________________
पन्त
( ३६४ ) अभिधानराजेन्द्रः ।
इदमेवभाषयति
गणणाएँ पमाणे य, गणयाएँ समतओ पडिमा हम्रो । पलिमंथ भरुव्वहरा, अतिष्पमाये इमे दोसा ।। ३१६ ।। गणनया, प्रमाणेन च, पात्रस्य प्रमाणं द्विविधम्-तत्र गणनायां समात्रको मात्रकसहितः प्रतिग्रहो मन्तव्यः । अत ऊतीयाऽऽदिकं पात्रं धारयति, ततः कर्मणि नादौ प्रत्युपेक्षणाऽऽदिषु च महान् परिमन्धो भवति । अध्वनि बहूनि पात्राणि वहमानस्य भारः, बहूपकरणो ब्रहको जनोपहास्यो भवति-अहो ! भारवाहकोऽयमिति । उत्र चाऽतिप्रमाचे प्रमाणद्वयातिरिक्ते पात्रे पते दोषाः।
तद्यथा
भारेण वेयणा वा, अभिहणमाई य पेहए दोसा | इरियादि संजमम्मि य, छकाया भाणभेो य ॥ ३१७॥ प्रभूतपात्रपहने भारणा कान्तस्य वेदना (अ)
तुरङ्गमादीनि अभिघातं प्रहारं प्रयच्छन्ति तं न पश्य विदिशा खाणुक एटकाऽऽदीनि न प्रेक्षते, एवमात्मविराधनायामीर्याऽऽदिकं न शोधयति, ततश्च षट्कायविराधना । अनुपयुक्तो वा प्रस्खलितो भाजनभेदमपि विदघ्यात्, पते गणनातिरिक्ते दोषा उक्ताः ।
प्रमाणातिरिक्ते तु पात्र हमे दोषा:भाणऽप्पमाणगहणे. भुंजणे गेलमऽभुंजे उन्भमिगा । एसपेल भेदे, हाणि अडते दुहि दोसा ।। ३१८ ॥ ( माणऽप्यमाणसि ) अकारमपादममाणस्याऽतिबृहत्त रप्रमाणस्य भाजनस्य ग्रहणे इमे दोषाः, तदतिबृहत्तरं भाजनं परिपूर्णमपि भृत्वा यदि सर्वमपि भु ततो ज्यऽऽदि कंगना भवेत्, अथ न भुते तत उद्भामिका भय ति । अतिबृहत्तर व पात्रं यदा गृहिणाऽपि न पूर्यते तदा एषणाप्रेरणम् । पीडनं कृत्वाऽपि विभृयात्, भरितं वाऽतिमारेण प्रतिस्वरप मेदमुपगच्छेत् ततो भाजनेन विरहिते आत्मनः कार्यपरिहाणिः, तनिष्पन्नं प्रायश्चितम्। गुरुत्वेन वाssत्मसंयमविराधनालक्षणा द्विविधा दोषा भवन्ति । त थाऽत्र आत्मविराधना ईयों पर्यटतोऽतिभारेण कटीस्क मधाऽऽदिकं परिताप्यते संयमविराधनायामीर्यामशोधयन् चकायान् विराधयेत् । गतमतिरिक्तद्वारम् । (४) अथ दीनद्वारमाहहीणप्पमाणधरणे, चउरो मासा हवंति उग्धाया । मणाऽऽदियो य दोसा, विराहणा संजमाऽऽताए ॥ ३१६ ॥ यत्प्रतिग्रहस्य, मात्रकस्य वा प्रमाणं वक्ष्यते, ततो हीनं यदि धारयति तदा चत्वारो मासा उद्घातिमा भवन्ति । एतच्च प्रतिग्रहे मन्तव्यम, मात्रके तु मासलघु । श्राह च निशीथचूर्णिकृत् -" पडिग्ग्रहगे चउलहुँ. मत्तगे मासल हुँ ।” आशाऽऽदयश्च दोषाः, विराधना च संयमाऽऽत्मविषया । इदमेव भावयति
ऊणेण न पूरिस्सं, आकंठा तेरा गिरहते उभयं ।
मा लेवकडं ति पुगो तत्थुवओोगो न भूमीए ॥ ३२० ॥ 'कन प्रमादीने मीनेनाऽमरिनामात्मानं पूरविब्ये, तत श्राकण्ठात्तत्र भाजने उभयमपि कूयं कुसणं च ग्र
Jain Education International
ਧਾਰ
हाति, ततो मा पात्रबन्धो लेपकृतो भवेत्, तत्रैव पात्रकबन्धखरराटने उपयोगो भवति, न पुनर्भूमौ ।
अनुपयुक्तस्य चेमे दोषा:वाणुकंटगविसमे अभिवमादी व पेहए दोसा । इरियाएँ गलियतेयग- भागयभेद व छकाया ।। ३२१ ।। यायामनुपयुक्तः स्थाना कटकेन या विध्यते विषमे या भूभागे निपतेत, गवादिकृताभिघाताऽऽश्व दोष मे क्षमात्मविराधना संयमाराधनायेवम्-अनुपयुक्त ईर्ष्या न शोधयेत्, भाजनाच भक्तं पानकं वा परिगलेस्, तच प्रगलितं विलोक्य स्तेनाः परिपूर्ण सुतमिदं भाजनमस्तीति परिभाव्य प्रहरेयुः । अथ कुत्रापि प्रणालितस्ततो भाजनमेव, पायविराधना या भवेत् ।
?
गुरुपादुम्बले बाले उडे गिलाणे" सेदे व । लाभालाभद्वाणे, अनुकंपा लाभयोच्छेदो || ३२२ ॥ प्रमाणहीनं भाजनं धारयता गुरुप्राचूर्णकक्षपक दुर्बला बालः, वृद्धः, ग्लानः, शैक्षश्व परित्यक्ता मन्तव्याः । तथा क्षेप्रत्युपेक्षणायै प्रेषितस्तेनापयसा भाजनेन कथं लाभालाभपरीक्षां करोतु | अध्वनि प्रपन्नानां संखडिर्भवेत्, तत्र पर्याप्त लभ्यमाने ती भाजने कि नाम तु विधिनाऽभव नि वा कश्विद् दानश्रद्धालुरनुकम्पया प्रायादुपस्थाप्यते तत्तद्भाजनं भरति । तत्र साधारणं भाजनमुपस्थापयितव्यम् । हीनभाजने पुनरुपस्थाप्यमाने तस्य लाभस्य यचच्छेो भवति, निर्जरायाथ लामो न भवतीति संग्रहपासमासार्थः ॥ ३२२ ॥
अनामेव विवरीषुः प्रथमतः प्रायश्वित्तमाहगुरुमा य गुरुगिलाणे, पाहुणखमए म पलहू होंति । सेहस्स होइ गुरुओ, दुब्बलजुगले व मासलहू ॥ २२२ ॥ गुरूणां ग्लानस्य चोपष्टम्भमकुर्वतश्चतुर्गुरुकाः, प्राघूर्ण - कस्य, क्षपकस्य चोपष्टम्भाऽकरणे चतुर्लववो भवन्ति, शैशस्याsदाने मासगुरुका दुर्बलयुगलस्य च बालवृद्धलक्षणस्वादाने मासलघुः ॥ ३२३ ॥
अप्पर परिचाओ, गुरुमाईणं अदितदितस्स । अपरिच्छिए य दोसा, वोच्छेओ निजरालाभे ॥ ३२४|| लघुतरभाजनं गृहीतं गुर्वादीनां यदि ददाति तत आत्मपरित्यागः अथ स्तोकमिति कृत्वा न ददाति ततो गुर्वादीनां परेषां परित्यागः कृतो भवति । तथा प्रमाणहीनं भाजनं गृहीत्वा क्षेत्रप्रत्युपेक्षणार्थं गतः कथं लाभालाभं परीक्षेत। ततोऽपरीक्षिते ये दोषास्ते मनपरीक्षिते मन्त म्याः । अध्वनि प्रपन्नानां च संसडिर्भवेत् । दानादो या कधिनुकम्पया प्रभूतं भक्रपानं दद्यात् । यद्वा-स्वस्थानेता विद्याधर समेत तत्र लघुतरभाजने भ पानलाभस्य. निर्जरायाश्च व्यवच्छेदो भवति ॥ ३२४ ॥ अयलकभाजनस्यैव दोषान्तराभिधानायाऽऽद्दलेवकडे बोस, सुपखे लग्गे य कोडिते सिहरे । एए हवंति दोसा, डहरे भागे य उड्डाहे ।। ३२५ ।। वाऽऽदिना तवनमा भाजनमा मारितं ततः (वोसट्रे ति) प्रलठिते तो चैतद्भाजनं लेपकृतं क्रियते. अथ
For Private & Personal Use Only
www.jainelibrary.org