________________
अन्निधानराजेन्डः ।
पत्त
षः, न तत्र सूत्राऽर्थयोः पारमन्थः, न च छेदनभेदना35. शक्यते तत्र गन्तुम् । शैक्षस्य वा तत्र सागारिकचारित्रस्य दिनाऽऽत्मोपधातः । अपि च-तद् गृहीतं सत् तस्यामेव वे- वा चोरिकाऽऽशुपसर्गसमुत्थो भेदः.श्वापदाः सिंहाऽऽदयस्तेषां लायां भकपानग्रहणे उपयुज्यते, एवं सदोषमपि तद् बहु- वा भयम् , पवमादिभिः कारणैस्तृतीयमपि बहुपरिकर्म पात्रं गुणम् अपरिकर्माऽऽदौ अपरिक्रम्यमाणे सूत्रार्थपरिमन्थः, स्वस्थाने गृह्णीयात् ॥ ३७१ ॥ छेदनाऽऽदिनाऽऽत्मोपघातः, इत्यादयो बहवो दोषाः ॥३६६॥
उनमेवार्थ सिंहावलोकितेनाह(११) अथ सगुण मपि तावदहुदोषतरम् “अपमाण उवा
आगंतुगाणि य जो, चिरपरिकम्मे य सुत्तपरिहाणी । गछयण त्ति" द्वारमाहअसइ तिगे पुण जुत्ते, जोगे ओहोवही उवग्गहिए ।
एएण कारणेणं, अहाकडे होति गहणं तु ।। ३७२ ॥
यथाकृते यानि बीजानि तान्यागन्तुकानि, चिरकालपरिछेयणमेयणकरणे. सुद्धो जं निजरा विउला ॥ ३६७ ।।
कर्मणि च क्रियमाण सूत्राऽर्थपरिहाणिः । एतेन कारणेन यथाकृतं श्रीन वारान् मार्गितं परं न लब्धम् , ततो वा
यथाकृतस्य ग्रहणं कार्यम्. नाऽल्पपरिकर्माऽऽदेः ॥३७२॥ रत्रिक योगे व्यापारे युक्त कृतेऽपि यथाकृतस्याऽप्राप्तो, पुनः
(१२) अथ मुखद्वारमाहशब्दोऽवधारणे स चैतदवधारयति-वारत्रयात्परतोऽल्पप
विइय-तइएसु नियमा, मुहकरणं होज्ज तस्सिमं माणं । रिकर्मकमेव ग्रहीतव्यम् । अथ तदपि न प्राप्यते, ततो बहुपरिकर्माऽपि ग्राह्यम् । एष अोधोपधौ च सर्वस्मिन्नपि वि.
तं चिय तिविहं पायं, करंडगं दीह वटुं च ।। ३७३ ।। धिरवसातव्यः। एवं च क्रमाऽऽगतमल्पपरिकर्माऽऽदि गृही- द्वितीयतृतीययोरल्पपरिकर्म-सपरिकर्मणोनियमात्तु मुखत्वा तत्रोपयुक्तो यः छेदन-भेदने करोति,स शुद्धो, न प्रायश्चि- करणं भवेत् । तस्य च मुखस्य इदं वक्ष्यमाणं मानम्-तत्र तभाग् । कुतः ?, इत्याह-यद्यस्माद्यक्तिमागतं विधि विद
यस्य मुखं विचारयितव्यं तत् त्रिविधं करण्डकं करण्डकाधानस्य निर्जरा विपुला भवति ॥३६७॥
ऽऽकारम्-बहुपृथुत्वमल्योच्छ्रयम् , दीर्घमल्पपृथुत्वं बहून्छ. ननु चाल्परिकर्माऽऽदौ छेदनाऽदिपरिकर्मसम्भवादात्मसंय
यम्, वृत्तं चतुरस्रम् ॥३७३॥
एतेषां मुखप्रमाणमाहमावराधना भवति,ततः कथं तस्य ग्रहणमनुज्ञायते ?,उच्यतेचोयग ! एताए चिय, असईए अहाकडस्स दो इयरे ।
अकरंडम्मी भाणे, हत्थो उड्ढे जहा ण घट्टेति ।
एयं जहमगमुहं, वत्थु पप्पा विसालतरं ।। ३७४ ।। कप्पति य छेपणे पुण, उवोगं मा दुवे दोसा ॥३६॥
अकरएडके करए डकाऽऽकाररहिते दी, समचतुरने वा हे नोदक ! या पूर्व द्विविधा असत्ता प्ररूपिता, एतयैव
भाजने हस्तः प्रविश । निर्गच्छन् वा यथा ऊर्य कर्ण न यथाकृतस्या ऽसत्तया द्वे इतरे अल्पपारेकर्म-सपरिकर्मणी क
घट्टयते न स्पृशति, एतत्सर्व जघन्यं मुखप्रमाणम् , अतः रूपेते प्रतिग्रहीतुम्. परं तयोः छइनाऽऽदौ महता प्रयत्नेन य
परं वस्तु बृहत्तरपात्रादिकं प्राप्य प्रतीत्य विशालतरं मुखं उपयोगं करोति स द्वौ संयमाऽऽत्मावराधनालक्षणी दोषी मा भूतामिति कृत्वा ॥ ३६८ ॥
क्रियते, यत्पुनः करण्डकाऽऽकारं पात्रं तस्य विशालभव मुखं
कर्त्तव्यम्, अन्यथा तद् दुष्प्रत्युपेक्षं भवति ॥३७४॥ एष प्रति. अहवा वि कोऽणेणं, उवोगोन चेय लब्भती पढमं ।
ग्रहविधिरुक्तः, बृ० ३ उ०। हीणाधिकं च लब्भति, सपमाणे तेण दो इयरे ॥३६॥
से भिक्खू वा अभिकंखेजा पायं एसित्तए, से जं पुण अथवा कृतोऽनेन साधुना उपयोगो मार्गणव्यापारः, परं न लभ्यते प्रथमं यथाकृतं पात्रम् । अथवा लभ्यते, परं
पायं जाणेजा । तं जहा-अलाउयपायं वा, दारुपायं वा, स्वप्रमाणतो हीनाधिकम् तेन कारणेन द्वे इतरे-अल्पपरि
महियापायं वा, तहप्पगारं पायं जे निग्गंथे तरुणे० जाव कर्मसपरिकर्मणी यथाक्रमं गृह्णाति ॥ ३६६॥
थिरसंघयणे, से एगं पायं धरिजा, नो विइयं ।। कुतः ?, इति चेदुच्यते
स भिक्षुरभिकाले त् पात्रमन्वष्ठम् , तत्पुनरेवं जानीयात् । जह सपरिकम्मलंभे, मग्गंते अहाकडं भवे विपुला ।
तद्यथा-अलाबुका दिकम् । तत्र च यः स्थिरसंहननाऽऽपेत निजरमेनपलंभे, वितियस्सियरे भवे विउला ।। ३७० ॥ एकमेव पात्रं विभृयान्न द्वितीयम् स च जिनकल्पिकाऽदिः। यथा सपरिकर्मणोऽलापरिकर्मपात्रकस्य लाभेऽपि यथा. इतरस्तु मात्रकसद्वितीयं पात्रं धारयेत् , तत्र संघाटके सकृतं मागयतो विपुला निर्जरा भवति , तथा गथाकता. त्येकस्मिन् भक्तं द्वितीये पात्रे पानकं,मात्रकं त्वाचार्याऽऽदिप्रा. लाभे इतरस्मिन् बहुपरिकणि लभ्यमानेऽपि द्वितीयस्या- योग्यकृतेऽशुद्धस्य वेति । आचा०२ श्रु. १ चू०६ अ० २उ०। ऽल्पपरिकर्मणः, उपलतणत्वादपरिकर्मणोऽन्यलाभे बहुपार
(१३) अलावुपात्रं गृह्णातिकर्ममार्गण विपुलैव निर्जरा द्रष्टव्या ॥ ३७० ॥
जे भिक्खू लाउपायं वा, दारुपायं वा, मट्टियापायं वा अथवा
सयमेव परिघट्टेइ वा, संठवेइ वा, जाति वा, परिघट्टतं असिवे प्रोमोदरिए, रायड्ढे भए व गेलने ।
वा संठवतं वा जमवियंतं वा साइज्जइ ॥२४॥ सेहे चरित सावय-भए य ततियं पि गिरिहज्जा।।३७१।।
इत्यादि । भाष्यं यथा प्रथमोद्देशके तथाऽत्र पि । यत्र यथाकृतमलपरिकर्म वा भाजनं प्राप्यते,तत्राऽपान्तराले वाशिवमवमौदर्य राजद्विष्टं भयं वा बोधिक स्तेनापदिसमु
| लाउऍ दारुऍ पाए. मट्टियपाए य तिविधमकक्के । त्थं वर्तते. ग्लानत्वं वा तस्य साधोः संजातं, तत्प्रतिबन्धेनन । बहुअप्पअपरिक्कम्मे, एक्ककं तं भवे कमसो ॥१६२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org