________________
(42) अभिधानराजेन्द्रः |
पस
रितए वा, परिहरितए वा । तं जहा लाउयपाए वा, दारुपाए वा महिमापाए वा । स्था० ३ ० ३ ० | पुनर्भायपात्रोपयोनिना व्याधिकारः, तदपि
त्रिविधम्
लाग्य दारुम महिष, विविदं उकोस मन्किम - जहनं । एकेकं पुरा तिविहं महागडऽयं सपरिकम्मं || ६५७|| अलामयम्, दारुमयम्. मृत्तिकामयं च । पुनरेकैकं त्रिवि धम्-उत्कृष्टम्, मध्यमम् जघन्यं वा । उत्कृष्टं प्रतिग्रहः, मध्यमं मात्रकम् जघन्यं टोप्यारका 55दि। एकैकं पुनस्त्रिधा यथाकृतम्- अल्पपरिकर्म, सपरिकर्म च । बृ० १३० १ प्रक० । (२) पात्रस्य गणना - प्रमाणाऽऽदीनि द्वाराणि, पात्रैषणाएगं पायं जिक- प्पियाण येराण मत्तओ बीओ ।
एयं गणणपमाणं, पमाणपमाणं अम्रो बोच्छं ।। १००० ॥ एकमेव पात्रकं जिनकपिकानां भवति, स्थविरकल्पि कानां तु मात्रको द्वितीयो भवति । इदं तावदेकव्यादिकं गणनाप्रमाणम्, इत ऊर्ध्वं प्रमाणप्रमाणं वक्ष्ये ।
तत्र पात्रकस्य प्रमाणप्रमाणं प्रतिपादयग्राहतिनि वितत्थी चउरं-गुलं तु भाणस्स मज्झिमपमाणं । इत्तो ही जहन्नं, अइरेगयरं तु उक्कोसं ।। १००१ ॥ समवर व दोरपण मविज्जइ-तिरिच्छ्रयं उहमहो य । सो दोश्रो तिनि वितत्थी चत्तारि अंगुला जइ होइ तो पयं भाणस्स मज्झिमं प्रमाणं । इतः अस्मात्प्रमाणात् पीनं तद् जघन्यं प्रमाणं भवति, अथातिरिक्तं प्रमाणं म ध्यमप्रमाणाद्भवति तदुत्कृष्टम्, उत्कृष्टप्रमाणमित्यर्थः ।
तथा - इदमपरं प्रकारान्तरेण पात्रकस्य प्रमाणं भवतिइमं तु पमारी, नियगाहाराउ होइ निप्फनं । कालप्यमाणसिद्धं उदरपमायेण य वयंति ||१००२ || इदमन्यत्प्रमाणं निजेनाऽऽहारेस निष्पत्रं वेदितव्यम् । एतदुक्तं भवति- काञ्जिकादिद्रव्योपेतस्य चतुर्भिरङ्गुलैयूनं पात्रकम्, तत्साधोर्भक्षयतः यत्परिनिष्ठितं तत् तादृग्विधं मध्यमप्रमाणं पात्रम्, तथैवंविधं कालत्रमाणेन भीमकाल-नासिद्धं पात्रकं भणन्ति, उदरप्रमाणेन च सिद्धम् । तदित्यं कालप्रमाणसिद्धं पाषकम् उदप्रमाणसिद्धं च वदन्ति प्रतिपादयन्ति ।
कालममा सिद्धं पात्रकम् उमापसिद्धं च पात्र प्र तिपादय शाहउकोसतिसामासे, दुगाउमदारामागच्यो साहू |
परंगुलुखभरियं, जं पज्जतं तु साहुस्स ।। १००३ ।। उत्कृष्टा द पिपासा यस्मिन् काले स उत्कृष्ट एमासः कालः, तस्मिन्नुत्कृष्टरमासकाले द्विगव्यूतमानादागतः साधुधतुर्भिरन्यूनं भृतं यत् सत् पर्याप्तं साधोर्भयति सदर कालप्रमाणोदप्रमाणसिद्धं पात्रकं मध्यमं भवति । एयं चैव पमाणं, सविसेसारं अगुग्गहपवत्तं ।
कंत. रे दुम्भिक्ले, रोहगमाईसु भइयवं ।। १००४ ॥ एतदेव पूर्वोक्तं प्रमाणं यदा सविशेषतरम् अतिरिक्तरं भवति तदा तदनुमहार्थे मवृतं भवति-इसरेण पाण ६६
Jain Education International
पन्त
अन्येभ्यो दानेनानुग्रह आत्मना क्रियते । तच कान्तारे महतीमटवीमुती अन्येभ्यो ऽप्यर्थमनुमदाय भवति, येन बहूनां भवति । तथा दुनि अलभ्यमानायां निक्षायां बहु अटित्वा बालाssदिभ्यो ददाति । तब्वातिमात्रे भाजने सति भवति दानम् । तथा रोधके कोट्टोपरोधे जाते सति कश्चिद्भोजनं श्रद्धया दद्यात् तत्र तत् नीयते, येन बहूनां भवति । एतेषु भजनीयं धनीयं तदतिमा पात्रकम् ।
इदानीमेतदेव भाष्यकारो व्याख्यानयनाहवेयावचकरो वा, नंदीभाणं घरे उनग्गहिरं ।
सो खलु तस्स विसेसो, पमाणजुत्तं तु सेसाखं ॥ १००५ ।। ओघ (अत्र नन्दिभाजनसरका सर्वा चरुव्यता 'संविभावस' शब्दे चतुर्थभागे १७५७ पृष्ठे गता )
(३) अथ पात्रविषयं तमेवाऽभिधित्सुराहदव्यमाणं अतिरे-गे हीणें दोसा तहेव भववाए । लक्खयमलक्खया, तिविहं वृच्छेय आखाऽऽदी।। ३१३ ।। को पोरुसी व कालो, आगर चाउल जहाजयगाए । चोद असती असिव-प्यमाणव ओमण मुहे या ३१४| इव्यमिह पात्रे, तस्य यद्वयमाणं प्रमाणम् १ | अतिरिक् हीने च पात्रे दोषा चक्रव्याः । तथैवाऽपवादे कारणे हीनातिरिक्तधारणलक्षणे २ । पात्रस्य किं लक्षणम्, किं वा डालक्षणम् ३ विविध उत्कृष्टाऽऽदिभेदाद् तथा कृतादिभेदा ar त्रिप्रकार उपधिर्यथा गृह्यते ४ | यथोक्तक्रमाश्च विपर्यस्तेन ग्रहणे प्रायश्चित्तम्, श्राशाऽऽदयश्च दोषाः ५ ॥ ३१३ ॥ तथा - (कोत्ति) कः पात्रं गृह्णाति ६ । ( पोरिसित्ति) बहुबन्धनबद्धं पात्रं धारयता सूत्रा - ऽर्थपारुष्यौ द्वे अपि छापयित्वा परं पानं गवेषणीयम् ७ । ( कालो ति ) तस्य व गवेषणानुकूलक्रियाकाल इति आकरः कुत्रिकापणा-वि यत्र पाचं गवेष्यमाणं लभ्यते । (बाउल सि) तन्दुलधावनेन उपलक्षयत्वावृटकादिना भावितं किं कल्पते नवा इति १० । ( जहन्नजयण त्ति) जघन्यं पञ्चकप्रायश्चित्तम्, जयन्यानि वा सर्षपाऽऽदीनि तद्युक्तमपि पात्रं यतनया ग्रहीतव्यम् ११ चोदकः प्रेरयति कथं बीजभूतमपि पात्रमनुज्ञा यते ? १२ । सुरिराह-यदेतद्वीजयुक्तपात्रमहणमनुज्ञातं तदसत्तायां पानकस्याग्भावे, यत्र वा भाजनानि लभ्यते ताऽपान्तराले या अशिवम् १३ ( पमाण उपभोग पण ति ) यदि प्रमाणयुक्तं पात्रं न लभ्यते तत उपयोगपूर्वकं पात्रस्य छेदनं विधाय प्रमाणं विधेयम् १४ । ( मुद्दे पति) अवसपरिकर्मकयोर्मुकरणं भवति न पथाते १५ । एवमेतानि द्वाराणि प्ररूपणीयानि इति द्वार गाथाद्वयसंक्षेपार्थः ।
साम्प्रतमेतदेव विवरीषुराहपमाणऽतिरंगधरणे, चउरो मासा हांत उपाया। यो व दोसा, विराणा संजमाऽऽयाए ॥ ३१५ ।। प्रमाणाऽतिरिक्तपात्रस्य धारणे चत्वारो मासा उघातिका भवन्ति, आज्ञाऽऽवयश्च दाषाः, विराधना व संयमाऽऽत्मविषया ।
For Private & Personal Use Only
www.jainelibrary.org