________________
( ४१८ )
अनिधानराजे |
पत्त
सम्प्रति निःशङ्कलिङ्गावधावी भयते । नि शङ्को नाम-य एवं स ङ्कल्पयति श्रवश्यतया उन्निष्क्रमितव्यमिति । तस्य विधिमाहसमुदाचारिगाण व भीतो गिहिपततकराणं वा ।
सो देखो, पवि बुच्छे वि न विहम्मे ||२८३|| समुदानं भैक्षं, तस्य भयेन । किमुक्तं भवति ? यद्यहमिदानीं लिङ्गं मोदयामि ततो न कोऽपि मह्यं भिक्षां दास्यति, किं तु मामुपवजितुं दृष्ट्रा मध्येऽतिलीना भविष्यन्ति, ततः समुदानभयेन चारिकास्तेयां वा भयेन अन्तरा गृहस्थप्रान्ताः संवतभद्रकाः तेनाच या भवेन उपधि नीत्या तेनोपचिना युक्तः स संविग्नानामसंविग्नानामुपाश्रये उपविष्ट उरतो वातथापि प्रत्यागच्छतोऽस्योपनिपहन्यते तेनाप्युपधिना समन्वितः स भावतो गृहस्थ इति कृत्वा । नीसको बासिडो, दुवदमहं यह खु ओहामि । संविग्गा य गण, इयरेहिं विजाणगा गेरहे ॥ २८४ ॥
शब्दारे जिन सेविनैरविनैव अनुशिष्टो यथादिनिष्यसि किमुपनयसि ततः स ब्रूते-सुपधिं तेषां समीपं नयत, श्रहं (खु) निश्वि नमवधाविष्यामि तत्र यदि संविग्नानां हस्ते प्रेपयति तदा तैगनीतस्य ग्रहणम्। अथागतानां हस्ते प्रेपयति तदा तारेतरैरानीतं, यदि सर्वे गीतार्थास्ततो गृह्णन्ति परिभुञ्जते च । अभागीतार्थमिथास्तदा कारणिकानामेकाकिनां भजतां दद ति परिष्ठापयन्ति वा ।
नीसंकितो व गंतू - दोहि वग्गेहि चोदितो एति । तक्खण निंत न हम्मे, तहि परिणय वत्थु उवहम्मे ॥ २८५॥ निःशङ्कितोऽपि गत्वा यदि द्वाभ्यां वर्गाभ्यां, संविग्नैरसंवियह दो सन्तेषामुपायान् यदि लक्षणमेव निर्गच्छति तदा तस्योपधपम्यते । अथ नःक्षणं न निर्गच्छति, वसति वा तदा उपहन्यते । अथवा-य वितस्यैयं परिणामो जायते--अवेव तिष्ठामि तदापि तस्योपधेर्यातः, ततस्तस्योपधिः कथमन्यागत इति कृत्वापरिष्ठाप्यते ।
सम्प्रीत" पडिले निक्वणमप्पणोद्वार सिं" इत्यस्य व्याख्यानमाह
अट्ट परट्ठा था, पडिलेहिय रसितो व उन हम्मे । पावतस्स उनवरिं पवेस वइयासु वा भयणा || २८६ ।। स्वतः सन् य चिन्तयति तेषामेयमुपकरणं दास्यते । प्रवा-मम भवति एवमात्मार्थ वा उभयकाले प्रायुपे रशिद
या समुचये तुरवधारणे भिन्नक्रमश्व । नैव हन्यते, नवरं केवलं प्रत्यागच्छतो जिकाऽऽदिषु प्रवेशतजनाः किमुक्की भ यति स प्रत्यागच्छ यदि माजिदन्यने । अथ न सजाते नोपहन्यते ।
अपुग देवजीवी, तो सारून्दियसिद्धपुत्तलिंगीणं । चिरयानावे तुमत्य भये ॥ २८७|| अथ सोनुशिपि न प्रतिनिवृत्तः किन्न जीवति शीलनुपजीवी, साकिन
Jain Education International
पत्त
सिद्धपुत्रत्वेन वा स्थित इत्यर्थः । सारूपिको शिरोसुण्डो रजोहरणरहितोऽलावुपात्रेण भिक्षामति, समायाऽभावा सिद्धपुत्रो नाम सकेशो भिक्षामटति वा, न 'वा,वराटकैर्विटलकं करोति यदि धारयति तस्य प्रत्युत्थितस्य यः पूर्वउपधिर्यस्य सारुपिकत्वेन सिद्धपुत्रत्वेन पातिता यदुत्पादितं तदुपहन्यते न था है तत आह कश्चि द्भणति, सारूपिकसिद्धपुत्रलिङ्गिनामुपकरणमुपहन्यते, तत्र भवति । कुत इत्याह--चरणाभावादुपहननमनुपहननं वा चरवतामुपधिर्न च सारूपिकसिद्धपुत्रलिङ्गिनश्चरणवतः । सो पुण पच्चुट्ठितो जड़, तस्स उवहयं तु उबगरणं । असती यवती अन्नं, उग्गार्वेतेति गीयत्थो ॥ २८८|| स पुनः प्रत्युत्थितो यदि तस्योपकरणमुपहतम् । श्रथवानास्ति तहिं गीतार्थोऽन्यमुपधिमुद्गमयन् पति श्रागच्छति । कुल कुलस्थाने उत्पादयन् आगच्छतीत्याहसंजयभावियलेणे तस्स असतीए उ चक्खुवेतिहयं । तस्सऽसति पेंटलहए, उप्पारं तु सोए ।।२८६॥ संयमभावित क्षेत्रं नाम से संयतत्वेन स्थितस्तसिन्संयतभावित क्षेत्रे उत्पादयन् तस्यासत्यभावे चक्षुर्व्यतिहते हष्ट्या परिचिते तस्याप्यभावे टिलते। विराटटतं नाम-यत्र पूर्व चिराट लेराहारोपथिव्या उत्पादितास्तस्मिन् उत्पादयन् गच्छति ।
,
जाति एस वा सावग दिहीउ पुव्यभुसिया वा । विंटल भाव सिंह, किं धम्मो न होइ गेर हेज्जा ।। २६० ॥ सच उत्पादयति उत्पादने विशुद्ध तांध दोषान् तेभ्यः कथयति । यदि वा यत्र संयतत्वेन विहृतो, दृष्ट्या वा पूर्व भुपिताः परिरचेतास्ते श्रावकाः, ते च स्वत एव दोबान् जानन्ति ततो दोषविशुद्धं प्रयच्छन्ति । यच्च विराटलक्षेत्रं तत्र गीतार्थो यदि उत्पादयति तदाऽऽदितः प्रतिब्रूतेनाहमिदानीं वेण्टलं करिष्यामि, यद्येवमेव ददध्ये ततः प्रतिगुहामि, यमुक्ते यदि ते कि मार्क सुधा द न भवति, ताज इति दधस्ततो वृद्धाति ।
,
एवं उपाए, इपरं च विगिंचिक तो एति । असतीऍ जहालाभं, विगिंचमाणे इमा जयणा ॥ २६ ॥ वक्ष्यमाणा यतना कर्तव्या । किमुक्लं भवति ?-यत् यत् सांभौगिकं लभ्यते तस्य वत्सदृशमांग तत्परते |
एतदेवा55उवहयउग्गहलंभे, उग्गहण विविंच मत्त भत्तं । पत्ते तत्थ दवं, उग्गहभत्तं गिहिदवेणं ॥ २६२॥ पहुचंते काले, दुल्लभदवभाविते व खेत्तम्मि । मत्तगदवेण धोवर, मत्तगर्लभ वि एमेव ॥ २६३ ॥ उपहतस्य असांभोगिकस्यावग्रहणस्य श्रवग्रलाभे विवे या परिष्ठापनं कर्तव्यम् । एवं च तस्य पतः सांभगिकों, मात्र सांभोगिकं तत्र यदसांभोगिकं तस्मिन् भक्तं प्रायं य
सांभोगिकं तत्र पानीयं ततो मात्रके तेन भक्रं ग्राह्यं पत महपानीयेन तस्य कल्पो दातव्यः, यदि मात्रके गृहीतेन
For Private & Personal Use Only
www.jainelibrary.org