________________
(३८६) पावणिज्ज . प्रन्निधानराजेन्द्रः ।
परमापरिसह प्रदानयोग्ये, पञ्चा० ११ विव० । कथंचिदनाभोगादन्यथा प्र- परमाण-प्रज्ञान-न० । प्रकृष्टं ज्ञानं प्रशानम् । जीवाजीवपदार्थवृत्तौ,तथाऽपि गीतार्थेन संबोधयितुं शक्ये, पश्चा० ३ वि० । परिच्छेत्तरि शाने, प्राचा. १ श्रु०४१०४ उ० । सदसद्विवेपरमवणी-प्रज्ञापनी-स्त्री० । प्रज्ञाप्यतेऽर्थोऽनयेति प्रज्ञापनी । के, प्राचा० १श्रु०४.१ उ० । स० । बोधे, सूत्र०१ १० अर्थकथन्यां वक्तव्यायां भाषायाम् ,भ० १० श. ३ उ०।।
११०२ उ० । प्रज्ञायते येन तत्प्रज्ञानम्, यथावस्थितवस्तु. विनीतविनेयजनस्योपदेशदाने, ध०३ अधि। भ०। प्रशा।
ग्राहिणि शाने, आचा० ११०१०७ उ० । पदार्थाऽऽविर्भा. प्रज्ञापनी यथा-हिंसादिप्रवृत्तौ दुःखितादिर्भवति । दश० ७
बके, श्राचा. १ श्रु०६ अ. ३ उ० । प्रकर्षेण शायतेऽनेनेति अ०। शिष्यस्योपदेशे हेतुरूपा भाषा। संथा।
प्रज्ञानम् । खपरावभासकत्वादागमे, आचा०११०५ १०५ पहाविय-प्रज्ञापित-त्रि०।सामान्य विशेषपर्यायळकतीकरणे- |
उ.। श्रुतक्षाने, प्राचा०१ श्रु०६०४ उ० । मत्यादिक्षाने
च, श्राचा १ श्रु० ३ १०१ उ०। न प्रकटीकृते, उत्त. २६ असामान्यतो विनेयेभ्य कथि. ते, अनु० । प्रश्न । ग । नि० चू०।
परमाण-प्रज्ञानवत्-त्रि० । प्रकर्षेण ज्ञायतेऽनेनेति प्रज्ञानं
स्वपरावभासकत्वादागमः,तद्वन्तः प्रज्ञानवन्तः। आगमस्य वे. पएणवेता-प्रझापयित-त्रि० । प्रज्ञापके, इमं सावज्जं ति प
त्तरि, प्राचा० १ श्रु.५१० ५ उ० । सश्रुतिके, प्राचा. १ राणवेत्ता पडिसेवेत्ता भवह" स्था० ७ ठा० ।
२०६०२उ०। प्रकृष्टं ज्ञानं जीवाजीवपरिच्छेत, तद वि. पएणवेमाण-प्रज्ञापयत-त्रि । बोधयति, औ०।
द्यते यस्याऽसी प्रज्ञानवान् । प्राचा.११० ४ १०४ उ० ।
शानिनि, प्राचा०१ श्रु०६ १०४ उ०। पामसमत्त-प्रज्ञासमाप्त-त्रि० । प्रज्ञायां समाप्तः प्रशासमाप्तः, |
पएणापरिसह-प्रज्ञापरिषह-पुं० । प्रज्ञायतेऽनया वस्तुतत्त्वमिपटुप्रक्षे, सूत्र. श्रु०२ अ० २ उ०।।
ति प्रशा बुद्धचतिशयः, स एव परीषहः प्रशापरीषहः । परमसममिय-प्रज्ञासमन्वित-त्रि०।ौत्पत्तिक्यादिबुद्धया स.
प्रव०८६ द्वार । प्रज्ञया गर्वाऽकरणे, प्रक्षाया अभावे उद्धेगा. मन्विते, सूत्र.१ श्रु०४ अ०१ उ०।
ऽकरणे, भ०८ श. ८ उ० । मनोज्ञप्रज्ञाप्राग्भारप्राप्ती, नो पएणरह पञ्चदश-त्रि० ।' पञ्चदश' शब्दार्थे ।
गर्वमुद्हेत् । प्रज्ञाप्रतिपक्षणाऽप्यऽबुद्धिकत्वेन परीषहो भवप्रणा-प्रज्ञा-स्त्री० । प्रशानं प्रज्ञा, विशिष्टक्षयोपशमजन्यायांप्र
ति-नाहं किञ्चिजाने, मूर्योऽहं सर्वैः परिभूत इत्येवं परि
तापमुपागतस्य कर्मविपाकोऽयमिति मत्वा तदकरणात् पभूतवस्तुगतयथावस्थितधर्माऽऽलोचनरूपायां संविति,इयं चा
रीषहजयः ।प्रव०८६ द्वार। "प्रशां प्रशावतां पश्यन् , श्राभिनिबोधिकशानविशेष एव । नं० । श्रा० म०प्र० । विशे।
त्मन्य प्रशतां विदन् । न विषीदेन वा माद्येत्, प्रशोत्कर्षमुपास्वयं विमर्शपूर्वके वस्तुपरिच्छेदे, मतिज्ञानविशेषे, स. २२
गतः ॥२०॥" ध०३ अधि। समः । उत्त० । स्वबुद्धयोत्प्रेक्षणे, सूत्र. २ श्रु० ४
साम्प्रतमनन्तरोक्तपरीषहान् जयतोऽपि कस्यचिद् शानावश्र० । मतौ, सूत्र. २ श्रु० १ ० । सूक्ष्मार्थविषया
रणापगमात्प्रशाया उत्कर्षे, अपरस्य तु तदुदयादपकर्षे उत्सेयां मतौ, भ. १६ श० ३ उ० । स्था० । शाने, सूत्र
क-वैक्लव्यसंभव इति प्रज्ञापरीषहमाह१ श्रु. १२ अ०। स (गण)न्न त्ति वा. सइ तिवा, मति त्ति वा, पन त्ति वा एगट्टा । नि० ०१ उ० प्रा०च।
से नूणं मए पुव्वं, कम्माऽमाणफला कडा। सूत्र । विशिष्टपरिकर्मविषयायां बुद्धौ, चं० प्र०२० पाहु।
जेणाऽहं नाभिजाणामि, पुट्ठो केणइ कण्हुइ ॥४०॥ सूत्र० । प्रज्ञायतेऽनया वस्तुतत्त्वमिति प्रशा, हेयोपादेयविवे- अह पच्छा उइज्जंति, कम्माऽस्माणफला कडा । चिकायां बुद्धी, उत्त० ७ अ। सूत्रः । बुद्धधतिशये श्राव०४ एवमासासि अप्पाणं, णच्चा कम्मविवागयं ॥४१॥ अ० । क्रियासहिते शाने, उत्त० ७ अ० । सम्यक्त्वज्ञातौ,
• से ' शब्दो मागधप्रसिद्धया अथ-शब्दार्थे उपन्यासे, आचा० १ १०४ अ.१ उ०। तीक्ष्णबुद्धौ,सूत्र १श्रु०१३१०।
नूनं निश्चितम् , ' मया ' इत्यात्मनिर्देशः । पूर्व प्राक्, से पत्रया अक्खय सागरे वा, महोदही वा वि अणंतपारे।
क्रियन्त इति कर्माणि , तानि च मोहनीयादीन्यपि असौ भगवान्, प्रज्ञायतेऽनयेति प्रज्ञा, तया अक्षयो न संभवन्त्यत आह-अक्षानमनवबोधस्तत्फलानि ज्ञानावतस्य झातव्येऽर्थे बुद्धिः प्रतिक्षीयते, प्रतिहन्यते वा, तस्य रणरूपाणीत्यर्थः । कृतानि ज्ञाननिन्दादिभिरुपार्जितानि । हि बुद्धिः केवलज्ञानाख्या, सा च साद्यपर्यवसाना कालतः, यदुक्तम्-"ज्ञानस्य ज्ञानिनां चैव, निन्दा-प्रद्वेष मत्सरैः। द्रव्य-क्षेत्र भावैरप्यनन्ता । सूत्र. १ थु०६० । केवलज्ञा उपघातैश्च विश्व, ज्ञानघ्नं कर्म बध्यते"॥१॥ 'मया' ने, सूत्र०१ श्रु० ६.१ उ० । प्रज्ञा बुद्धिरीप्सितार्थसंपाद- इत्यभिधानं च स्वयमकृतस्योपभोगाऽसंभवात् । उक्तं चनविषया कुटुम्बकाभिवृद्धिविषया च, तद्योगाद् दशाऽपि "शुभा-ऽशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः । स्वयमे. प्रशा, प्रकर्षेण जानातीति प्रज्ञा दशदशानां पञ्चम्यां दशा. वोपभुज्यन्ते, दुःखानि च सुखानि च ॥१॥" कुत एतत् ? याम्, स्था० १० ठा० । तं । " पंचमी उ दसं पत्तो. आणुपु- इत्याह-येन हेतुना अहं नाभिजानामि नाभिमुख्येनाऽबबुव्वीए जो नरो । इच्छियत्थं विचिंतेति, कुडुंबं वाऽभिकख- ध्ये पृष्टः केनचित्स्वयमजानता, जानता वा (कराहु त्ति) ति ॥५॥" दश०१ अ० ।(अस्या गाथाया अर्थः 'दसा' सूत्रत्वात्कस्मिश्चित्सूत्रादी, वस्तुनि वा प्रगुणेऽपीत्यभिप्रायः, शब्दे चतुर्थभागे २४८४ पृष्ठ मूलगाथायां प्रतिपादितः)प्रकर्षे न हि स्वयं स्वच्छस्फटिकवदतिनिर्मलस्य प्रकाशरूपस्याण शायते उत्सर्गाऽपवादतत्त्वमनयेति छेदश्रुतगर्भायां रह-| ऽऽत्मनोऽप्रकाशकत्वम्, किंतु ज्ञानावृतिवशत एव । उक्त स्यवचनपद्धतौ, वृ० १ उ० १ प्रका।
हि " तत्र ज्ञानावरणीयं, नाम कर्म भवत्ति येनाऽस्य । तत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org