________________
(३६६) अन्निधानराजेन्डः ।
पत्त
लक्खणजुऐं हीणहिय,नंदी गच्छ8 वा चरिमो।।३३।। व्रणे च प्रत्येकं चतुर्गुरुकः । शेषेषु पुष्पकव्यतिरिक्तेषु कुयुक्तप्रमाणं यथोक्तप्रमाणोपेतं तदनेकशी गवेष्यमाणमपि
यादिस्थानेषु भिन्ने चतुर्लघुकाः । हुण्डे, मादिशम्यादाता. न प्राप्यते,अतस्तस्याऽभावे हीनं वा अतिरिक्तं वा पात्रं च.
ऽऽनाबद्धे, दुष्पूते, कीलकसंस्थाने, अवर्णाऽऽनये, शबले च तुर्थः संग्रहगाथोक्तक्रमप्रामाण्यादसंप्राप्तिमान् धारयति। त- मासलघु ॥ ३४०॥ गतं लक्षणाऽलक्षणद्वारम् । था यल्ल तणयुक्तं लक्षणाऽलक्षणवेदी हीनाधिकप्रमाणमपि
(६) अथ त्रिविधोपधिद्वारमाहभानाऽऽदिवृद्धिनिमित्तं धारयाते । तथा गच्छस्योपग्रहकर तिविहं च झेइ पायं, अहाक अप्प सपरिकम्मं च । यन्नन्दीभाजनं तद् गच्छाथै चरमश्चरमद्वारवर्ती शायको धा.
पुवमहाकडगहणं, तस्साऽऽसति कमेण दोनियरे॥३४१॥ रयति ॥३३॥ गतमपवादद्वारम् ।
त्रिविधं च भवति पानम्-अलावुमयम्, दारुमयम्, मृत्ति(५) अथ लक्षण द्वारमाह
कामयम् । पुनरेकैकं त्रिविधम्-यथाकृतम् अल्पपारकर्मा, वह समचउरंस, होइ थिरं थावरं च वजहूं।
सपरिकर्म च । पूर्व यथारुतस्य प्रहणम्, तस्याभावे क्रमेण हुंडं वायाइदं, भित्र व अधारणिजाई ।। ३३६ ।। इतरेदे पात्रके प्रहीतव्ये । प्रथममल्पपरिकर्म, तदप्राप्ती वृत्तं वर्तुलम्, तदपि समचतुरस्र बुझपरिधिना, कुक्षिपरि- बहुपरिकाम्पीत्यर्थः ॥ ३४१॥ धिना च तुल्यं, स्थिरं सुप्रतिष्ठानं रष्ठं वा, स्थावरमप्राति
विपर्यस्तद्वारमाहहारिकम्, वर्णाव्यं स्निग्धवर्णोपेतम्। पाठान्तरेण- 'धन्नं च तिविहे परूवियम्मी, वोच्चत् गहणे लहुग प्राणाऽऽदी। त्ति।" एतैर्गुणयुक्तं धन्यंशातविधिना वहनमित्यर्थः। एवंवि
छेदणभेदणकरणे, जा जहिं पारावेणा भणिता ॥३४२।। धं लक्षणयुक्तमुच्यते । तथा हुण्डं विषमस्थिति कविनतं
यथाकृताऽदिभेदात् त्रिविधे पात्रेप्ररूपितेसति,ततो विपर्यक्वचिदवनतमित्यर्थः । वाताऽऽषिद्ध निष्पत्तिकालमन्तरेणाऽयंगपि शुष्कम्, अत एव संकुचितं बलिभृतं च संजा
स्तग्रहणे चतुर्लघुकाऽऽख्यं प्रायश्चित्तम्,प्रामाऽऽदयश्च दोषा
वक्तव्याः। तत्र यथाकृताऽऽदिप्ररूपणा तावद्विधीयते-यथातम् । भिन्नं नाम-सच्छिदं, राजियुक्तं वा । एतान्यलक्षणतया अधारणीयानि ॥ ३३६ ॥
कृतं नाम-पूर्वकृतमुखं प्रदत्तलेपंच सर्वथा परिकर्मरहितम्।
अल्पपरिकर्म तु पात्रं तदुच्यते यदायुसं यावत् च्छिद्यते, अथ लक्षणाऽलक्षणयुक्तयोरेव गुणदोषानाह
अर्धाक्गुलात्परतः छिद्यमानं बहुपरिकर्मकमपुनरेकैकं त्रि. संठियम्मि भवे लाभो, पतिद्वा सुपतिहिए।
धा-उत्कृष्टमध्यमजघन्यभेदात् । तत्रोत्कृष्टस्य यथाकृतस्यो. निजले कित्तिमारोग. वमड्ढे नाणसंपया ॥३३७।। त्पादनाय निर्गतस्तस्य योगमकृत्वाऽल्पपारकर्म गृह्णाति तदा ९डे चरित्तभेमो, सबलम्मि य चित्तविन्भर्म ।
चतुर्लघवः। तथा यथाकृतं योगे कृतेऽपि न प्राप्यते तदाऽ
ल्पपरिकर्म, अल्पपरिकर्मणो योगमकन्या बहुपरिकर्मग्रहण दुप्पुए खालसंठाणे, नत्थि ठाणं ति निदिसे ॥३३८॥
चतुर्लघवः, आशाऽऽदयश्च दोषाः । एवं मध्यम-जघन्ययोरपउमप्पले अकुसलं, सधणे वणमाइसे ।
पि भावना कर्तव्या । नवरं मध्यमस्य विपर्यासन प्रहणेमासअंतो बाहिं च दड्डे उ, मरणं तत्थ निद्दिसे ॥३३६॥ लघु, जघन्यविपर्यासनहणे पञ्चकम् । अपि च-सपरिकर्मणि संस्थिते वृत्तसमचतुरस्ने पात्रे धार्यमाणे विपुलो भक्त
पात्रे छेदन-भेदनाऽऽदि कुर्वतो या यत्नाऽऽरोपणा पीठिकार्या पानाऽऽदिलामो भवति । सुप्रतिष्ठिते स्थिरे पाने चारित्रे
पात्रकल्पिकद्वारे भाणिता, सैवेहाऽपि मन्तव्या ॥ ३४२॥ गणे प्राचार्याऽऽदिपदे वा प्रतिष्ठा स्थिरता संजायते। नि
अथ 'कः' इति द्वारं विवृणोतिLणे व्रणविकले कीर्तिरारोग्यं च भवति । वर्णाव्ये स्निग्ध
___ को गिएहति गीयत्यो, असतीए पायकप्पिो जो उ । वर्णपिते मानसंपत् प्रस्तुतसूत्रार्थलाभरूपा भवति । हुण्डे उस्सम्गऽववाएहिं, कहिजती पायगहणं से ॥ ३४३॥ विषमसंस्थिते चारित्रस्य भेदो, सुलोत्सरगुणविषयाश्चारित्रा- का संयतः पानं गृह्णाति । सूरिराह-गीतार्थः परिक्षाततिवारा इत्यर्थः । शब विचित्रवर्णभ,तत्र विते विभ्रमं क्षि- सकलच्छेदश्रुतार्थः पात्रकं गृह्णाति । अथ नास्ति गीतार्थतचित्तताऽऽदिरूपसम्भवं,तं जानीयात् “दुप्पुयं" नाम-पुष्प- स्ततो यः पात्रकल्पिको गृहीतपत्रिषणासूत्रार्थः स गृहाति। कमूलेन प्रतिष्ठितं, कीलकसंस्थानं तु कूर्पराऽऽकारं कील- तस्याप्यभावे यो मेधावी तस्य पानग्रहणमुत्सर्गतः, अपकदीर्धम् ईररी पात्रे गणे चरणे वा स्थानं नास्तीति निर्दि- चादतश्च कथ्यते, ततोऽसौ पात्रं गृह्णीयात् ॥ ३४३ ॥ शेत् । पचोत्पलेऽधः पनोत्पलाऽऽकारपुष्पकयुक्ते साधूना
अथ पौरुषीद्वारमाहमकुशलं भवति । सवणे वणमादिशेत् , पात्रकस्वामिनो हुंडाऽऽदि एकबंधे, सुत्तत्ये करिते मग्गणं कुजा । मणो भवतीति भावः । अन्तर्बहिर्वा दग्धे सति पात्रके मर- दुगतिगबंधे मुत्तं, तिण्हुवरि दो वि वजेजा ।। ३४४ ॥ णं निर्दिशत् ॥ ३३६ ॥ अथवं प्रायश्चित्तमाह
यत्पात्रं हुण्डम् , अादिशचा दुष्पूतम् , कीलकसंस्थितम्,
शवलं च यद्वा-एकबन्धम् एतानि परिभुजानः सूत्रार्थपौरुदहे पुष्फगभिये, पउमुप्पले सबणे य चउगुरुगा। ।
प्यादे अपि कुर्वन् यथावताऽऽदे पात्रस्य मार्गणां कुर्यात् । सेसगभिमे लहुगा, हुंडादीएसु मासलहू ॥ २४॥ । द्विविधं त्रिविध वा पात्रं परिभुज्यमानसस्ति ततस्तत्र पौअन्तर्बहिर्या वग्धे पात्र, तथा पुष्पकं पात्रकस्य नाभिः, तत्र | रुषी कृत्वाऽर्धपौरुषीं दापयित्वा मार्गयति । अथ प्रयाणां पनि तस्मिन्, तथा पमोत्पलाशकारपुष्पकयुक्ते, स-। बन्धानामुपरि चतुःप्रभृतिस्थानेषु तत्पानं नमस्ति, ततः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org