________________
(३८७) पलवगा अभिधानराजेन्छ।
परमवणा बतुप्रत्ययः। अतिशायी च भगो बर्द्धमानस्वामिनः शेषप्राणि
सागरावृता असावयासन्नतरोपकारित्वादस्मविधानां न. गणापेक्षया त्रैलोक्याधिपतित्वात् । तेन भगवता परमाई.
मस्काराई इति तनमस्कारविषयमिदमपान्तराल एवाम्यकम्त्यमाहेमोपेतेनेत्यर्थः। पुनः कथंभूतेन इत्याह भव्यजननि
तकं गाथावयम् -(वायगवरवंसानो इत्यादि) वाचकाः प॑तिकरण भव्यस्तथाविधाऽनादिपारिणामिकभावात् सिद्धि
पूर्षविदः. वाचकाच ते वराश्च वाचकवराः वाचकप्रधानाः, गमनयोग्यः,स चाऽसौ जनश्च भव्यजनः,निर्वृतिनिर्वाणं सक
तेषां चंशःप्रवाहो वाचकवरवंशस्तस्मिन्, सूत्रे च पश्चमीलकर्ममलापगमनेन स्वखरूपलामतः परमस्वास्थ्यम् तछेतुः
निर्देशः प्राकृतत्वात् । प्राकृते हि सर्वासु विभक्तिप्यपि सम्यगदर्शनाचपि"कारणे कार्योपचारात्" निर्वृतिस्तत्करण
सर्वा विभक्तयो यथायोगं प्रवर्तन्ते। तथा चाह-पाणिशीलो निर्वृतिकरः, भव्यजनस्य निर्वृतिकरो भव्यजननिर्वृति
निःस्वप्राकृतव्याकरणे-" व्यत्ययोऽप्यासास्" इति । बयोकरस्तेन । आह भव्यग्रहणमभव्यव्यवच्छेदार्थम् अन्यथा तस्य
विंशतितमेन तथा च सुधर्मस्वामिन प्रारभ्य भगवानार्यनैरर्थक्यप्रसङ्गात् । तत इदमापतितं भव्यानामेव सम्य- श्यामनयोविंशतितम एव, किम्भूतेन ? धीरपुरुषेण, धीर्बुग्दर्शनादिकं करोति, नाऽभव्यानाम् । न चैतदुपपत्रं भगव- विस्तया राजत इति धीरः, धीरश्चासौ पुरुषश्च धीरपु. तो वीतरागत्वेन पक्षपातासम्भवात् । नैतत्सारं सम्यग्वस्तु-। रुषस्तेन, तथा दुर्द्धराणि प्राणातिपातादिनिवृत्तिलक्षणानि तस्वाऽपरिवानात् । भगवान् हि सवितेव प्रकाशमविशेषेण | पञ्च महाव्रतानि धारयतीति दुर्द्धरधरस्तेन, तथा मन्यते प्रवचनार्थमातनोति,केवलमभव्यानां तथास्वाभाब्यादेव ता.
जगतस्त्रिकालावस्थामिति मुनिस्तेन, विशिष्टसंवित्समन्विमसखगकुलानामिव सूर्यप्रकाशो न प्रवचनार्थ उपदिश्यमा तेनेत्यर्थः । पुनः कथंभूतेन ? इत्याह-पूर्वश्रुतसमृद्धबुद्धिना. नोऽपि उपकाराय प्रभवति । तथा चाह वादिमुख्यः-"सद्धर्म
पूर्वाणि च तत् श्रुतं च पूर्वश्रुतम्, तेन समृदा वृद्धिमुपगता बीजवपनानघकौशलस्य, यल्लोकबान्धव ! तवाऽपि खिलान्य
बुद्धिर्यस्य स पूर्वश्रुतसमृद्धबुद्धिस्तेन । पाह-यो वाचकवरवं. भूषन् । तन्नाद्भुतं खगकुलेविह तामसेषु, सूर्याशवो मधुक- | शान्तर्गतःस पूर्वश्रुतसमृद्धबुद्धिरेव भवति,ततः किमनेन वि. रीचरणावदाताः" ॥२॥ ततो भव्यानामेव भगवडूचनादुपका
शेषणेन ? सत्यमेतत्। किन्तु पूर्वविदोऽपि षट्स्थानकपतिता रोजायते इति भव्यजननिर्वृतिकरणेत्युक्तस् । किम् ? इत्याह- भवन्ति, तथा च चतुर्दशपूर्वमिदामपि मतिमधिकृत्य षट्('उवदंसिय' ति) उप सामीप्येन यथा श्रोतृणां झटिति यः
स्थानकं वक्ष्यति । ततश्राधिक्यप्रदर्शनार्थमिदं विशेषणमित्या थावस्थितवस्तुतत्त्वावबोधो भवति तथा स्फुटवचनैरित्यर्थः।
दोषः समिद्यबुद्धीण इत्यत्र 'णा' शम्दस्य हस्वत्वस्, 'द्धि'श. वर्शिता श्रवणगोचरं नीता उपदिष्टा इत्यर्थः। काऽसौ ? प्रशा. ब्दस्यच दीर्घता पार्षत्वात् । तथा श्रुतमनर्वापारत्वात् सुभा. पना, प्रज्ञाप्यन्ते प्ररूप्यन्ते जीवादयो भाषा अनया शब्द
षितरत्नयुक्तत्वाच्च सागर व श्रुतसागर: "व्याघ्रादिभिर्गी संहत्या इति प्रज्ञापना. किंविशिष्टा? इत्यत माह- तरजनि.
णिस्तद्गुणानुक्ती" इति समासः। तस्मात् 'विणेऊण' ति। धानस,हरतानि द्विविधानि भवन्ति, तद्यथा-द्रव्यरवानि, देशीववनमेतत् । साम्प्रतकालीनपुरुषयोग्यं वीनयित्वा इत्यभावरतानि । तब द्रव्यरत्नानि वैडूर्य मरकतेन्द्रनीलादीनि, र्थः। येनेदं प्रज्ञापनारूपं श्रुतरत्नमुत्तम प्रधानम्, प्राधान्यं च भाषरत्नानि श्रुत-मतादीनि । तद्रव्यरत्नानि न तात्त्विका. न शेवश्रुतरखापेक्षया किंतु स्वरूपतः । वसं शिष्यगणाय नीति भाषरलैरिहाऽधिकार तत एवं समासः श्रुतान्येव तस्मै भगवते शानैश्वर्यधर्मादिमते, पारात् सर्वहेयधर्मरत्नानि श्रुतरत्नानि, न तु श्रुतानि च रत्नानि च. नाऽपि
भ्यो यातः प्राप्तो गुणारत्यार्यः, स चासौ श्यामश्च आर्यश्रुतानि रत्नानीति, कुतः इति चेत् उच्यते प्रथमपो
श्यामस्तस्मै, सूत्रे च षष्ठी चतुर्थ्यर्थे द्रष्टव्या-चट्ठिविभत्तीए श्रुतव्यतिरिक्तद्रव्यररिहाधिकाराभावात्. द्वितीयपक्षे तु भन्न चउत्थी" इति वचनात् । अधुनोक्तसंबन्धैवयं गाथा। श्रुतानामेव तात्विकरत्नत्वात् शेषरत्नैरुपमाया प्रयोगात्। (अज्झयणं इत्यादि) अध्ययनमिदं प्रशापनाख्यम्, ननु यदी. निधानमिव निधानं श्रुतरत्नानां निधानं श्रुतरत्ननिधानस् । यमध्ययनं किमित्यस्याऽऽदावनुयोगादिद्वारोपन्यासो न कि. केषां प्रज्ञापना इत्यत आह-सर्वभावानास, सर्वे च ते भा यते ?। उच्यते-नायं नियमो यदवश्यमध्ययनादावुपक्रमा. वाश्च सर्वभावा जीवा जीवा-श्रव-बन्ध-संबर - छुपन्यासः क्रियत इति । अनियमोऽपि कुतोऽवसीयते? इति निर्जरा-मोक्षाः । तथाहि-अस्यां प्रज्ञापनायां पत्रिंशत्प- चेत् उच्यते-नन्धध्ययनादिष्वदर्शनात् । तथा चित्राधि. दानि; तत्र प्रज्ञापना-बहुवक्तव्य-विशेष चरम-परिणाम- कारयुक्तत्वाच्चित्रम, श्रुतमेव रनं श्रुतरत्नस, रष्टिवादस्य संक्षेषु पञ्चसु पदेषु जीवा-ऽजीवानां प्रशापना ! प्रयोगपदे कि- द्वादशस्याङ्गस्य निःभ्यन्द इव दृष्टिवादनिःष्यन्दः, सूत्रे नपुं. यापदे चाऽऽश्रवस्य "काय वास्मनःकर्मयोग आश्रवः" सकतानिर्देशः प्राकृतत्वात् । यथा वर्णितं भगवता श्रीम ति बचनात् । कर्मप्रकृतिपदे बन्धस्य प्ररूपणा। समुद्घात- महावीरवर्द्धमानस्वामिना इन्द्रभूतिप्रभृतीनामध्ययनार्थस्य पदे केवलिसमुदातमरूपणायां संवर निर्जरा-मोक्षाणां त्र वर्णितत्वात्। अध्ययनं वर्णितीमत्युक्तस, अहमपि तथा वर्णयाणाम् । शेषेषु तु स्थानादिषु पदेषु क्वचित् कस्यचिदिति । यिष्यामि। प्राह कथमस्य छमस्थस्य तथा वर्णयितुं शक्तिः? अथवा-सर्वभाषानामिति द्व्य-क्षेत्र काल-भावानाम् । एत. नैष दोषः सामान्यनाभिधेयपदाथेवर्णनमात्रमधिकृत्यैवमाभिः व्यतिरेकेणाऽन्यस्य प्रज्ञापनीयस्याऽभावात् । तत्र प्रज्ञापना- धानात् । तथा च महमपि तथा पर्णयिष्यामीति । किमुक्तं पदे जीवा-उजीवद्रव्याणां प्रशापना । स्थानपदे जीवाऽऽधार- भवति-तवनुसारेण वर्णयिष्यामि. न स्वमनीषिकयेति । स्य देवस्य। स्थितिपदे नारकादिस्थितिनिरूपणात् कालस्य।
षत्रिंशत् पदानिशेषपदेषु संख्या-सानाविपर्याय व्युत्कान्स्युच्ट्रासादानां भा. पानामिति । मस्याम गाथायाः "अज्झयणमिदं चित्तं "
पलवणा १ ठाणाई २, इत्यनया सहाभिसम्बम्धः। केवलं येनेयं सस्वानुग्रहाय भूत- बहुवत्तवं ३ ठि३४ विसेसा य ५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org