________________
(४१४) अन्निधानराजेन्द्रः।
पत
पत्त
वा, अनेके वा, दानं च निर्देशपूर्वकं, यथा अमुकस्य दास्या. प्रथमो जङ्गः। एकोऽनेकान्निदिशतीति द्वितीयः । अनेक पकमिमि, तत्र यदा एकस्यापि ददाति तदा तनिर्दिशति-अमुक- ति तृतीयः अनेके अनकानिति चतुर्थः। ते पुनर्निर्देश्याः। के. स्य दास्यामि । वे वनेके ऽनिर्दिष्टा वा, अपरिमितसंख्याकतया त्याद-गणी, वृषभो, निक, कुल्लकवा गण) द्विविध आचार्य निर्देशाकरणात् । एष द्वारगाथासकेपार्थः।
उपाध्यायश्च। एवमेते पाच जवन्ति या अपि खियो निर्दिशति साम्प्रतमेनामेव व्याचिश्यासुः प्रथमत प्रागमद्वारमाह- ता अपि पश्च। तद्यथा-प्रतिनी,अजिसेव्या,निनुका,स्थाबरा, भायणदेसा एंतो, पाए घेत्तृण एति दाहं ति ।
कुलिका च। दाऊणवरोगच्छइ, भायणदेसं तहिं घेत्तु ।। २४८ ॥
__ तथा चाऽऽहभाजनदेशा न यस्मिन् देशे भाजनानि सनवम्ति तस्मात्
एमेव इत्यिवग्गे, पंच गमा अहव निद्दिसति मीसे । देशादानन्दपुराऽऽदावागच्छन् श्रागन्तुकामः पूर्वकृतानि गृही.
दाउं बच्चति पेसे, ति वावि नीते पुण विसेसो ॥२५॥ स्वा समागच्छति, साधुभ्यो दास्यामीति बुरूपा । गतमागम- एवमेव अनेनैव संघातगतेन प्रकारेण स्त्रीवर्गे निर्देिश्यभाने प. द्वारम् । अधुना गमद्वारमाह-अपरः साधुरानन्दपुराऽऽदिकात् | श्व गमा प्रवन्ति । अथवा-यानेकान् निर्दिशति तत्र मिश्रान् देशान् नाजनदेशं गन्तुकामस्तवान्यान्यपि पात्राणि ग्रहीष्या. निर्दिशति-संयत्तानपि निर्दिशति, संयतीरपि। तदेतदागमद्वारे मि, सुमनत्वादिति पुराणानि पात्राणि दावा गच्छति । गतं ग.
ऽभिहितम्। संप्रति गमद्वारे वक्तव्यं, तथापि तव नवरं दया मद्वारम्।
व्रजति,प्रेषयति च,अग्रे गतः, नीते पुनर्विशेषः । स चाऽयम्-ना. इदानी कासद्वारमाह
तानि भागनानि समाने निर्दिशति, असमाने वा। संथतस्य ल.
मानों वर्गः संपतकोऽलमानः संयतीवर्गः । अत्र च पत पव कालगयम्मि सहाए, भग्गे वंऽमस्स होइ अतिरेगं ।
चत्वारो जनाः। तद्यथा-संयतः संयतं निर्दिशति,सयताः संयपत्तो लंबतिरेगे, दुल्लभपाए विमे पंच ।। २४६ ॥
तमामयतः संयतान्.सयताः संयताम् । एवं समाने निदेशे च. कस्यापि साधा सहायः कालगतः, प्रतिभग्नो चा, ततस्त- स्वारो भलाः। एवमसमावनिर्देशेऽपिण्या : तद्यथा-संयतः सं. स्य पात्रमतिरिक्तं लम्बते, इत्यन्यस्य द्वितीयस्य साधारति. यती निर्दिशतिर,संयतः संयती: २,संयताः संयतीम् ३.संयताः रिक्तं पुराणं पात्र च भवति । गतं कालगतद्वारमाअधुना दुसंभ- संयती:४ एवं कासगते प्रतिजग्ने वा सहाये दुसंनद्वारे च ऋष्टव्यम्। द्वारमाह-र्सनानि पात्राणि यस्मिन् देशे म दुर्लभपात्रस्त. सच्छंदमणिदिवे, दालण निद्दिट्ठमंतरा देंति । स्मिञपि मानि वक्ष्यमाणानि पञ्च नाजनानि धारयेत् । दे. शे पात्राणि दुर्थाभानि, तत्रेमान्यतिरिक्तानि भियन्ते । त
चतुलहु आदेसो वा, लहुगा य इमसि अदाणे ॥२५२॥ यथा--नन्दीपतग्रदो १, विपतग्रहः २, कमठकम् ३ ।
तत्र यदि न निर्दिष्टममुकम्यामुकानां वा दातव्यमिति तदा विमात्रक ४, प्रश्रवणमात्रक ५ च । तरकार्यप्ररूपणा चैत्र
स्वच्छन्दो यौ रोचते तस्मै ददाति, यदि पुननिर्दियः ततो या. कार्या-नन्दीपत होऽतिशयितः महान् तद्महस्ते चान्च.
निर्दिशति एकामकान्मिश्रवासेषां दातय्यम । पतनिर्दिष्ट प्रा. मि अधमौदर्ये परचक्रावरोधे च प्रयोजनम् । तथा च कश्चित्
यणम् । अथ यस्य निर्दिष्टः सोऽन्यत्र अन्तरा नपान्तराले अन्य. ब्रूयात-दिने दिने युष्माकमहमेकं पात्रं जरिष्यामि, ततस्तत्र
स्य ददाति तदा तसिन् अन्यस्मै ददति प्रायश्चित्तं चनदीपात्रं धार्यते, पतेन कारणेन गच्छपग्रहानमित्तं धार्यते।
स्वारो लघुकाः, आदेशो वा अत्र विद्यते, मतान्तरमप्यस्ती. विपनग्रहः पतग्रहात्किञ्चिदूनः । स एतदर्थ धार्यते, कदा
तिनायः। तदिदं माञ्चिन्मतेनान्यस्य दागे अगवस्थाप्य ते निपतग्रहो भिद्यते, अन्यच्च भाजनं तस्मिन् देशे नं, तत
प्रायश्चितमिति । अमीषां वक्ष्यमाणानामवाने चत्वारो लघवः। पतेन कार्य भविष्यति। कमठकः सागारिकरवणाय ध्रियतेच,
केषामित्यादतथा कदाचिदे काकी जायते, तत्र च नक्तं पतग्रहे गृहीतं, पा. अद्धाण बालवुड्डे, गेलने जुंगिए सरीरेणं । नीय मात्रके, यत्र चनोजनकरणार्थमवतीणस्तत्र सागारिकाम्त- पायंऽच्छिनासकरक-संजताणं पि एमेव ॥२५३॥ तो यत्रैव नुक्ते तत्र वसतिमहती। तैरतिजुगुप्सा कियेत, त.
अध्वनि वर्तमानानामध्वनिर्गतानामित्यर्थः उपलक्षणमेतत्तस्तवणाय कमठ के भोजन करोति । तथा बिमात्र मात्र- तेन चावमौदर्यनिर्गतानामशिवनिर्गतानामन्तरा विस्मरणतः कान् मनाक् समधिक ऊनतरो वा, तत्र मात्रकः कदाचित्
पतितोपधीनां,तथा बालस्य शरीरेण जुङ्गितस्य हीनस्य,केनाभिद्यताऽन्यत्र देशे भोजन दुर्भ, तत एतेन प्रयोजनं भविष्यती
लेन हीनस्येत्यत आह-पादेन,ईक्षणेन,नासया,करेण, कर्णेन वा, तिमध्रियते । प्रश्रवणमात्रकोऽपि सागारिकभयेन यतनाकर. णाय ग्लानस्थाऽऽचार्याणां वाऽर्थे ध्रियते। एषा कार्यप्ररूपणा ।
एवमेव संयतीनामप्यदानेप्रायश्चित्तम् एष द्वारगाथासंक्षेपार्थ।
संप्रति तामेव विवरीषुराहसंप्रति "दुविहा एगप्रणेगा" इत्यादिव्याख्यानार्थमाह
अद्धाण ओम असिवे, उडूढाणं वि न देंति जं पाए । एगो निदिस एगं,एगे मेगा अणेग एगं वा ।
बालस्सऽज्झुववातो, थेरस्सऽसतीए जं कुब्जा ॥२५॥ णेगाऽणेगे ते पुण, गणि वसभे भिक्खु खड्डे य॥२५०॥ अध्वनिर्गतानामवमौदर्यनिर्गतानामशिवनिर्गतानामरूढा-- ये पात्राणि प्रयच्छन्ति ते द्विविधाः। तद्यथा-एको वा स्याद. नामन्तरा विस्मरणतः पतितस्तेनापहृतोपधीनां यदि नदनेके बा,येभ्योऽपि ददति पात्राणि ते ऽपिद्विविधाः-एको वास्या- दाति तदा प्रायश्चित्तं चत्वारो लयवः । यच भाजनैदनेके वा, तत्रैको नियमतोऽनेके विकहिपता निर्देशा भवन्ति । विनामप्राप्स्यन्ति तनिमित्तमपि तस्य प्रायश्चित्तम् । अन्न चतुभलिका-एको दाना एक संप्रदानं निर्दिशति । प्रा. तथा बालस्य उत्कृष्टमात्रकं दृष्ट्वा तद्विषये अध्युपपात उचार्यस्यामुकत्य वृषभस्य भिकोः क्षुल्लकस्य वा दास्यामि । एष । त्कृष्टोऽभिलाषो भवति, ततः मात्रकं याचते स यत् याचते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org