________________
पत्त
(४२०) अभिधानराजेन्दः ।
पत्त वर्णमत्पात्रमवर्ण करोति
जम्हा एवमादिया दोसाजे भिक्खू वलमंतं पडिग्गहं विवामं कर, करतं वा
तम्हा तु अपरिकम्म, पातमहालद्ध परिहरे भिक्खू । साइजइ ॥१०॥ ने भिक्खू विवमं पडिग्गहं वएणमंतं | परिभोगमपाओग्गं, सप्परिकम्मे य वितियपदं ॥१६२।। करेइ,करतं वा साइजइ ॥११॥ जे भिक्खू णवए मे पडिग्गहे उस्लग्गेण अपरिकम्मं पायं घेत्तव्यं, जहालद्धस्स य पादलब्भे ति कडु तेल्लेण वा घएण वा णवणीएण वा वसाएज स्स परिहारोऽतिपरिभोगो भिक्खुणा कायव्वा. इमं वितियवा, मंखेज्ज वा, भिलिंगेज्ज वा, मखतं वा भिलिंगंतं पदं-(परीभोगमपाश्रोग्गं ति) विसेण वा गरेण वा मज्जैण वा साइज्जइ ॥१२॥ जे भिक्खू णवए मे पडिग्गहं लम्भे त्ति
भावियंतस्त धोवणादी करेज्ज, छगणमट्टियादीहिं वा णि
रवारेज । अहवा-अप्पबहुपरिकम्मं लद्धं, तस्स णियमा धोकटु लोद्रेण वा कक्केण वा एहाणेण वा चुम्मेण वा वण
वणए घंसणादि कायब्वं । वा उल्लोलेज्ज वा, उच्छोलेज्ज वा, उल्लोलंतं वा उच्छोलतं
गाहावा साइज्जइ॥१३॥
वएणड्डमवि य पायं, मा हरिही तस्सवमकरणे य । __इमो सुत्तत्थो
जे तुस्सग्गे दोसा, कारणे ते चेव जयणाए ॥१६३।। पंचएहं वरमाणं, अन्नयरं जं तु पात दुब्बएणं ।
बमविवश्चासकरणे जे उस्लग्गे दोसा भणिता, कारणगहिदुव्वा च सुवर्ष, जो कुज्जा आणमादीणि ॥१५८॥ ।
यं वमर्ल मा हारिह त्ति विवरण करतो जयणाए सुद्धो। सुभवसं दुब्वमं करेति, दुव्वमं पातं सुवर्म करेति, जो एवं
अथवाकरेति तस्स प्राणादिया दोसा भवंति ।
कारिणे हसित मा सिं-गणा तु मुच्छा च उज्जते जत्थ । गाहावाविवश्चासं पुण, बालेवे पायधोणाऽऽदीणि ।
तत्थ विवस्मयकरणं, अझोवाए य बालस्स ॥१६॥ दुग्गंधं च सुगंधं, जो कुज्जा आणमादीणि १५६॥
तं वरणडं पायं सलक्खणं णाणगच्छवुड्डिणिमित्तं हंसितं
ति हडमित्यर्थः । मा तस्स पुव्वसामी सिंगणं करिस्सति पढमपादेण वरणविवश्चाससुत्तं गहियं, वितियपादेण णो
त्ति, अतो तस्स वरणविवज्जयं करोति । अहवा-तं धरणहूं णवं पादं लद्धमिति धोवणादी करेज,एयं सुत्तं गहियं, तति
दटुं पुणो पुणो मुच्छा उप्पज्जति, तत्थ वा विवरणं कज्जति, यपापण णो सुब्भिगंधं पादं लद्धमिति सीतोदगादीहिं धो
अणपज्झो सीहो वा अजाणतो करेज्जा, बालस्त वा अपर, एयं सुत्तगहियं। एसा भद्दबाहुसामिकया गाहा । एतीए
धिकं अज्झोववाती, वरणहूं कीरति त्ति, एवं कीरज । तिरिण वि सुत्ता फासियब्वा। कहं पुण वरणविवश्चासोाभमति-उरहो तु उरणोदगेण पुणो पुणो धोव्यमाणं छगणा
नघप्रतिग्रहमुच्छोलयेत्दीहि य ालिप्पमाणं विवरणं भवति, तेल्लादिणा मंखिजं. जे भिक्खू णवए मे पडिग्गहे लद्ध त्ति कटु सीओदगवितं खदिरबीयककलादीहि य पुणो पुणो धोव्वमाणं मंखेऊण यडेण वा उसिगोदगवियडेण वा उच्छोलेज वा, पधोएय धूमट्ठाण कज्जति । एवमादिपहिं विवरणस्स वरणो
ज्ज वा, उच्छोलंतं वा पधोवंतं वा साइज्जइ ॥ १४ ॥ जे भवति। ___ कीस पुण वरणहूं विवरणं करेति । भएणइ
भिक्खू णवए मे पडिग्गहे लद्ध त्ति कडे बहुदिवसीएणं तेमा णं परो हरिस्सति, तेनाहडगं च सामि मा जाणे ।
लेण वा घएण वा णवणीएण वा वसाए वा मंखेज्ज वा, वसं कुणति विवर्ण, हरणे नवरि संभवोणत्थि ॥१६॥
भिलिंगेज्ज वा, मखतं वा भिलिंगंतं वा साइज्जइ ।। १५ ॥ घण्णुजलं मा मे परो हरीहि त्ति तेण विवमं करेति। अहवा
जे भिक्खू णवए मे पडिग्गहे लद्धे त्ति कट्टु बहुदिवसिएण तं पातं तेणाहडं, मा मे एयं पुब्वसामी जाणिस्सति, तेण
लोद्रेण वा कक्केण वा एहाणेण वा पोउमनुस्मेण वा वाम्मेषा विवरणं करेति । विवरणं पि तेणाहडं ति काउंसो पुब्व- ण वा उल्लालेज्ज वा, उबट्टेज्ज वा, उल्लोलतं वा उव्वद्वंतं सामी जाणिस्सइ, तेण वन्नई करेति । अहवा-यमई करेति वा साइज्जइ ॥ १६ ॥ जे भिक्खू णवए मे पडिग्गहे लद्धे त्ति रागेण चउगुरुं, विवस्मकरणे हरणसंभवो णस्थि ।
कट्ट बहदिवसिएण सीओदगवियडेण वा उसिणोदगवियणिरत्थे परिकम्मणे इमे दोसा
डेण वा उच्छोलेज्ज वा, पधोवेज वा उच्छोलंतं वा पधावत घंसणे आतवघातो. तदभवागत संजमे पाणा।
वा साइज्जइ॥१७॥ जे भिकाव सुब्भिगंधे पडिग्गहे लद्धे धुवणे संपातिमवहो, उप्पीलग चेव भूमिगते ॥१६१॥ त्ति कह इन्भिगं करेइ करतं वा साइज्जइ ।१८। जे भिक्खू धोवणे कक्कादिणा य आघसणे अातोवघातो हत्थकंडगं
दुभिगंधे पहिग्गहे लद्धे त्ति कटु सुब्भिगंधे करेइ, करतं वा भवति, परिस्समो वा । किं च-तदुभवा वा पाणा, श्रागंतुगा या पाणा विराहिज्जति, एस संजमाविराहणा । संपातिमा य
साइज्जइ ।। १६ ।। जे भिक्खू सुभिगंधे पडिग्गहे लद्धे ति विवज्जंति, अतिउच्छोलणधोवणेण जे भूमिगता पाणा तेइ
कह तेल्लेण वा घएण वा णवणीएण वा बसाए वा मंखेज्ज उप्पीलाविज्जति।
वा, भिलिंगेज्ज वा, मखंत वा भिलिगंतं वा साइज्जइ ।२०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org