________________
(३६१) अभिधानराजेन्धः।
पाहावागरण
पएहावागरणदसा
पएहावागरण-प्रश्नव्याकरण-न। प्रश्नाश्च पृच्छाः, व्याक- पणहावागरणे शं एगो सूयक्खंधो, दस अज्झयणा एकरणानि च निर्वचनानि समाहारत्वात्प्रश्न व्याकरणम् । त.| सरगा, दससु चेव दिवसेसु उदिसिज्जंति, एकंतरसु श्रात्प्रतिपादको प्रन्थोऽपि प्रश्न व्याकरणम् । पा०। प्रश्नाः
यंबिलेसु निरुद्धसु पाउत्तभत्तपाणएणं अंग जहा थाछाविप्रश्नविद्यास्ता व्याक्रियन्ते अभिधीयन्तेऽस्मिन्निति प्रश्नव्याकरणम् । प्रषचनपुरुषस्य दशमेले । अयं च व्यु
यारस्स। त्पत्स्यर्थोऽस्य पूर्वकालेऽभूत् । इदानीं त्वाश्रवपञ्चक संघर- इति श्रीप्रश्नव्याकरणं दशमा समाप्तम । पञ्चकन्याकृतिरेवेहोपलभ्यते, अतिशयानां पूर्वाचार्यरैदयुगी. - “नमः श्रीवर्धमानाय, श्रीपार्श्वप्रभवे नमः । नानां पुष्टालम्बनप्रतिसेविपुरुषापेक्षयोत्तारितत्वादिति। अस्य नमः श्रीसरस्वत्यै, सहायेभ्यो, नमो नमः॥१॥ च श्रीमन्महावीरवर्धमानस्वामिसंबन्धी पश्चमगणनायकः इह हि गमनिकाथै यन्मयाऽभ्यूहयोक्तं, सुधर्मस्वामी सूत्रतो जम्बुखामिनं प्रति प्रणयनं चिकीर्षुः सं किमपि समयहीनं तद्विशोध्यं सुधीभिः। बन्धा-ऽभिधेय-प्रयोजनप्रतिपादनपरम "जम्बूदणमो अण्ड- न हि भवति विधेया सर्वथाऽस्मिन्नुपेक्षा. य-संघरविणिच्छियं पषयणस्स । निस्संदं घोच्छामि. निच्छ- दयितजिनमतानां तायिनां चाऽनिवर्गः॥२॥ यत्थं सुभासियत्थं महेसाहि" ॥ प्रश्न १ श्राश्रद्वार । स०। परेषां दुर्लक्षा भवति हि विवक्षा स्फुटमिदं, प्रश्नव्याकरणदशा
विशेषाकृद्धानामतुलवचनशानमहसाम ।
निराम्नायाऽधीभिः पुनरतितरां मादशजनैसे किं तं पाहावागरणाई ? पहावागरणेमु णं अट्ठत्तरं स्ततः शास्त्रार्थे मे वचनमनघं दुर्लभामिह ॥ ३ ॥ पसिणसयं, अहुत्तरं अपसिणसयं. अटुत्तरं पसिणाऽपसि- ततः सिद्धान्ततत्त्वः, स्वयमा स्वयत्नतः । णसयं । तं जहा-अंगुहपसिणाई.बाहुपसिणाई, अदागप
न पुनरस्मदाख्यात एव ग्राह्यो नियोगतः॥४॥
तथैवं माऽस्तु मे पापं, संघमत्युपजीवनात् । सिणाई अन्ने वि चित्ता दिव्वा विज्जाइसया, नागसुव.
वृद्धन्यायानुसारित्वा-द्धितार्थ च प्रवृत्तितः ॥५॥ लेहिं सदिं दिव्या संवाया आघविजंति । पहावा- यो जैनाभिमतं प्रमाणमनघं व्युत्पादयामासियान्, गरणाणं परित्ता वायणा, संखिज्जा अणुभोगदारा, प्रस्थानैर्विविधैर्निरस्य निखिलं बौद्धादिसम्बन्धि तत् । संखिज्जा वेढा, संखिज्जा सिलोगा, संखिज्जाओ नानावृत्तिकथाः कथापथमतिकान्तं च चके तपः, निज्जुत्तीउ, संखिज्जाओ संगहणीउ, संखिजाउ पडिवत्ती
निःसम्बन्धविहारमप्रतिहतं शास्त्रानुसारात्तथा ॥ ६॥
तस्याऽऽचार्यजिनेश्वरस्य,मदवद्वादिप्रतिस्पर्खिनउ, से णं अंगड्याए दसमे अंगे, एगे सुयक्वंधे, पणया
स्तद्वन्धोरपि बुद्धिसागर इति ख्यातस्य सूरे धि । लीसं अज्झयणा, पणयालीसं उद्देसणकाला, पणयाली- छन्दोबदनिबद्धबन्धुरवचःशब्दादिसल्लषमणः । सं समुद्देसणकाला, संखिज्जाई पयसहस्साइं पयग्गेणं, श्रीसंविग्नविहारिणः श्रुतनिधेश्चारित्रचूडामणेः॥ ७॥ संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता
शिष्येणाऽभयदेवाख्य-सूरिणा विवृतिः कृता।
प्रश्नव्याकरणाङ्गस्य, श्रुतभक्त्या समासतः॥८॥ तसा, अणंता थावरा, सासयकडनिबद्धनिकाइया जिण
निवृतिककुलनभस्तलचन्द्र-द्रोणाल्यसूरिमुख्येन । पनत्ता भावा आपविजंति, पन्नविज्जति, परूविज्जति,
पण्डितगणेन गुणवत्प्रियेण संशोधिता चेयम् ॥ ६॥ दंसिज्जंति, निदंसिर्जति, उवदंसिर्जति, से एवं पाया, प्रश्न०५ सम्ब० द्वार। एवं नाया, एवं विन्नाया, एवं चरणकरणपरूवणा - पएहावागरणदसा-प्रश्नव्याकरणदशा-स्त्री० । प्रश्नानां वियविज्जइ । से तं पण्हावागरणाई ।१०।।
चाविशेषाणां यानि व्याकरणानि तेषां प्रतिपादनपरा दशा अथ कानि प्रश्नव्याकरणानि ? प्रश्नः प्रतीतः, तद्विषयं नि
दशाध्ययनप्रतिबद्धा ग्रन्थपद्धतय इति प्रश्नव्याकरणदशा। र्वचनं व्याकरणम, तानि च बहूनि ततो बहुवचनान्तता, तेषु
प्रश्न०१ आथ द्वार०। दशमे अके. पा०। प्रश्नव्याकरणेषु अष्टोत्तरं प्रश्नशतम्, या विद्याः, मन्त्रा वा पणहावागरणदसाणं दस अज्झयणा पएणत्ता। तं जहाविधिना जप्यमानाः पृष्टा एवं सन्तः शुभाशुभ कथयन्ति उवमा, संखा, इसिभासियाई, आयरियभासियाई, महाते प्रश्नाः, तेषामष्टोत्तरं शतम् । याः पुनर्विचा, मन्त्रा वा
वीरभासियाई, खोमगपसिणाई, कोमलपसिणाई, अदागपविधिना जप्यमाना अपृष्टः एव शुभाऽशुभं कथयन्ति ते5प्रश्नाः तेषामष्टोत्तरं शतम् । तथा ये पृशः,अपृष्टाश्व कथय.
सिणाई, अंगुट्टपसिणाई, बाहुपसिणाई ॥ न्ति ते प्रश्नाऽप्रश्नाः, तेषामष्टोत्तरं शतमाख्यायते । तथा:
प्रश्नव्याकरणदशा होक्तरूपा न, रश्यमाना तु पञ्चाम्येऽपि च विविधा विद्यातिशयाः कथ्यन्ते, तथा नागकुमारैः श्रव पञ्चसंवरात्मिका। इतीहोक्तानां तूपभादीनामध्ययनाना. सुपर्णकुमारैः, अन्यैश्च भवनपतिभिः सह साधूनां दिव्याः
मक्षरार्थःप्रतीयमान एवेति । नघरम्-(पसिणाई तिमश्नविद्या संयादा जल्पषिधयः कथ्यन्ते-यथा भवन्ति तथा कथ्यन्ते यकाभिः समकादिपु देषतावतारः क्रियत इति । तत्र क्षामकं इत्यर्थः । शेषं निगद सिद्धम् । नवरम्-संख्येयानि पदसहस्रा- वस्त्रम् (महागो) प्रादर्शा,अष्टो हस्ताषयवः, बाहधी भुजा णि विनवतिलक्षा, षोडशसहस्रा इत्यर्थः।नं। स०अनु०।। इति । स्था०१० ठा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org