________________
(२८२) निधानराजेन्द्रः ।
पहा
पहा - प्रश्न - पुं० । स्त्री० । पृच्छायाम्, " वेमाऽजल्याद्याः त्रियाम् ॥ ८ । १ । ३५ ॥ इत्यनेन अजल्यादिपाठात् वा स्त्रीत्वम् । प्रा० १ पाद ।
।
पहु- प्रस्तुत - त्रि० । स्तनविश्लिष्टपयसि, “सूक्ष्म-श्न-ण- स्नह्र-एह-दणां एहः || ८ |२| ७५ ॥ इत्यनेन राइत्वम्, प्रा० २ पाद । पतण - पतन - न० । निपाते, शा० १ श्रु० १५० । पतणतणावंत-प्रतणतणावमान त्रि० प्रकर्षेण तरातरा सि शब्दं कुवार्णे, गर्जति । भ० १५० । रा० । पतणु ( अ ) - प्रतनु ( क ) - त्रि०। अल्पे “पङ्को खलु चिक्खिझो. आगंतु पतलुओं दो पी" स्था० ५ ० २४० । पतणुकरण-मतनुकरण पुं० संसारक्षयकारके, शा०म० २ अ०।" पतकरी संसारं परिषेण तप करेति " अ० चू० २ श्र० । पताका-पताकास्त्री० । "तदोस्तः " ॥ ८ | ४ | ३०७ ॥ इत्यनेन पैशाच्यां तकारस्य तकारविधानसामर्थ्यान तकारस्याऽऽदे. शान्तरम् । ध्वजार्थे । प्रा० ४ पाद ।
,
6
3
पतिट्ठा - प्रतिष्ठा - स्त्री० । देवस्थापनायाम्, प्रतिष्ठायां प्रतिमायां नेत्रोन्मीलनेऽखने मधु क्षिप्यते नवा ? इति प्रश्ने, उत्तरम् - सांप्रतं प्रतिष्ठायामजने मधुशब्देन शर्कराऽभिधीयत इति सेव प्रक्षिप्यते । ३१६ प्र० । सेन० ३ उल्ला० । ( अत्र विस्तरः 'परट्टाशब्देऽस्मित्रेय भागे १ पृष्ठे गतः । प्रतिष्ठाविधिश्व 'हव' शब्दे तृतीयभागे १९६६ पृष्ठे गतः । आचारदिनकरादिवन् प्रतिद्वाराणि लभ्यन्ते तानि च पडिमा श विभागे ३७७ पृष्ठे गतानि प्रतिष्ठां कृत्वैव प्रतिमाः वन्दनीयाः अस्मिन् विषयेऽपि पडिमा शब्द विली ' कनीयः ) । पतिद्वारा प्रतिष्ठानन० जसोपानमूलप्रदेशे रा० प्रकार णे, प्रश्न० ३ श्राश्र० द्वार । ( अत्र विस्तरः 'पट्ठाण' शब्दे ऽस्मिन्नेव भागे २ पृष्ठे गतः ) पतिष्मती-म० निस्तीर्णे जन्मपरिपालिते, प्र०१
"
1
सम्व० द्वार ।
पति-पति- पुं० । पाति रक्षतीति पतिः -भतार, नि० चू०४ उ० पातु न० वल्कलतनुनिष्पत्रे, आचा०२ ० १ ० ५
श्र० १ उ० ।
“
पद्म तुम न० । पतुल' शब्दार्थे, आचा० २ ० १ चू० ५ ० १ उ० । पतेरसपास पत्रयोदशवर्ष-२० प्रकर्षेण त्रयोदशे वर्षे
.
एहिं मुणी सयणेहि समये आसि पतेरसवासे । राई दिवं पि जयमाणे अपम से समाहिए झाइ ॥ ४॥ 'एतेषु ' पूर्वोक्तेषु ' शयनेषु' वसतिषु स मुनि: ' जगत्त्र यवेत्ता ऋतुबद्धेषु वर्षासु वा श्रमणः ' तपस्युद्युक्तः स. मना वासी निश्चलमना इत्यर्थः कियन्तं कालं याचत इति दर्शयति- पतेलसवा । त्ति ) प्रकर्षेण त्रयोदशं यावत्समस्तां रात्रि दिनमपि यतमानः संयमानुष्ठान ७
Jain Education International
पन्त
युक्तवान् तथाऽप्रमतो निद्रादिप्रमादरहितः समाहितः मनाः ' विस्रोतसिकारहितो धर्मध्यानं शुक्लध्यानं वा ध्या यतीति ॥ ४ ॥ श्राचा० १ ० १ ० १ उ० ।
6
पतेलसवास - प्रत्रयोदशवर्ष - न० । पतेलसवास-प्रत्रयोदशवर्ष न० । पतेरसबास' शब्दायें,
6
आचा० १४० १ ० १ उ० ।
पतेस - प्रदेश - पुं० । “ तदोस्तः " ॥ ८ । ४ । ३०७ ॥ पैशाच्या मिति सूत्रेण दकारस्य तकारः । प्रकृष्टावयवे, प्रा० ४ पाद । (अत्र विस्तरः 'पएस' शब्देऽस्मिन्नेव भागे २२ - २६ पृष्ठे गतः) । पतोदय- पतदुदय- न० । पतितपताके स्थाने, भ० ३ श०४ उ० । पत्र - पत्र - न० । पर्णे, स्था० ४ ठा० ३३० निम्बा - ऽश्वत्थादिपबजाते, रा० । प्रश्न० । दले, भ० १ ० १ उ० । दुमपत्तर पं रए जहा निवडर राइगणाण श्रश्वर । उस० १० अ० । [झा० । जी० । विशे० । दश० । लिखनाधारे, वाच पतन्ति ग
छन्ति तेनेति पत्रम् | पक्षपुढे, सूत्र० १० १४ श्र० । वाहनमात्रे, वाच० । पत्रस्य चतुर्विधो निक्षेपो द्रुमस्येव वेदितव्यः । उत्त० १० ० । ( कस्य वनस्पतेः पत्रं कियज्जीवम् ? इति 'असंतजीव ' शब्दे प्रथमभागे २६२ - २६४ पृष्ठे गतस् । ' प. तेयजीव' शब्दे च वक्ष्यते )
प्राप्त - त्रि० प्राप्ते, अधिगते, वाच० ।
पात्र न० । पतग्रहादिभाजने, उत्त० ६ श्र० । प्रश्न० । अथ पात्रस्य सर्वोऽधिकारः । पात्रनिक्षेपः-- तच्च पात्रं चतुविधस् । तद्यथा
नाम उवणा दविष, भावम्मि चउंम्विहं भवे पाये । एसो खलु पायस, निक्खेवो चउव्विहो होइ ॥ ६१४ || नामपात्रस्, स्थापनापात्रस्, द्रव्यपात्रस्. भावपात्रमिति चतुर्विधं पात्र एप तु पात्रस्य निक्षेपश्धतुर्विधो भवति । तत्र नाम-स्थापने सुगमत्वादनादृत्य द्रव्य भावपात्रे प्रतिपादयति
दब्बे तिविहं एगिं दिविगलं पंचिदिएहि निष्फर्म । भावे आया पत्तं, जो सीलंगाण आहारो ॥। ६१५॥ द्रव्यविषयं त्रिविधं पात्रम् । तद्यथा एकेन्द्रियनिष्पन्नस् वि. कलेन्द्रियनिष्प व एकेन्द्रियनिष्पक्षमपि लावुकादि वि कलेन्द्रियनिष्पत्रं शुक्तिखादिपञ्चेन्द्रियनिष्पन्नं कृत दन्त शृङ्गपात्रादि । भावे भावविषयं पात्रम् आत्मा । किं सर्व एच पथम् ? इत्याह-यः पूर्वोक्तानामष्टादशसहस्रसंख्यानां शीलाऽङ्गानामाधार श्राश्रयः स श्रात्मा साधूनां सम्बन्धी भावपात्रम्-भाजनस्, आधार इति पर्यायवचनत्वात् । दृ० १
उ० १ प्रक० । श्राचा० ।
कारणे पात्रग्रहणम्अतरंतचालडा, सेहाऽऽदेसा गुरु अहो | साहारयोग्गहाल दिकारणा पायग्रहणं तु ॥ १ ॥ (अ) खाना आदेशाः प्राघूर्णकाः (अससि) सु कुमारी राजपुत्रादिः प्रमजितः साधारणाय महात्सामान्योप टम्भार्थस्, अलब्धिकार्य चेति । स्था० ३ ठा०३ उ० । श्राचा० । कप्पर निम्गंधावा, निम्गंचखिं वा तच्च पापाई चा
For Private & Personal Use Only
www.jainelibrary.org