________________
पत्त
तस्तस्याऽऽगतस्य प्रायश्चित्तं चत्वारो लघवः । उपकरणं च तस्योपम्यते यदा इन्दस्य सकारी उपितस्य वतुर्गुरुकम् ।
( ४१७) अभिधानराजेन्द्रः |
साम्प्रतमागमनद्वारमाह
संविम्माऽदगुसिद्धो, तदिवस नियचो जह वि न मिलेग्जा । नय सज्जइ वइयादिसु, चिरेण वि हु तो न उवहम्मे | २७४ |
संविग्नैः,आदिशब्दादसंविग्नैश्चानुशिष्टो यदि तत्र नोषितः, किं तु तस्मिन्नेव दिने न मिलति न च वजिकाऽऽदिषु सजति, ततश्विरेणाप्यागच्छतो (हु) निश्चितं तस्योपकरणं नोपहन्यते श्रानीयमानस्य तृपदम्यते ।
9
एतदेवाssह
गागियस्स सुविणे, मासो उवहम्मते य से उवही । तेण परं चउलहुगो, आवज्जइ जं च तं सव्वं ॥ २७५॥ बलादानीयमान एकाकी समागच्छन् यदि रात्री स्वपिति, तदा तस्यैकाकिनः स्वप्ने प्रायश्चित्तं लघुको मासः, उपधिश्व तस्योपहन्यते । अथ तस्माद्दिवसात्परमपि लगति, तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः। श्रथ व्रजिकाऽऽदिष्वपा· न्तराले सजति, यच्च तत्र प्राप्नोति, तनिष्पन्नं सर्वे तस्य प्रायश्विमापद्यते ।
सम्प्रति “ ते वा घेतुं नेच्छतीति" द्वारव्याख्यानार्थमाहसंविग्गेरणुसिट्ठो, भणेज जइ अहं इहेब अत्थामि । भष्यति ते पुच्छ, अणिच्छ तेर्सि निवेयति ॥२७६॥ सो पुण पडिच्छतो वा, सीसे वा तस्स निग्गतो हुआ । सीसं समगुन्नायं, गेहंतियरम्मि भयणा उ ॥ २७७॥ संविग्नैरनुशिष्टो यदि ब्रूते - श्रहमिहैव युष्माकं समीपे तिहामि, तदा स प्रष्टव्यो येषां समपात् त्वमागतस्तस्यशिष्यो या त्वं भवसि प्रातीद्धिको या? तब यदि शिवस्तर्हि भवते तान् ग्रात्मवान् श्राचार्यानापृच्हस्व, मुक्क सापय । अथ स आपृच्छति, तर्हि तेषां निवेदय न्ति । यथा- पोष्माकी स्वास्माकं पार्श्वे समागतो वर्ततेस बहुधाऽनुशिष्टः परं प्रतिनियतुं नेच्छति किं तु ते युष्माकं पार्श्व स्वास्यामि एवं निवेदने कृते यदि ते समनुजानन्ति ततः प्रतीच्छन्ति अथ नानुजानन्ति ततो न प्र तीच्छन्ति । इतरो नाम-प्रतीच्छिकस्तस्मिन् भजना ।
तामेव प्रतिपादयति
,
Jain Education International
उम उदि समाधियम्मि पेति । वायंति समानार्थ, कडे परिच्छेति उ परिच्छं ।। २७८ ॥ तस्य प्रातीच्छुकस्य प्रथमतः प्रश्नेन परिभाव्यते किमेतस्य श्रुतस्कन्धrssदिकमुद्दिष्टमस्ति, किंवा नेति । तत्र यशुद्दिष्टं
या परिसमापितं तदा न प्रतीच्छन्ति किं तु ते यामेव समीपे प्रेषयन्ति तत्र यदि समनुजानन्ति धूपनेवैनं वाचयत तदा तैः समनुज्ञातं वाचयन्ति श्रन्यथा न प्रतीहन्ति । अधोदिष्टं धृतस्कन्धादि परं कृतं समाप्ति नीतं, तदा कृते तस्कम्यादी प्रतीकं प्रतीच्छति । श्रय न किमप्युद्दिष्टमस्ति तदाऽऽपि तमागतं प्रतीच्छन्ति । एष विहारेणाधावी भणितः ।
१०५
पन्त
संप्रति लिङ्गावधाविनमाहएवं ताव विहारे, लिंगोहावी वि होइ एमेव । सो किमु संक्रमसंकी, संकि बिहारे य एगगमो ॥ २७६ ॥ एवमुक्रेन प्रकारे बिहारे विहाराधावी उक्लो, लिङ्गावचा. यी अन्योऽप्येवमेव भवति स पुनर्लिङ्गाधावी द्विधा-शङ्की श्रशङ्की च । शङ्की नाम-यस्यैवं संकल्पः यदि मम स्वजना जीविष्यन्ति, यदि वा तत्साधारणधनमविनष्टं स्यात्, यदि च मां ते वदिष्यन्ति, उन्निष्क्रामेति तदा उन्निष्क्रमामि । यदि पुनस्ते खजना मृता भवेयुस्तद्वा साधारणं विनष्टं, न वा कश्चिन्मां देत निष्कामेति तदा पार्श्वखाऽऽदिविहारमभ्युत्थास्यामि एवं सङ्कल्पं कुर्वन शङ्की एवं रूपसङ्कल्पविलोशी तत्र शङ्किनि लिङ्गाधाविनि विहारे च विहाराधाविनि एक एव गमः । किमुक्तं भवति ? यत् विहारावाधाविन्युकं तत् लिङ्गाधाविन्यपि शनि वक्रव्यमिति ।
संविग्गमसंविग्गे, संकमसंकीएँ परिणइ विवेगो । पडिलेहरा निक्खिवणं, अप्पणों अाएँ अन्नेसिं ॥ २८० ॥ सशङ्की श्रशङ्की वा पथि अनुशिष्यमाणो यदि संविग्ने अवि वा परितो भवति वसति था. तदा तस्योपक रणमुपहतमिति तस्य विषेकः कर्तव्यः । अथ स गतथिन्तयति तदुपकरणं तेषामेव दास्यते मम वा भविष्यति तदा निष्क्रामतो वा उभयकालं प्रतिलेखयतो यतनया विनिक्षिपापकरणं नोपहन्यते प्रत्यागच्छन्नदि मजि काऽऽदिषु सजति तल उपहन्यते अथ न सजति नोपन्यते । इतिगाधाशिपार्थः ।
संप्रत्यस्या एव विवरणमाह
घे गारलिंग, बती व अवती व जो उ ओहावी । तस्कटिपदार्थ वाऽऽसज्ज जोन्गं ॥२८१ ॥ यो सिनावाची स द्विधा अगारलिया गृह ति, स्वलिङ्गसहितो वा श्रत्र योऽगारलिङ्गं गृहीत्वा श्रवधावति तस्यैव विधिः पथि बजन केनाप्यनुशि यदि निवर्त ते उपतिष्ठते च मां प्रवाजयेति तदा तस्य मूलं दीयते, स पुनरगारतिगृहीत्वा संप्रस्थितो मती या स्थादवती या अतानि वा गृहीत्वा भजति, वसन् त्यर्थः । तस्योभयस्यापि कटीपट्टको दातव्यो वस्तु वाऽऽसाच यद्योग्यं तद्दातव्यम् । किमुक्कं भवति ? - मा प्रद्वेषं यायात् दारुणस्वभाषी बात उपरि प्राचरणमवि दीयते अथवा राजाऽऽदिः प्रवजितस्तस्य सुन्दरे द्वे वस्त्रे दातव्ये । तदेवमगारलिङ्गावधावी भणितः ।
सम्प्रति स्पलिङ्गाधाविनमधिकृत्वाऽऽहजड़ जीविहिंति जइ वा, वितं धणं धरति जइ व वोच्छंति । लिंग मोच्छिति संका, पविट्ठ वुच्छे व उवहम्मे ॥ २८२॥ स्वलिन योपधावति सद्विचाराही अशी च तव शङ्की एवं सङ्कल्पयति यदि मम ते स्वजना जीविष्यन्ति यदि वापि तत्साधारणं धनं धरते, विद्यते वा, मां वक्ष्यन्ति सिद्धं मुझेति, दक्षिकामेति तदा उनिष्टमिष्यामि इत्येवं शङ्कायान् पथि केनाप्यनुशिष्टः सन् संविद्यानामसंविद्यानां या उपाध्ये प्रविशति तदा तस्योपकरणमुपहन्यते देवं सशङ्कलिङ्गावधावी उक्तः ।
For Private & Personal Use Only
1
www.jainelibrary.org