________________
पत्त
पात्रलेपनयात् तत्र युकमेव भक्तं शृह्णाति ततस्तद्भ भुञ्जानस्य गल के, उदरे वा लगेत, लग्ने च तत्राऽजीर्णे भचेत् (कोडित) गाई चरितं वम्यमाने या पाचकं मत्येव शिखरं वा पात्रस्योपारे भव शिखां कुर्वन्तं - ष्ठा लोको यात्-अहो असंतुष्ट बहुमतका अमी एव मुझहो भवेत् पते उदरे भाजने दोषाः ॥ ३२५ ॥ अथैनामेव भावयति
( ३६५ ) अभिधानगजेन्डः |
घुरा घुषणे दोसा, बोसते य काय आयुसिये । सुके लम्माञ्जीर, कोडिएँ सिहरे व उट्टाहो ॥ ३२६ ॥ प्रतिभृतत्वेन तक-तीमनाऽऽदीनि प्रलोठयतो यत्पानकं लेपकृतं, तस्य धावनाऽधावनयोरुभयोरपि दोषाः । तत्र धावने प्लावनाऽऽत्रयः, अधावने तु रात्रिभोजनवतभङ्गः । (वोसते बति) परिगलति भक्रपाने पराणां कावानां विराधना । अ वा-नोन परिमलता धरारीरस्थात्मविराधना । शु.
-
मक् श्रातमात्रं भुज्यमाने गलके उदरे वा लग्ने - जीर्णे भवेत् । तत्र च ग्लानाऽऽरोपणा । कोडितं गाढं चम्पितं सद् पावकं भज्येत शिखरे च भस्योपरि शिवाय विधीयमानायामुड्डाहो भवति यत एवमादयो दोषाः, ततः प्रमासयुक्तमेव प्रीतम् ॥ ३२६ ॥
की पुनस्तत्प्रमाणम् है इत्याशङ्कय प्रमाणमाहतिथि वितत्थी चवरे -गुलं च भागस्स मज्झिमपमाखं । एतो ही जहं, अतिरेगयरं तु उक्कोसं # ॥ ३२७॥ पात्रस्य परिधिं दवरकेण मीयते यदा स मानदवरकस्तिस्रो वितस्तयश्चत्वारि गुलानि च भवन्ति, तदा भाजनस्य पात्रकस्य तद् मध्यमप्रमाणम् । इतो मध्यमप्रमाणहीनं यत् पात्रं तद् जघन्यम् । श्रतिरिक्ततरं तु मध्यमप्रमाणावू बृइत्तरमुत्कृष्टम् ॥ ३२७ ॥
1
अथवा
कोसतिसामासे, दुगाउअद्वायमागओ साहू ।
चउरंगुलवज्र्ज भराणजित्तवं हेद्वा ॥२२८॥ उत्कृष्टस्तुमासः स उच्यते यस्मिन्नतीव प्रबला पिपासा समुझतति, स च जेष्ठः, श्राषाढो वा; तस्मिन्काले द्विस्यूतप्रमाणादध्वन आगतो यः साधुः, तस्य ईदृशकालाध्वनिस्य यच्चतुरङ्गुल वर्जमुपरितनैश्चतुर्भिरश्गुलैयूनमधस्तात् भक्तपानस्य सूतं सत्पर्याप्तं भवति तदित्थंभूतं पात्रकस्य प्रमाणं मन्तव्यम् ॥ ३२८ ॥
एयं चैव पमाणं, सविसेसरं असुग्गहपवतं ।
Jain Education International
कंतारे दुब्भिक्खे, रोहगमाईसु मइयब्वं *|| ३२६ ॥ एतदेव प्रमाणं सविशेषतरं समधिकतरं यस्य भाजनस्य भवति तदनुग्रहवृत्तं गच्छस्यानुपदार्थ प्रवर्तते। कथम् ?, इत्याह- ( कतार ) महत्यामटव्यां वर्तमानस्य तदुतीर्णस्य वा गच्छस्यानुग्रहार्थं तद् गृहीत्वा वैयावृत्यक पर्यटति । दुर्भिक्षे ऽप्यलभ्यमानायां निशायां तद्गृहस्था विरमटि त्या बालाऽऽदिभ्यो ददाति । एवं नगरस्य रोधके संजाते, आदिशब्दाद् अपरेषु वा भयविशेषेषु कश्चिद्दनश्रद्धालुर्यावदेसिन भाजने माति तावत्प्ररमपि भक्तपानं दद्यात् तत्र तदतिरिक्रमाजनं भव्यं सेवनीयम् ॥ ३२६ ॥
• एता नियुक्तिगाथा भोष नियुक्त्या मिलन्ति ३६३ पृष्ठे ।
पस
अथाऽपचादद्वारमनिधित्सुः कारणैरधिकं हीन या चारयति तानि तावद् दर्शयति
अनाणे" गारवे लु-द्धे" असंपत्ती धारो चेव । लहुलहुआ गुरुगा, चउत्यो युद्धो उ जायभो ||३३० ॥ यद्यज्ञानेन हीनाधिकप्रमाणं भाजनं धारयति ततो लघुमासा, गौरवेन धारयतश्वत्वारो यः सोमनं -
लोभ इत्यर्थः तेन धारयतश्वत्या गुरवः । असे प्राप्तिर्नाम प्रमाणयुक्तस्य पात्रस्याप्राप्तिस्तस्यां यो हीनातिरिकं धारयति स चतुर्थो प्राप्तिधारकः शुद्धः तथा बायको नाम - पात्र लक्षणाऽशक्षणवेदी स लक्षणयुक्तीनाधिकाणमपि धारयति, ततः शुद्ध इति द्वारश्लोकसमासार्थः ॥३३०॥ अथैनामेव विवृणोति
,
हीणातिरेगदोसे, प्रजाश्रो सो धरिज्ज हीगऽहियं । पगई थोवभोई, सति लाभे वा करे तोसं ।। ३३१ ॥ पात्रस्य ये हीनाऽतिरिक्तविषया दोषाः पूर्वमुक्तास्तान् यो यतिर्न जानीते स हीनाधिकप्रमाणं धारयेत् । तथा कश्चित् ऋद्धिगौरवयुक्तः सत्यपि भक्तपानलाभे प्रकृत्यैव स्तोकमोजी वल्पाहारोऽयं महात्मेतिष्यापनार्थमचमं हीनप्रमार्थ भोजनं करोति सति पर्यासे लाने संतोष या कुर्यात् ॥ ३३९ ॥ किं पुनस्तस्य ऋद्धिगौरवम् ?, इत्याहईसरनिक्लेतो वा आयरियो वा वि एस डहरे । इति गारवेण ओमं प्रतिप्यमाणं विमेहिं तु ॥ ३३२ ॥ ईश्वरनिष्कान्तो वा राजाऽऽदिमहर्दिकः प्रमजित आचार्यो बाप साधु यदेवं डहरेण लघुना भाजनेन मां पर्यटति इत्येवं गौरवेण यशः प्रवादलिप्सालक्षणेनाऽवमं भाजनं करोति । अतिप्रमाणं पुनः पात्रममुना कारणेन करोति ॥ ३३२ ॥ अणियिबलविरो, बेयायचं करेति अह समयो । मम तुल्लो न य कोई, पसंसकामी महल्लेणं ॥ ३३३ ॥ अथेत्युपन्यासे ग्रहो अयं भ्रमणः पुरुषामा अनिहित बलवीर्यो महता भाजनेन सकलस्याऽपि गच्हस्य वैयावृष्यं करोति, एवं प्रशंसाकामी. नास्ति कोऽपि मम बाहुबलमकृत्यः स इति स्थापनार्थमतिरिक्तं भाजनं - रोति ॥ ३३३ ॥
अथ सुपपदं व्यायअंतं न होइ देयं, थोवासी एस देह से सुद्धं ।
"
उक्कोसस्स व लंभे, कहि घेत्थं महल्ललाभणं ॥ ३३४ ॥ पुलकभाजनेनहाङ्गणस्थितं साधुं दृट्टा गृहस्वामी भएति स्तोकाशी स्वोकाऽऽहारोऽयं मुनिः, अतोऽस्य अ न्तशान्तभक्तं न देयम् किं तु अस्य प्र य एवं विचिन्त्य तुन्धतया हीनप्रमाणं करोति तथा उत्कृष्टस्य शालिमुष्णदास्यादेष्यस्य प्रभूतस्य लाभे सति चिन्तयति-अनेन प्रमाणोपेतभाजनेन पूर्व सामान्यमस्य सूतेन पश्चादुत्कृष्टव्यं लभ्यमानं कुत्र महीष्यामीति वि चिन्त्य लोभन महत्तरं भाजनं गृह्णाति ॥ ३३४ ॥ अथासंप्राप्तिज्ञायकपदे व्याख्यातिजुत्तपमाणस्सऽसती, हीऽतिरिक्तं चउत्यो धारेति ।
For Private & Personal Use Only
www.jainelibrary.org