________________
(३६८) प्रनिधानराजेन्द्रः।
पत्त
पत्त
तसे बीयम्मि वि दिहे, न गेएहती गेण्हती तु अद्दिढे । . गहणम्मि उ परिसुद्धे,कप्पति दिट्ठहि वी बहुहि ॥३५६॥
पताश्चतस्रोऽपि गाथाः पीठिकायां सविस्तरं व्याख्याता इति नेह भूयो व्याख्यायन्ते । गतं चाउलद्वारम् ।
(१०) अथ जघन्ययतनाद्वारमाहपचित्तपण जहणं, तेण उ तब्बुड्डिए य जयणाए। जहन्ना व सस्सवादी,तेहि उ जयणेयर कलादी॥३५७॥ जघन्यं प्रायश्चित्तपञ्चकं, तेन यतना जघन्ययतना। कथम ?, इत्याह-ते वृद्धाः पश्चकादिवृद्धिरूपया यतनया पात्रकासतायां यतन्ते। अथवा-सर्षपाऽऽदीनि बीजानि जघन्यानि, सूएमाणीत्यर्थः। तैर्युक्तं पात्रकं वयमाणया पदभागकरवृद्धियतनया गृहन्ति, इतराणि तु बादराणि बीजानि,कला(या)श्चणकास्तदादीने, अादिशब्दाद् मसूराऽऽदीनि च ॥३५७॥
___ अमुमेवार्थ विवरीषुराहछब्भागकते हत्थे, सुहमेसु पहमपव्वे पणगं तु ।। दस बितिए रायदिणा, अंगुलिमूलेसु पारस ॥३५८।। इह हस्तः पहभागः क्रियते, तत्र प्रथमपर्वरस्थको भागः, द्वितीयपर्वणि द्वितीयः, अङ्गुलिमूलानि तृतीयः, आयुषो रेखा चतुर्थः,अङ्गुष्ठबन्धः पञ्चमः अङ्गुष्ठमतिक्रम्य शेषः सबोंडअप षष्ठो भागः । एवं षड्भागीकृते हस्ते प्रथमपर्वमात्रे सूचमबीजे, पञ्चकं पञ्चरात्रिन्दिवानि प्रायश्चित्तम् । द्वितीयपर्वमात्रेषु दश रात्रिन्दिवानि प्रायश्चित्तम्, अङ्गुलिमूलेषु पश्च दश रात्रिदिवानि प्रायश्चित्तम् ॥३५॥ ... वीसं तु आउलेहा, अगुटुंतो य होति पणवीसा। पसइम्मि होइ मासो, चाउन्मासो भवे चउसु ॥३५६।। आयुरेखामात्रेषु विंशतिरात्रिन्दिवानि, अष्ठान्तमात्रेषु पञ्चविंश तीरानिन्दिवानि,प्रसृतिप्रमाणे त्रु मासलघु, चतुष्पसृतिप्रमाणेषु चत्वारोमासा लघवः। एवं सूक्ष्प्रबीजेषु प्रायश्चित्तमुक्लम ॥३५६॥
अथ बादरबीजेषु तदेवातिदिशन्नाह - एसेव कमो नियमा, मूलेसु वितियपधमारद्धो । अंजलिचउक्क लहुगा, तच्चिय लहुगा अर्णतेसु ।। ३६०॥ एष एव क्रमो नियमाद्मूले वपिचण काउदिबीजेषु मन्तव्यः। नवरम्-द्वितीयपर्वाण्यादौ कृत्वाऽत्र प्रायश्चित्तक्रमः प्रारभ्यते-द्वितीयपर्वमात्रेषु बादरपीजेषु पञ्चकम् ,अङ्गुलिमूलमात्रेषु दशकम्, आयूरेखामानेषु पञ्चदशकम् अकाष्ठमूलमात्रेषु विंशतिः, प्रसूतिप्रमाणेषु भिन्नमासः, अङ्गुलिमात्रेषु मासल यु, अलि वतुष्कपरिमाणेषु चतुर्लघु । एतत्प्रत्येकबीजविषयं भणितम् अनन्तबीजेषु सूक्ष्प्रस्थूलेषु यथाक्रममता न्येव प्रायश्चित्तान गुरुकानि कतव्याने ॥३६०॥ निकारणम्मि एए, पच्छित्ता वत्रिया उ बीएसु । नायचा आणुपुब्बी, एसेव उ कारणे जयणा ।। ६१॥ एतानि प्रायश्चितानि निष्कारणे बीजेषु बीजपुते पात्र गृ. ह्यमाणे वर्णितानि, कारणे तु पात्रकस्याऽसत्तालक्षणे आनुपू या प्रथमपर्वादिरूपया एपैव पञ्चकाऽऽदिका यतना कर्त्तव्या। श्रथ यथाकृते प्रथमपर्वप्रमाणानि बीजानि,अल्पपरिकर्मकंच शुद्धं प्राप्यते, अनयोरेकतरत् गृहीतमुच्यते, यथाकृतं प्रायम् ,नाऽल्पपरिकर्म । एवं द्वितीयपदिश्वपि वक्तव्यभ, यावद्वजराकरउभृतमपि यथाकृतं ग्राह्यम् ॥३६१॥
तथा चाऽऽहवोसर्ट पि हु कप्पइ, बीयाईणं अहाकडं पायं । न य अप्पसपरिकम्मा, तहेव अप्प परिकम्मा॥३६२।।
आगन्तुकानां बीजाऽऽदीनां (वोसट्टमपि) आकण्ठभृतमपि यथाकृतं पात्रं कल्पते, न चाऽल्पपरिकर्म शुद्धमपि, तथैवमेवाल्पपरिकर्मकमागन्तुकबीजानां भृतमपि कल्पते,न च सपरिकर्मकं शुद्धमपि ॥३६२॥
अत्रैवैदम्पर्यमाहथूला वा सुहमा वा,अवहंते वा असंथरंतम्मि ।
आगंतु संकामिय, अप्पबहु असंथरंतम्मि ॥ ३६३ ॥ यथाकृते स्थूलानि वा चणकाऽऽदीनि बीजानि भवन्तु, सूक्ष्माणि वा सर्षपाऽऽदीनि, यदि तस्य प्राकनं भाजनं,' नवरं गत्वा तदवहमानकं,तेन वा भाजनेन न संस्तरति,सर्वथा वा भाजनं तस्य नास्ति । एवमसंस्तरतोऽल्पे बहुत्वं तोलयित्वा बहुगुणकरमिति कृत्वा यथाकृतमागन्तुकबीजानां भृतमपि बीजानि यतनयाऽन्यत्र संक्रमय्य ग्रहीतुं कल्पते ॥३६३॥ गतं जघन्ययतनाद्वारम् ।
अथ " असई," "असिव ति" द्वारद्वयमाहथूलसुहमेसु वुत्तं, पच्छित्तं तेसु चेव भरिओ वि। . जं कप्पइ त्ति भणियं, ण जुज्जई पुचमवरेणं ।।४६४॥ स्थूलसूक्मेषु बीजेषु पूर्व सप्रपञ्च प्रायश्चित्तमुक्तम् संप्रति तैरेव बीजै तोऽपि यथाकृतप्रतिग्रहो ग्रहीतुं कल्पते, इत्येवं यद्भणितं, तदेतद् युष्माकं पूर्वमपरेण न युज्यते ॥३६४।।
गुरुराहचोयग! दुविहा असई,संताऽसंता य संत असिवाऽऽदी। इयरा उ झामिताऽऽई,संते भणियाउ सा सोही ॥३६॥ हे नोदक! द्विविधा असत्-सदसत्ता, असदसत्ता च । तत्र सत्ता नाम-यत्र ग्राम नगरे वा भाजनानि सन्ति तत्राऽपान्तराले वा अशि,स्वग्रामे वायेषु कुलेषु लभ्यन्ते तेषु शिवम्, श्रादिशब्दादवमौदाऽऽदीनि तत्राऽपान्तराले, वा विद्यन्ते, अथ चाऽस्ति भाजनं, परं नवरं गत्वा न तावद्वहति । यद्वातद्भाजनमतिलघुतरमतो न तेन संस्तीर्यते । इतरा-असदसत्ता। सा पुनरियम्-पात्रं ध्यामितं प्रदीपनकेन दग्धम,
आदिशब्दात् स्तेनर्वाऽपहृतं, भग्नं वा । एवंविधयोरण्यसतयोर्यथाकृतमागन्तुकधीजानां भृतमपि कल्पते, न पुनः शुद्धमल्यपरिकर्म, यत्पुनरस्माभिः शोधिः प्रायश्चित्तमुक्तम्, सा द्विविधाया अलत्ताया अभाव सति पात्रं यो गृहाति, तद्विषया मन्तव्या ॥३६॥
किं चजो उ गुणो दोसकरो, ण सो गुणो दोसमेव तं जाणे । अगुणो वि होति उ गुणो,विणिच्छो सुंदरो जस्स ३६६। यस्तु यः पुनः गुणो दोषकर आत्मोपघाताऽऽदिदोषजनकः, स परमार्थतो गुण एव न भवति, किन्तु दोषमेव तं जानीयात् , दोषकारणत्वात् । यस्य तु विनिश्चयः सुन्दरः, स कथश्चिदगुणोऽपि परिणामसुन्दरतया गुण एव भवति, गुणकारणत्वात् । एवमिहापि यथाकृते यत्स्थापितान्यागन्तुकवीजानि यतनयाऽन्यत्र संक्रामयतः स्वल्पसंघट्टनदो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org