेरहंतस्स आणादिया दोसा ।
सुपर सुप
पढमे भंगे चउरो, लहुगा सेसे होति भषणा तु । जो परसो भंगो, एतेसुतंतिमो सुद्धो ॥ १५४ ॥ पढमभंगे चत्तारवि पदा श्रसुद्धा सेसपदेसु भयण त्ति । जत्थ भंगपदे जति पदा असुद्धा तत्थ तत्तिया चउलहु दायव्वा । पदमभंगातो धारम्भ जाव परणरसमो भंगो, एतेसु सुताणवातो अंतिमो पुण सुद्धत्तणतो अपच्छित्ती । अगलादियाणं हमे दोसा
कार्ड
श्रद्धावादीले त देतस्स उभयत्र हाणी | अरिमते सुनत् बंधये चरणं ।। १५५ ।। श्रद्धापडिया दिया अलपाई अभिसमिति देश देति तो अदाणी एवं अगले उभयहा वि दोसा । श्रथिरं श्रदढं तम्मि भग्गे श्ररणं मग्र्गेतस्ल सुत्तस्थाणं दाणी अलवा एखाधा करेज अधुवं पाडि हारियं तस्मि गहिते अमरगंतस्थ सुत्तस्थहाणी असतो वा एखाद्या करेज, अह भ पंपति गणे रणभेदो भवति ।
पुणरवि धुवे दोसो भरणतिअवम्मि भिक्खकाले गहियागहितम्मि मग्गणे जं तु । दुवा विराणा पुरा, धारणिजम्मि पुव्युत्ता ॥ १५६ ॥ अयं पाडिहारियं ते येतं भिक्लाकाले भक्ते तत्थ भिखाए गहियाए श्रगहिताए वा पुव्वसामिला मग्गितं, तस्स तं देति, तो अपणो परिहाणी, श्रहण देति, तो पुव्वसामी रूसति रुद्रो य जं तु काहिति बसहीतो दिया रातो वा श्रसियावेजा, तस्त वा दव्वस्त मस्त वा वोच्छे इं करेज, असम्भवयरोहिं वा श्राश्रोसेज, श्रधारणिज्जं श्रलक्खण जुत्तं तम्मि धरिज्जते दुविधा विराहणा भवति श्रायसंजमेसु सा व पुण्युत्ता णित्ती हुंडे चरितमेदी, सम्मिय वित्तविन्ध्यमं दुष्यसे बलसंधा तु गिद्दिसे ॥ १ ॥ " ( वृ० ३ उ० ३३८ गाथा ) जम्हा एवमादी दोसा ता चिरं भुवं धारण धारय ।
3
अववादतो अणलादियाविधययासमोर, रायट्ठे भए व गेलले ।
सेहे चरित सावय भए य जयणाऍ गेरहेजा ।। १५७ ।। एते अलियाऽऽदिया भावभूमी होज अंबाज सार गेरिति का जया, इमा-बचारि मासे अडाकडे गवेसेजा, दोमाले अव्यपरिकम्मं बहुपरिकम्मं दिवईति ।
1
For Private & Personal Use Only
,
www.jainelibrary.org