________________
परमवणा अभिधानराजेन्द्रः।
पक्षवाणिज्ज वकंती ६ उस्सासो ७
[' से किं तं पराणषणा !' इति] अथाऽस्य सूत्रस्य का समा जोणी यह चरिमाई १० ॥१॥
प्रस्तावः? उच्यते,प्रश्नसूत्रमिदम् । एतच्चादावुपन्यस्तमिदंशाभासा ११ सरीर १२ परिणाम १३,
पयति-पृच्छतो मध्यस्थबुद्धिमतोऽर्थिनो भगवदहदुपदिष्टत
त्वप्ररूपणा कार्या, न शेषस्य । तथा चोक्तम्-"मध्यस्थो बु. कसाया १४ इंदिय १५ प्रयोगे य १६ ।
द्धिमानर्थी, श्रोता पात्रमिति स्मृतः" । तत्र-से-शब्दो लेसा १७ कायडिइया १८,
मागधदेशीप्रसिद्धो निपातस्तत्र-शब्दार्थे । अथवा अथसम्मत्ते १६ अंतकिरिया य २० ॥२॥
शब्दार्थे, स च वाक्योपन्यासार्थः । किं इति परप्रश्ने, (तं ति) भोगाहणसंठाणा २१,
तावदिति द्रष्टव्यम्,तच क्रमोद्योतने। तत एष समुदायार्थ:
तिष्ठन्तु स्थानादीनि पदानि प्रष्टव्यानि वाचः क्रमवर्तित्यात्, किरिया २२ कम्मे इयावरे २३ ।
प्रशापनाऽनन्तरं च तेषामुपन्यस्तत्वात् । तत्र तावदेतावत् (कम्मस्स) बन्धए २४ (कम्मस्स) वेय (ए) २५ वेयस्स,
पृच्छामि-कि प्रयापना! इति । अथवा प्राकृतशैल्या अभिधे. बंधए २६ वेयवेयए २७॥३॥
यवलिङ्गवचनानि योजनीयानि इति न्यायादेवं द्रष्टव्यम्-सत्र भाहारे ५८ उवओगे २६,
का तावत्प्रज्ञापना' इति । एवं सामान्येन केनचित्य कृते पासण्या ३० सणिण ३१ संजमे ३२ चेव ।
सति भगवान् गुरुः शिष्यवचनानुरोधेनाऽऽरार्थ किश्वि. मोही ३३ पवियारण ३४ वे
च्छिष्योक्तं प्रत्युचार्याऽऽह-(पनवणा दुविहा पत्ता इति) यणा ३५ य तत्तो समुग्धाए ३६ ॥४॥
अनेन चागृहीतशिष्याभिधानेन निर्वचनसूत्रेणतदाचष्टेन अस्यां च प्रज्ञापनायां षट्त्रिंशत्पदानि भवन्ति; पदस, प्र.
सर्वमेव सूत्रं गणधरप्रश्न-तीर्थकरनिर्षचनरूपम्, किंतु किकरणस, अर्थाधिकार इति पर्यायाः। तानि व पदान्यमूनि.
चिदन्यथाऽपि,बाहुल्येन तु तथारूपम् । यत उक्तम् "बत्थं ('पनवणा' इत्यादि) गाथाचतुष्टयम् । तत्र प्रथमं पदं प्र.
भासर अरिहा, सुतं गंयंति गणहरा निउणं " इत्यादि । शापनाविषयं प्रश्नमधिकृत्य प्रवृत्तत्वात् प्रज्ञापना ।१एवं।
तत्र प्रशापना इति पूर्ववत्। द्विविधा द्विप्रकारा, प्रक्षप्ता प्रकद्वितीय स्थानानि । २। तृतीयं बहुवक्तव्यम् । ३। चतुर्थ
पिता।यदा तीर्थकराएव निर्वस्तारस्तदाऽयमों ऽबसेयो-भस्थितिः।४। पञ्चमं विशेषः। ५। षष्ठं व्युत्क्रान्तिः, व्युत्का
न्यैरपि तीर्थकरै यदा पुनरन्यः कश्चिदाचार्यस्तन्मतानुसारी स्तिलक्षणाधिकारयुक्तत्वात् । ६ । सप्तममुच्यासः।७अष्ट
तदा तीर्थकर-गणधरैरिति। द्वैविध्यमेवोपदर्शयति-(तं जहामें सम्शाः । ८ । नवमं योनिः । ६। दशमं चरमाणि, चर
जीवपनवणा य,अजीवपन्नवणाय) तथा इति वक्ष्यमाणभे. माणीति प्रश्नमुद्दिश्य प्रवृत्तत्वात् । १० । एकादशं भाषा ॥११॥
दकथनप्रकाशनार्थः । जीवन्ति प्राणान् धारयन्तीति जीवाः। द्वादशं शरीरस् । १२ । त्रयोदशं परिणामः। १३ । चतुईशं
प्राणाश्च द्विधा-द्रव्यप्राणाः, भावप्राणाश्च । तत्र द्रव्यप्राणा कषायाः । १४ । पञ्चदशमिन्द्रियस् । १५ । षोडशं प्रयोगः।१६।
इन्द्रियादयः, भावप्राणा शानादीनि । द्रव्यप्राणैरपि प्राणिनः सप्तदशं लेश्याः । १७ । अष्टादशं कायस्थितिः । १८ । एकोन
संसारसमापनानारकादयः केवलभावप्राणःप्राणिनो व्यपग. विंशतितमं सम्यक्त्वस् ।१६। विंशतितममन्तक्रिया ।२०। एक
तसमस्तकर्मसका सिद्धाः। जीवानां प्रज्ञापना जीवप्रशापना। विंशतितममवगाहनास्थानस् ।२१। द्वाविंशतितम फ्रिया ।२२।
न जीवा अजीया जीवविपरीतस्वरूपाः, ते च धर्मा-ऽधर्मात्रयोविंशतितमं कर्म । २३ । चतुर्विंशतितमं कर्मणो बन्ध
ऽऽकाश-पुद्रलास्तिकाया-ऽद्धासमयरूपाः, तेषां प्रज्ञापना भ. का, तस्मिन् हि यथा जीवः कर्मणो बन्धको भवति तथा
जीवप्रक्षापना । चकारी योरपि प्राधान्यस्यापनाौँ । न प्ररूप्यत इति तत् तथानाम । २४ । एवं पञ्चविंशतितमं का
खल्विहाऽन्यतरस्थाः प्रज्ञापनाया गुणभावः, एवं सर्वत्राप्यक्षमवेदकः। २५ । षड्विंशतितमं वेदस्य बन्धक इति वेदयते.
रगमनिका कार्या । (जीवाजीवप्रज्ञापनयोर्मेंदा जीवाजीषभेअनुभवतीति वेदस्तस्य बन्ध एव बन्धकः, किमुक्तं भवति
दानां प्ररूपणया गतार्था इति)। प्रशा०१पद। कति प्रकृतीर्वेदयमानस्य कतिप्रकृतीनां बन्धो भवति ? इति
एतद्दीकाकार:तत्र निरूप्यते ततस्तद्वेदस्य बन्ध इति नाम । २६ । एवं कां
नमत नयभङ्गकलितं, प्रमाणबहुलं विशुद्धसद्बोधस् । प्रकृति वेदयमानः कति प्रकृतीर्वेदयते इत्यर्थप्रतिपादकं वेद
जिनवचनमन्यतीर्थिक कुमतनिरासैकदुर्लखितस्॥१॥ वेदको माम सप्तविंशतितमम् । २७ । अष्टाविंशतितममाहार
जयति हरिभद्रसूरि-शकाकृतिकृतविषमभावार्थः। प्रतिपादकत्वादाहारः । २८ । एवमेकोनत्रिंशत्तममुपयोगः ।
यद्वचनवशावहमपि. जातो लेशन विपतिकरः ॥२॥ २६ । त्रिशत्तमं पासणय' त्ति दर्शनता । ३०। एकत्रिंश
कृत्वा प्रज्ञापनाटीकां. पुण्यं यदवाप मलयगिरिरनघम् । समं सज्ञा । ३१ । द्वात्रिंशत्तमं संयमः । ३२ । त्रयस्त्रिंश
तेन समस्तोऽपि जनो, लभतां जिनवचनसरोधम् ॥३॥ सममवधिः । ३३ । चतुस्त्रिंशत्तम प्रविचारणा । ३४ । प. |
प्रज्ञा० ३६ पद । ('सुय' शब्दे निक्षेपः) अत्रिंशत्तम वेदना । ३५ । षट्त्रिंशत्तमं समुद्घातः । ३६ । त· | पल्लवणाजोग्ग-मझापनायोग्य-त्रि० । प्रज्ञापनीये अभिलाप्ये, देवमुपन्यस्तानि पदानि ॥
श्रा० म०१०। साम्प्रतं यथाक्रमं पदगतानि सूत्र णि वक्तव्यानि, तत्र पासवगिज्ज-प्रकापनीय-वि० । प्रज्ञाप्यन्ते प्ररूप्यन्ते इति प्र. प्रथमपदगतमिदमादिमं सूत्रम् -
ज्ञापनीयाः। वचनपर्यायत्वेन श्रुतक्षानगोचरे, विशे। अभिलासे किं तं पावणा पएणवणा दुविहा पसत्ता । तं जहा
प्ये विशे० । सुखादयोध्ये. ध०२ अधिः । तदन्यो हि स्वाजीवपएणवणा य, अजीवपएणवणा य ।
ग्रहादरुत्यविषयानिवर्तयितुं न शक्यते इति श्रालोचना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org