________________
पन्त
(१८७) अभिधान राजेन्द्रः ।
सूत्रार्थपौरुष्यों द्वे अपि वर्जयेत्, सूर्योदयादारभ्यैवाऽपरं पावकं मार्गयतीति ॥ ३४४ ॥
(७) अथ कालद्वारमाह
चारि हाकड, दो मासा होंति अप्पपरिकम्मे । ते पर मग्नियम्मिय असती गहणं सपरिकम्मे || ३४४ || हुण्डशबलताऽऽथपलक्षण युक्तं पात्रं धारयता चतुरो मासान् यथाकृतं मार्गचितव्यम्, चतुर्षु मासेषु पूर्वेष्वपि यदा व थाकृतं न प्राप्यते तदा द्वौ मासावल्पपरिकर्मगवेषणे भवतः, ततः परं मार्गितेऽप्यल्पपरिकर्मण्यप्राप्ते परमास्यां पूर्णीयां सपरिकर्मणो प्रदर्श करोति ॥ ३४५॥
"
तच्च कियन्तं कालं गवेषणीयम् १, इत्याहपणयालीस दिवसे मग्गिचा जो न लग्भए ततियं । तेण परेण न गिरहइ, मा तं पक्खेण रजेजा ।। ३४६ ॥ पञ्चचत्वारिंशतं दिवसान् तृतीयं बहुपरिकर्म मार्गयित्वा यदि न लभ्यते, ततः किम् ?, इत्याह- ( तेरा पर सि) प्राकृतत्वात् पञ्चम्यर्थे तृतीया, ततः पञ्चवत्वारिंशतो दिवसेभ्यः परं परिकर्म शुद्धाति कुत इति चेत् इत्युच्यते यथाकृतमधे कालादारभ्य सार्वसासु मासेषु गतेषु प चदशभिर्दियर्यरात्री भवति । तेन च पक्षमा कालेम मा तत्पात्रकं रज्येत, मा लितं सत् प्रगुणीभवेत् । किमुकं भवति वर्षाकाले पात्रस्य परिकर्म कर्तुं न लभ्यते, बहु परिकर्मणि च पात्रे छेदनभेदनाऽऽदि प्रभूतं परिकर्म विधेयम् । तच्च पक्षमात्रेण न कर्तु पार्यते श्रतः पञ्चचत्वारिंशदिवसेभ्यः परतो न ग्रहीतव्यमिति ॥ ३४६ ॥ गतं कालद्वारम् । (८) श्रथाऽऽकरद्वारमाह
कुचियसिद्धगनिएव पचपीडमाउदासगाई | कुत्तिय वितियं, आगरमाईसु वा दो वि ।। ३४७ ।। यथाकृतं पात्रकं कुत्रिकाऽऽपणे मार्गयितुं सिद्धपुत्रकस्य वा, नियस्य या प्रपचभ्रमणस्य वा एकादश प्रतिमां पूरवि त्या वा श्रमणोपासको गृहं प्रत्यागतस्तदादेव पार्श्वे य धाकृपा प्राप्यते कुत्रिकापराव शेपेषु सिद्धपुत्रका 55दिषु द्वितीयमपरिकर्म प्राप्यते अथवा अकरादिषु हि अल्पपरिकर्मणी प्राप्येते ॥३४७॥
तद्यथा
आगर नई कुदंगे, बाहे तेथे य भिक्ख जंत विही। कय कारिये च की जड़ कप्पड़ पेपिडं बनो ! || ३४८ || श्राकरो भिल्लपल्ल्यादिर्यत्राऽलावूनि प्राप्यन्ते, नद्यो, यास्तुम्बकैस्तीर्यन्ते, कुडङ्गं नाम-यत्र च खरडतुम्बकानि ज्ञायन्ते । ( बाहे तेण्य त्ति ) व्याधपल्ल्यां, स्तेनपल्ल्यां वाऽखावूनि लभ्यन्ते (मिक्स ति) ये मिक्षाचरा अलाबुकानि गृहीत्वा भिक्षां पर्यटन्ति । ( जंत त्ति ) यन्त्रशालासुगुडाssदीनामुत्सेवनार्थम लाबूनि धार्यन्ते । एतेषु स्थानेषु (विहि त्ति ) विधिना पात्रकं ग्रहीतव्यम् । कः पुनर्विधिरित चेत् ?, उच्यते तत्राऽऽकराऽऽदिषु गत्वा च भाषणे ते दापकेन दर्शितव्यम् कस्यार्थमेतत् कृतम् तत स्तेऽमि युग्माकमर्थे कृतम् कारितम्, फीतं वा यदि कल्पते ततः श्रार्य ! गृह्यताम् । एवमुक्ते सति न गृह्णातीति संप्रमाथासमासार्थः॥२४
१००
Jain Education International
अधेनामेव गाथाइयेन विवृणोति
۱۶
आगर पचीमाई, निरचुदग नदी कुडंगमुस्सरणं । बाहे तेथे भिक्खे, जंते परिभोग संसतं ॥ ३४६ ॥ तुम्हाऍ कमि, अनेसाऍ अहवण सया | जो घेप्पड़ च तदडा, एमेव व कीययामिचे ।। ३५० ।। आकरो नाम मित्र को या त प्रायो ऽलानि प्रभूतानि प्राप्यन्ते । तथा नित्योदका श्रगाधजला मद्दानयी पत्र प्रामा35 अलाबुभिस्तीर्यन्ते तत्र पात्राणि प्राप्य ते । कुड वृक्षगहनम्, तत्र तुम्बिकानामुत्सरणं वापनं क्रियते, यथा तासामेव नदीनां कूलेषु ये वृक्षकुडङ्गास्तेषु तुम्बिका अवाप्यन्ते । व्यापम स्तेन पांच तुम्बकेषु काजिक पानीयाऽऽदीनि प्रक्षिप्यन्ते, तत्र कौलाल भाजनाभावात्। मिचावरा भिक्षार्थ मला पूनि इन्ति यन्त्रशालाSSदिषु च गुडोत्सेचना तोरला मूनि गृह्यन्ते । एतेष्वाकरादिषु यस्य प्रतिदिवसं परिभोगः क्रियमाणो विद्यते, तत्पानकं जन्तुभिरसंसकं भवतीति कृत्वा ग्रहीतव्यम् ॥१४६॥ पात्रे व दर्शिते कस्यार्थमेतत् कृतम् ? इति पृष्टो दाता ब्रूयात्युष्माकमर्थाय कृतमिदम् कारितं वा । अथवा अन्येषां साधूनामर्थाय कृतम् । 66 श्रवण त्ति " निपातः यथार्थे. स्वामात्मनोऽर्थाय कृतमिदमस्माभिः । यद्वा-य एव भिक्षावरो ग्रहीष्यति तस्यार्थाय कृतमिदं वापविकमित्यर्थः। एवमेव च क्रीतप्रायमित्यादिकमपि वक्रव्यम्। यच्चात्मार्थ कृताऽऽदि के तत्कल्पते, आधाकम्बिकाऽऽदिकं तु न कल्पते ॥ ३५० ॥ गतमाकरद्वारम् ।
"
(६) अथ चाउलद्वारमाह
चाल उहोदग तू-यरे य कुसणे तहेव तक्के य । जं होइ भावियं तं कप्पति भइयव्वर्ग से ।। ३५१ ।।
जलभावियं तं अविगते" सीओोदगेण गेयईति । मजसवेल्लसप्पी मधुमादी भाविध भतियं ।। ३५२ ।।
पत्त
•
( चाउलं ति ) तन्दुल धावनम्, उष्णोदकं प्रतीतम्, तुवरं कुसुम्भोदकाऽऽदिकम्, कुसणं मुद्गदाल्यादि, तस्य यदुदकं तदपि कुसणम्, तक्रं प्रतीतम् । एतैर्यद्भावितं तत्कल्पते । शेषमेतद्विपरीतजल भावितं यत्पात्रम्, तदविगते ऽपरिणते शीतोदकेन गृहन्ति। मज्जा - वसतिल सपिर्मध्वादिभिस्तु भावितं भक्रं विकल्पितम्। तथाहि यदि तेषां मजाऽऽदीनामपत्रा निःशेषा अध्ययतुं शक्यते ततोते अथवा वि कटादिनावितं यत्र युगपदुतिं तत्र न ते अ नुज्झितं तु गृह्यते ॥ ३५२ ॥
पात्रग्रहण एवं विधिमाह
भासणा य पुच्छा, दिट्ठी रिक्के सुहं वहते य । संसद्वे निक्खिते, सुक्खे व पगासे दय ।। ३५३ ।।
For Private & Personal Use Only
सत्य पाणमाई, पुच्छा मूलगुण- उत्तरगुणे य । तिद्वाणे विखुतो मुझे ससिसिद्धमादी ।। २५४ ॥ दाहिणकरेण कोर्स, पेनुं भाग बाम मणिबंचे। घइति वारे, तिथि तले तिथि भूमी ।। ३५५ ।।
"
www.jainelibrary.org