________________
पत्त
अभिधानाजेन्डः ।
पत्त
तत् तस्य दातव्यम्, पादाने चत्वारो लघुकाः । यतस्तस्मिन्न- (२६) सम्प्रति निर्दिष्टख दाने विधिमाहदीयमाने रोदिति, शाल्ला च महती परितापनोपजायते,
अह एते उन हुज्जा, ताहे निद्दिट्ठ पायमूलं तु। ततः शून्यसिको भवति, भूतेन चानस्य ते वृद्धस्याप्यदाने हत्यारो लघवः। स हि भाजनानि याचिहुं न शको
गंतूण इच्छकारं, काउं तो तं निवेदेति ॥२५६।। ति, ततोऽदाने यत् अकृत्या प्राप्नोति तनिष्पन्नमपि तस्य अथ एते अध्वनिर्गताऽऽदयः प्रायुक्ता न स्युस्ततो यस्य प्रायश्चित्समापद्यते । गतं बालद्वारं, वृद्धद्वारं च ।
निर्दिष्टं तस्य पादमूलं गत्वा इदं पात्रं मया युष्मन्निमि. संप्रति ग्लानद्वारमाह
समानीतमिच्छाकारेण गृहीत, एवमिच्छाकारं कृत्वा अतरंतस्स अदेंते, तापडियरगस्स गवि जा हाणी !
निवेदयति समर्पयति। जुंगिते। पुजनिसिखो, जातिविदेसेतरो पच्छा।।२३।। अदिवे पुग्ण तहियं, पास अहवा वि तस्य अप्पाहे । अतरतो ग्लान्प्रतिचारकस्य च यदि न ददाति,तामापश्चि- अह उन नजई ताहे,ओसरणे संतिसु विमग्गे ॥२६॥ संत एएचदारोलघवः। तथा माजनमृरो प्ररिचारकंकाविना अथ स न दृष्टो यस्य निर्दिष्टं ततोऽन्यस्य हस्ते कृत्वा ग्लानस्य हानिस्ततिमिरमपि प्रायश्चित्तम् ।गतं ग्हानद्वारम्। तत्र प्रेषयति, आथवा साधुं श्रावकं वा तत्र वजन्तं संदेजुङ्गितद्वारमाह-जुङ्गितो द्विविधो-जात्या,शरीरेण या जात्या शयति, यथा-तय योग्यं पात्रं मयाऽऽनीतम्. इच्छाकारणाऽऽ. असांभोगिक इतरश्किपादोगतादक्षम इत्यादि । एष द्विवि- गत्य गृहीत, प्रेषयत वा कमपि यो नयतीति। श्रथ पुनःस न धोऽपि पूर्वमेव प्रतिषिद्धो यथा प्रमाजपिहुंच कल्पते, केवलं ज्ञायते क्वापि तिष्ठतीति ततस्तेषु क्षुल्लकेषु समवसरणेषु यो जातिजुड़ितः स विदेश कथगप्पशाततया ब्राजितः, मृगयेस! इयमत्र भावना-अज्ञायमाने समवसरणं साधुमेइतरः शरीरेण जुङ्गितः प्रवाजितः सन् पश्चात् स्यात् । लापकरूपं गत्वा पृच्छति, यथा अमुकः कुत्र विद्यते, तत्र जातीऍ जुंगितो पुण, जत्य न नाइ तहिं तु से अत्थे।। यदि स्वरूपतो न दृष्टो नापि वार्तयोपलब्धस्तथा द्वितीये अमुगनिमिर विगलो, इयरो जहि नइ तहिं तु ॥२५६।।
समवसरणे पृच्छयते,तत्राप्यदृष्टे अनुपलब्धे वा तृतीये पृछय. यो जात्या जङ्गितो विदेशे कथमप्यदायते तस तिष्ठति, |
ते। एवं त्रिषु तुलकेषु समवसरणेषु मध्ये यत्रैकतरस्मिन् इतरः प्रवाजनानन्तरं पावत् शरीरेण जडितो परमातुक
दृष्टस्तत्र तथैव समर्पयति । अथ न दृष्टः केवलमुपलब्धवानिमित्तमेष विकलो जात इति इायते तक सिति, म्यत्र
सया यथा अमुकस्थाने स तिष्ठतीति स तत्र स्वयं वा नतिष्ठतो लोकानामात्ययो भवति. केचिदेवं मन्यन्ते-पारदा
यति, अन्यस्य वा हस्ते प्रेषयति । रिकाऽऽदिभिरपराधैः प्राजितो जुङ्गित इति ।
अथ त्रिष्वपि समवसरणेषु न दृष्टो जे हिंडंता काय-यहं ति जे विय कारंति उड्डा !
नाप्युपलब्धस्तदाऽऽहकिंतु हु गिहिसामन्ने, विजुंगितो लोकसंका उ ॥२५७॥
एने वि महंतम्मि उ, उग्घोसेऊण नाउ तेहि तहिं । जे जुङ्गिता हिण्डमानाः पादाऽऽदिविकलतया कायान् पृथि
अह नत्थि पवत्ती से, ताहे इच्छा विवेगो वा ॥२६॥ वीकायप्रभृतीन प्रन्ति येऽपि च दृश्यमानाश्छिन्ननासिका.
महति समवसरणे पुनरेकस्मिन्नधि कुत्रामुक इत्युद्धोपदयः प्रवचनस्योडाहं कुर्वन्ति,यांश्च दृष्टा लोकस्य शङ्कोपजाय- णां कृत्वा यदि स्वयं दृष्टस्तत इच्छाकारपुरस्सर तथैव ते यथा किं-तुहुनिश्चितम्। गृहिसामान्ये च गता श्रमी इति समर्पयति, अथ वार्तयोपलब्धस्तर्हि तत्र स्वयं नयति अतेषां भाजनानि दातव्यानि, अदाने चत्वारो लघवः । तथा न्यस्य वा प्रेषयति, संदेशयति । अथ तत्राऽपि भयो नाहिण्डमाना यत् कायान् प्रन्ति, रच प्रवचनस्योडाहकरणं प्युपलब्धस्ततो द्वितीयं वारं महत् समवसरणं न गच्छति, तनिष्पन्नमपि तस्य प्रायश्चित्तम् ।
किंतु इच्छया खयं तत्पात्रं धारयति, सन्यस्मै वा ददाति। तथा
(विधेगो वेति) परिष्ठापयति वा । अथ येणं ददतामेकस्थाने पायऽच्छिनासकरक-न गिते जातिगँगिते चेव । केषां वा सकाशात् ग्रहीतव्यं ते किं सांभोगिका उताऽसांवोच्चासे चउलहुगा, सरिसे पुव्वं तु समणीणं ।।२५८।। भोगिकाः एवं प्रश्ने । रुते प्रथमत एकानेकप्ररूपणामाहशरीरे जुड़िताः पञ्च । तद्यथा-छिन्नपादः, अक्षिकाणो वा, एगे व पुन्वभणिए, कारण निक्कारणे दुविहभेदो। छिन्ननासः, छिन्नकरः, छिन्नकर्णः, षष्ठी जातिजुङ्गितः । तत्र आहिंडग ओहाणे, दुविहा ते होंति एकेका ॥ २६॥ यदि षडपि जुङ्गिताः, भाजनानि च दारापानि विद्यन्ते,
एक एकाकी द्विविधभेदः पूर्वमोधनियुक्तौ भणितः । तद्यतदा सर्वेषामपि दातव्यानि । अथ सर्वेषामपि भाजनान न |
था-कारणे निष्कारणे च । पुनः साधवो द्विविधाः-अहिपूर्यन्ते तर्हि यावतां पूर्यन्ते तावतामुपन्यस्तक्रमेण दातव्या
राडका अवधावने च । ते एकै द्विविधा भवन्ति वक्ष्यमाणनि । विपर्यासे उक्लकमव्यत्यासेन दाने प्रायश्चितं चत्वारो
भेदेनेति गाथासमासार्थः। लघवः। अथ संयता संयत्यश्च जुङ्गिताः सन्ति तत्र भाजनस
साम्प्रतमेनामेव विवरीषुः प्रथमतः कारणैकप्रतिपादनाम्भवे सर्वेषामवशेषण दातव्यम् । अथ तावन्ति भाजनानि न
थैमाहपूर्यन्ते,ततः संयतीसमुदाये छिन्नपादाऽऽदिक्रमेण दातव्यम् । अथ संयतोऽपि छिन्नपादः, संयत्ययि छिन्नपादा, एवं सर्वत्र
असिवादीकारणिया, निक्कारणिया य चक्कथूभाऽऽदी । विभाषा कर्त्तव्या। तत्राऽऽह-सदृशे जुड़ितत्वे पूर्व श्रमणानां उवएस अणुवएसा, दुविहा आहिंडगा हुंति ॥२६३।। दातव्यम् पश्चात्सति सम्भवे संयतानाम्, अन्यथा विपर्यासे अशिवाऽऽदिभिरादिशब्दादवमादर्यराजद्वेषाऽऽदिपरिग्रहः।का त एव चत्वारो लघवः।
रणैरेकाकिनः कारणिकाः,चक्रस्तूपाऽऽदी आदिशब्दात्प्रतिमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org