________________
पत्त
अभिधानराजेन्डः।
पत्त
निष्क्रमणाऽऽदिपरिग्रहः । तेषां वन्दनाय गच्छन्त एकाकिनः प्रतिनिवर्तते,सच यदि तस्मिन्नेव दिवसे गच्छं प्रत्यागतस्तईि निष्कारणिका ये माहिएडकास्ते द्विविधा भवन्ति । तद्यथा- रुषितस्तदा तदेव तदुपकरणस्य विवेचनं प्रायश्चित्तदानमनु उपदेशतोऽनुपदेशतश्च । तत्रोपदेशेन ये ते द्वादश संवत्सरा- शिष्ट्यादीनि च क्रियन्ते,आदिशब्दादुपवृंहणाऽऽदिपरिग्रहः । णि सूत्रं गृहीत्वा द्वादश संवत्सराणि तस्यैव सूत्रस्यार्थ
संप्रति स्थानत्रयेण संवेगभावनामाहगृहीत्वा य आचार्यकं कर्तुकामः स द्वादश संवत्सराणि दे.
अजेव पाडि पुच्छ, को दाहिइ संकियस्स मे उभए । शदर्शनं करोति,तस्य बजतो जघन्योन संघाटको दातव्य उ.
दसणकं उबवूहे, कं थिर करे कस्स वच्छल्लं ॥२६६।। स्कर्षणानियताः साधवो, य अनुपदेशेन देशदर्शनं कुर्वन्ति,ते बैत्यानि वन्दिण्यामहे इत्यविधि कृत्वा व्रजन्ति ।
साहिति सीयत, चरणे सोहिं च काहिती का मे। ओहावेता दुविहा, लिंगे विहार य होंति नायव्वा ।
एव नियत्तणुलोम, गाउं उवहिं च तं देंति ॥२७०॥
अद्यैव उभयस्मिन् सूत्रे अर्थे च शङ्कितस्य कः प्रतिपृच्छां एगागी छप्पेते, विहार तहि दोसु समणुना ॥३६४ ॥
दास्यति, पषा शाने चिन्ता।दर्शकमहमिदानीमुपवृहिस्यामि, अवधाबिनो द्विविधाः-लिङ्गेन,विहारेण च । लिङ्गेनोत्प्रवाजि. कं वा स्थिरं करिष्यामि,कस्य वा वात्सल्यमधुना करिष्यामि, तुकामा विहारेण पार्श्वस्थविहारेण विहर्तुकामा भवन्ति शात- चारित्रे चिन्ता, सा चरणे सीदन्तमिदानी कः सारयिष्यति, ग्याः । षडप्येते कारणिकाः१.निष्कारणिकाः२, उपदेशिकाः को वा मे प्रायश्चित्सस्थानमापन्नस्य शोधि करिष्यति । ३, अनुपदेशकाः ४.लिनेनावधाविनः ५,विहारेणावधाविनश्च एवं चिन्तयन्संवेगमापन्नः सम्प्रति निवर्तते, तस्य प्रतिनिवृ६। प्रायेणैते एकाकिनो विहरन्ति, गच्छन्ति वा, उपदेशिका त्तस्य गरुळ प्रत्यागतस्यानुलोमता कर्त्तव्या धन्योऽसि त्वं पद्यपि नियमतः ससहायास्तथापि येन गच्छानिर्गतास्तेन यंनाऽऽत्मा प्रत्यभिज्ञातः, एवमनुलोमतां कृत्वा तस्य तमेएकाकिनो भण्यन्ते । इतरेऽपि पञ्च यद्यपि वृन्देन हिए डन्ते । वोपाधं प्रयच्छन्ति । तथापि गच्छानिर्गता एकाकिनःप्रोच्यन्ते।तत उक्तं षडप्येते ___ संप्रत्यविधाविनमधिकृत्य प्रतिपिपादयिषुराहविहारिणः एकाकिनः (तहि त्ति) तेषु षट्सु मध्ये द्वयोः
दुविहा इहावि वसभा, सारेति भयाणि वा सि साहेति । समनुज्ञातयोः सांभोगिकाः। तद्यथा-अशिवाऽऽदिकारणिका उपदेशा हिण्डकाच,तैरानीतानि भाजनानि ग्रहीतव्यानि, शे
अट्ठारस ठाणाई, हयरस्सिगयंकुसनिभाई ॥ २७१ ॥ पैरानीतानां भजना, कारणे गृह्यन्ते निष्कारणेनेति ।
द्विविधमप्यवधाविनमाचार्यमापृच्छय वजन्तं वृषभाः सा
रयन्ति, शिक्षयन्ति, भयानि वा (से) तस्य साधयन्ति कथनिक्कारिणिए तुवदे-सिए य आपुच्छिऊण बच्चंते।
यन्ति, रतिवाक्यचूलिकाभिहितानि अष्टादशस्थानरूपाणि अणुसासंति उ ताहे, वसहा उ तहिं इमेहिं तु ॥२६॥ हयरस्मिगजाङ्कशनिभानि । एतया अनुशिष्टया अनुशासितो निष्कारणिका अनौपदेशिकश्च यद्याचार्यमापृच्छय ब्रजति | यदि तिष्ठति ततः सुन्दरम् , अथ न तिष्ठति तर्हि यत् ख. तदा तत्र बजते एभिर्वक्ष्यमाणैर्वचनैर्वृषभा अनुशासति । गूढेनोपहतमावारभाण्डं, यद्वा असाम्भोगिकेभ्यः समागतकैर्वचनैरित्याह
स्योपसंपन्नस्य संबन्धि तस्य दीयते, अग्रेतनं तु साम्भोगिएसेव चेइयाणं, भत्तिगतो जो तवम्मि उज्जमती ।
कमुपकरणं निवर्त्यते। इइ अणसटे चिट्ठइ, असंभोगायारभंडं तु ॥ २६६ ॥
संविग्गमसंविग्गे, सारूवियसिद्धपुत्तमणुसटे। एष एव चैत्यानां भक्तिगतो भक्तिमुपनतो यस्तपसि द्वा
आगमणं आणयणं, तं वा घेत्तुं न इच्छंति ॥ २७२ ॥ दशप्रकारो यथाशक्ति उद्यच्छति, एवमनुशिष्यमाणे यदि ति- संविनाः साम्भोगिका असाम्भोगिका वा, उद्यतविहारिणः ष्ठति ततः सुन्दरम् , अथ न तिष्ठति यत्तस्य साम्भोगिकमुप. असंविनाः पार्श्वस्थाबसन्नकुशीलसंसक्तयथाच्छन्दाः, सारूकरणं तन्निवय॑ते. इतरदसाम्भोगिकमाचारभारडं समर्प्यते। पिकसिद्धपुत्रो नाम-मुण्डितशिरस्को रजोहरणरहितोऽलाअथ कथमसाम्भोगिकमाचारभाएडमुपजातमत श्राह
वुपात्रेण भिक्षामटन् सभार्योऽभार्यो वा एतैरनुशिष्टस्य य
दि अागमनं तत उपहतोपकरणस्य अनुपहतोपकरणस्य खग्गूढेणोवहयं, अमणुन्ने सागयस्स वा जे तु ।
वा प्रायश्चित्तदानम् । ते वा सावग्नाऽऽदयो गृहीत्वा तस्याअसंभोगियउवगरणं, इहरा गच्छे तगं नत्थि ॥२६७॥ ऽऽनयनं कुर्वन्ति. अथ स प्रानयनं नेच्छति तदा वक्ष्यमाणो यत उपकरणं खगूढेनोपहतं, यदि वा यत अमनोज्ञेभ्योऽ- विधिः । एष गाथासंक्षेपार्थः। साम्भोगिकेभ्य आगतस्योपसंपन्नस्य संबन्धि तत श्रासा
साम्प्रतमेनामेव व्याचिख्यासुराहम्भोगिकमुपकरणमाचारभाएडमितरथा प्रकारद्वयव्यतिरिक्त- संविग्गाण सगासे वुत्थो तेहिं अणुसासियनियत्तो। नान्येन प्रकारेण तकत् असाम्भोगिकमुपकरणं गच्छे ना- लहुओ न चेव हम्मति, इयरे लहुगा उवहतो य।।२७३॥ स्ति न सम्भवति ।
यदि संविग्नानां समीपे उषितः तैश्चानुशिष्टः प्रतिनिवृत्तो तिहाणे संवेगो, सावेक्खो नियत्तते दिवससुद्धो।
वसतिं समागतः तदा तस्य प्रायश्चित्तं लघुको मासः । मा सो रुटु विवेचण, तं चेवऽणुसहिमादाीण ॥२६८॥ न च तस्योपधिरुपहन्यते, यं चान्तरा लभते,गृह्णाति चोपधि तस्य गच्छानिर्गतस्य कदाचित् त्रिभिः स्थानैः संवेगः स्यात्. सोऽपि नोपहन्यते, संविग्नानां समीप उषितः संविग्नैः सहागाथायां सप्तमी प्राकृतत्वात्,एकवचनं समाहारत्वात्। तद्यथा गमनाच्च, इतरे नाम असंविग्नाः पावस्थाऽऽदयः सारूपिकमानेन, दर्शनेन, चारित्रेण च । ततः संवेगसमापन्नः सापेक्षः सिद्धपुत्राश्च, तेषां समीपे याषितास्तैश्चानुशिष्टः प्रतिनिवृ
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org