________________
(३००) अभिधानराजेन्क |
पह्या परिसद्
पञ्चविधं ज्ञान - मावृतं रविरिव मेधैस्तथा ॥ १ ॥ " अथवा ( से खुरां ति ) से शब्दः प्रतिवचनवाचिनो ऽथशब्द स्थायें स हि केनविरवित्पर्यनुयुक्तस्तथाविधविम भावेन स्वयमजानन् कुत एतन्ममाऽज्ञानमिति चिन्तयन् गुरुवचनमनुत्याऽऽत्मानमात्मनैव प्रतिपति से इति) अथ नूनं निश्चितमेतत् । शेषं प्राग्यत् । आह-यदि पूर्व कृतानि कर्माणि किं न तदेव वेदितानि उच्यते, अथेति वक्तव्यातरोपन्यासे, पश्चादयाधीत्तरकालमुदीर्यते विपश्यन्ते कर्मारयज्ञानफलानि कृतान्यलर्क * मूषिकविषविकारवत्, तथाविधद्रव्यसाचिव्यादेय तेषां विपाकदानात् । ततस्तद्विघाताचैव पत्नी विधेयः न तु विषाद। एवममुना प्रकारेणाऽऽश्वासय स्वस्थीकुरु, कम् ? श्रात्मानम्, मा वैक्लव्यं कृथा इत्यर्थः। उक्तमेव हेतुं निगमयन्नाह - शात्वा कर्म्मविपाकं कर्म्मणां कुत्सितविपाकम् । इत्थं महाऽपकर्षमाश्रित्य सूत्रद्वयं व्याख्यातम् । एतदेव तदुत्कर्षपक्ष एवं व्याख्यायतेोत्कर्षते परिभावनीयम्' से ' इत्युपवासे नूनं मया पूर्व कर्मास्यनुष्ठानानि ज्ञानप्रशंसादीनि ज्ञानमिह विमर्शपूर्वको बोध तत्फलानि कृतानि येनाऽहं ना, अपिशब्दस्य लुप्तनिर्दिष्टत्वा आऽपि पुरुषोऽप्यभिजानामि, पृष्ठः पर्वतुयुक्तः, फेनाऽव्य विवक्षितविशेषेण सर्वेणापीत्यर्थः । कस्मिश्चिद् यत्र तत्राऽपि वस्तुनि । अथ इत्युत्कर्षानन्तरम् (श्रपत्थ ति) श्रपथ्या' नि मायतिकटुकानि कर्माण्यज्ञानफलानि (उरिति शि) सूत्रत्वात् तियत्ययेन उदेष्यन्ति " वर्तमानसामीप्ये वर्तमाना" || ३ | ३. १३१॥ पाणि०) इत्यनेन वर्तमानसामीप्ये वा लडि उदीर्यन्ते सन्निहितकाल एवावेष्यन्तीत्यर्थः अयं चाऽऽशयः-उत्लेको हि ज्ञानावरणकारणम्, अवश्यवेद्यं च तत्, तदुदये च कुतो शानम् ? अनियते वाऽस्मिन् क उत्सेकः १ इत्येवमालोचयन्नाश्वासय- प्रज्ञावलेपावलुप्तवेतनमात्मानं स्वस्थीकुरु, शात्वा कर्मविपाकम् । इह च तन्त्रन्यायेन युगपत्र्थद्वयसंभवः । तन्त्रं च देयंप्रसारितास्तन्तवः, ततो यथा तदेकम् अनेकस्य तिरधीनस्य तन्तोः संमाहि तथा यदेकेन अनेकार्थस्याऽभिधानं स तन्त्रन्याय इति सूत्रद्वयार्थः ॥ ४०-४१ ॥ उत० पाइटी० २ अ० ।
Jain Education International
3
अस्मिंश्च प्रस्तुतसूत्रसूचितमुदाहरणमाहउज्जेणी कालखमणा, सागरखमया सुवरणभूमीए । इंदो आउयसे, पुच्छ सादिव्वफरणं च ।। १२० ।। ( ' उज्जेणी' ) उज्जयनी, कालक्षपणाः, सागरक्षपणाः, सुवर्णभूमौ इन्द्र श्रायुष्कशेषं पृच्छति सादिव्यकरणं चेति गाथारा ॥ १२० ॥ भाषार्थस्तु बुद्धसम्प्रदायात् का तव्यः । उत्त० पाइटी० २ श्र० । स च ( अज्जरक्खिय शब्दे प्रथमभागे २१५ पृष्ठे आर्थरक्षितकथावदन भावनीयः ) अत्र माऽपकर्षोपरि कालिकाचार्य सागरचन्द्रयोः कथाउज्जयनीतः कालिकाचार्याः प्रमादिनः स्वशिष्यान मुतया सुधर्णकुले स्वशिष्यसागरचन्द्रस्य समीपे प्राप्ताः । सागरच. न्द्रस्तु तानेकाकिनः समायातान् नोपलक्षयति । कालिकावार्या अपि न किचित्स्वस्वरूपोपलक्षणं दर्शयन्ति । अन्यदा सागरचन्द्रेण पर्षदि सिद्धान्तव्याख्यानं प्रारब्धस्, चम. कृता लोकाः सागरचन्द्रस्यास्यानं प्रशंसन्ति कालिकाचार्या * अलर्क उन्मत्त श्वा ।
पदसमत्थ
"
णां सागरचन्द्रेण पृष्टस् मद्व्याख्यानं कीदृशम् ? तैरुक्तम्भव्यम् । तेन च आचार्यैः समं तर्कवादः प्रारब्धः । परं तुल्यतया वक्तुं न शक्नोति । भृशं चमत्कृतः । अथ शि. ष्यास्ततः शय्यातरेण तिरस्कृताः त्रपां प्राप्ताः स्वगुरुं गवेपयन्तम्मलिताः 'कालिकाचार्याः समायान्ति इति प्र सिद्धिं कुर्वाणाः सुवर्णभूमौ प्राप्ताः । सागरचन्द्रः ' कालिकाचार्याः समायान्ति इति वृद्धस्य पुरा प्रोक्तवान् । - दः प्राह मयापि श्रुतमस्ति । सागरवन्द्रस्तेषां सन्मुख मायातः । तस्य तैः पृष्टम् किमत्र कालिकाचार्याः समायातास्सन्ति न वा ? तेनोक्तम् एकोऽत्र वृद्धस्समायातोऽस्ति, नापरः कोऽपीति । तेऽप्युपाश्रयान्तः समायाता उपलक्षि ताः कालिकाचार्याः प्रणतास्ते, सागरचन्द्रेण पश्चादुपपद तेषां मिथ्यादुष्कृतं दत्तम्- हा ! मया श्रुतलवगर्वाssध्मातेन श्रुतनिधयो यूयमाशातिता इति च कथितस् । कालिका चार्यैरुक्त-वत्स ! श्रुतगर्वो न कार्यः, यथा सागरचन्द्रेण तमदः कृतस्तथाऽपरैर्न श्रुतमदः कार्यः । उत्त० २ श्र० । परखापरिसहविजय पज्ञापरिहविजय पुं० अपाङ्ग पूर्व प्रकीर्णकविशारदस्य तर्का - ऽध्यात्मनिपुणस्य मम पुरस्तादन्ये सर्वेऽपि भास्करस्य पुरः खद्योता इव निष्प्रभा इति ज्ञा. नानन्दस्य निरसने, आव० १ अ० । । तीक्ष्ण बुद्धया परणामय-मज्ञामद-पुं० सीधा जन्ये मदे. "परणामयं पेय तयोमयं च विश्राम गोमयं च भिक्खु" सू श्र० १ ० १३ श्र० । पराणावरगुत्तमङ्गाकरगुप्त पुं. स्वनामख्याते दार्शनिके. पि. दुषि, नं० ।
पण्णावंत - प्रज्ञावत् - त्रि०। क्रियासहितज्ञानयुक्ते, उत्त० ७ श्र० । पकास पम्चाशत् स्त्री । पञ्चाऽऽयुषायां दश संख्यायाम् रा पणणासग पञ्चाशत्क वि० पञ्चाशवर्षजाते, "पद्मासनस्स चक्खुं हाय " तं० ।
पराणासा - पञ्चाशत्-स्त्री० । “पञ्चाशत्पश्चदश दत्ते "|| ८ |२| ४३ ॥ इति संयुक्तस्य णे परणाला ।' पण्णास ' इत्यर्थे, प्रा० २ पाद ।
पछी पत्नी श्री० यशसवन्धिन्यां भायायाम् सामान्य भार्यायास्, उत्त० २२ श्र० ।
परह-प्रश्न- पुं० । मध्-नङ् | "सूक्ष्म श्न-ष्ण-स्न-ह-क-वर्णाां एधः" ॥ ८ । २ । ७५ ॥ इति श्नस्य एहः । प्रा० २ पाद । पृच्छायाम्, आगमोक्तरीत्योपस्थितस्य साधुक्रियाकप ० ३ अधि अङ्गुष्ठ बाहु· प्रश्नादिकासु मन्त्रविद्यासु, स० १० अङ्ग । पहा - प्रस्नव - पुं० । स्तनस्तन्ये " श्रागयपरहया " पुत्र. स्नेहेन स्तनागतस्तन्या । अन्त० १ ० ३ वर्ग ८ श्र० । पण हवाहणय - प्रश्नवाहनक - न० स्थविरसुस्थित सुप्रतिबुद्धाभ्यां निर्गतस्य कोटिकगणस्य चतुर्थे कुले, २० क्षरा सिरिपरवाह कुलसम्भूय हरिसउरीयाका रभूश्रो अभयदेवसूरी" ती० ३८ कल्प। परहसमत्थ- प्रश्नसमर्थ-त्रि प्रश्नविषये प्रत्युतरदानसमर्थे, सूत्र० १० २ अ० २३० ।
For Private & Personal Use Only
-
1
www.jainelibrary.org