________________
पावणा
(३८६) भन्निधानराजेन्द्रः।
परमवणा
(तिविहा इत्यादि ) परं प्रशापनाभेदायभिधानम् । तत्र विधेन मनसा, वाचा, कायेन, अनेन योगत्रयव्यापारविकलं ज्ञानप्रज्ञापना भामिनिबोधिकाविपञ्चधा मानम् । एवं दर्शनं
द्रव्यवन्दनमित्याह । अभिवन्ध अभिमुखं वन्दित्वा प्रणम्येशायिकादि त्रिधा इत्यादि। स्था०३ ठा०४ उसूत्र०।"पन्नात्त
त्यर्थः। अनेन समानकर्तृकतया पूर्वकाले च क्वाप्रत्ययविबापाषण सिवा,विपत्ति वा.परूवण सिवा एगट्ठा।" नि०पू०
धानाद् नित्यानित्यैकान्तपक्षव्यवच्छेदमाह, एकान्तनित्या. १उ०म०नि००।फलकथने,कल्प०३ अधि०६क्षण । नि.
नित्यपक्षे क्त्वाप्रत्ययस्याऽसम्भवात् । तथाहि अप्रच्युताऽनु. दर्शनायाम् सम्म०१काएडाप्रकर्षेण निःशेषकुतीथितीर्थकरा
त्पनस्थिरैकस्वभावं नित्यस, तस्य कथं भिन्नकालक्रियासाध्येन यथावस्थितस्वरूपनिरूपणलक्षणेन झाप्यन्ते शिष्यबु
यकर्तृत्वोपपत्तिः ? आकालमेकस्वभावत्वेनैकस्या एव खावाऽऽरोप्यन्ते जीवा-उजीवादयः पदार्था अनयेति प्रज्ञापना
कस्याश्चित् क्रियायाः सदा भावप्रसङ्गात् । अनित्यमपि प्रकहिता-हितप्रवृत्ति निवृत्युपदेशयथावस्थितजीवाविपदार्थशा
त्यैकक्षण स्थितिधर्मकस, ततस्तस्याऽपि भिन्नकालाकियाइय. पनात्प्रहापना । प्रज्ञा० १ पद । अनु०।।
कर्तृत्वाऽयोगः, अवस्थानाभावादित्यलं विस्तरेण, अन्यत्र
सुचर्चितत्वात् । क्त्वाप्रत्ययस्योत्तरक्रियासापेक्षत्वादुत्तर "जयति ममदमरमुकुट-प्रतिबिम्बच्छमविहितबहुरूपः।
क्रियामाह (वंदामि जिणवरिंदं इत्यादि ) 'शूर' 'वीर' विक्राउद्धर्तुमिव समस्तं. विश्वं भवपकतो वीरः॥१॥
न्तौ । बीरयति स्म कषायादिशन् प्रति विकामति स्मेति जिनवचनामृतजलधि, बन्दे यद्विन्दुमात्रमादाय ।
वीरः । महांश्वासी वीरश्च महावीरः । इदं च महावीर इति अभवन्नूनं सस्वा, जन्मजराव्याधिपरिहीणा ॥२॥
नाम न यारच्छिकस्, किंतु यथावस्थितमनन्यसाधारण परीप्रणमत गुरुपदपकज-मधरीकृतकामधेनु-कल्पलतम् ।
षहोपसर्गादिविषयं धीरत्वमपेक्ष्य सुरासुरकृतस्, उक्तं चयदुपास्तिवशानिरुपम-मश्नुवते ब्रह्म तनुभाजः ॥ ३॥ "अयले भयभेरवाणं, खंतिस्वमे परीसहोवसग्गाणं देवहिं जामतिरपि गुरुचरण-पास्तिसमुभूतविपुलमतिविभवः।
कए महावीरे" इति । अनेनाऽपायापगमातिशयो ध्वन्यते। तं समयानुसारतोऽहं, विदधे प्रक्षापनाविवृतिम् ॥४॥ कथंभूतर इत्याह जिनवरेन्द्रम्-जयन्ति रागादिशबूनभिभअथ प्रज्ञापनेति कःशब्दार्थः? उच्यते-प्रकर्षेण निःशेयकुती.
वन्ति जिनास्ते च चतुर्विधास्तद्यथा-श्रुतजिना, अवधिजि. चितीर्थकरासाध्येन यथावस्थितस्वरूपनिरूपणलक्षणेन हा
नाः, मनःपर्यायजिनाः, केबलजिनाः । तत्र केवलिजिनत्वप्रप्यन्ते शिष्यबुखाबाजरोप्यन्ते जीवा-जीवादयः पदार्था अन.
तिपत्तये बरग्रहणम् । जिनानां बरा उत्तमा भूत भव-भाषि. पेति प्रज्ञापना । इयं च समवायाख्यस्य चतुर्थास्योपार तदु
भावस्वभावावभासिकेवलज्ञानकलितत्वाद जिनवराः। ते चा. बतार्थप्रतिपादनार्थस् । उक्त प्रतिपादनमनर्थकमिति चेत्, न,
उतीर्थकरा अपि सम्तः सामाग्यकेवलिनो भवन्ति, ततस्ती. उक्तानामपि विस्तरेणाऽभिधानस्य मन्दमतिविनेयजनानु.
र्थकरत्वप्रतिपस्यर्थमिन्द्रग्रहणम् । जिनवराणामिन्द्रो जिप्रहार्यतया सार्थकत्वात् । इयं चौपालमपि प्रायः सकलजीवा.
नवरेन्द्रः प्रकृएपुण्यस्कन्धरूपतीर्थकरनामकर्मोदयात्तीर्थजीवादिपदार्थशासनात् शाखस्, शास्त्रस्य चादौ प्रेक्षावतां
कर इत्यर्थः । अनेन हानातिशयम् , पूजातिशयं चाह । प्रवृस्पर्थमवश्यं प्रयोजमादित्रितयस्,मङ्गलं च वक्तव्यम्।उक्तं
सानातिशयमन्तरेण जिनेषु मध्ये उत्तमत्वस्य, पूजातिब-"प्रेक्षावतां प्रवृस्यर्थ, फलादित्रितयं स्फुटम्। मङ्गलं चैव
शयमन्तरेण जिनवराणामपि मध्ये इन्द्रत्वस्याऽयोगात् । शास्त्रादौ, वाच्यभिष्टार्थसिद्धये ॥१॥" इति । प्रशा।
तं पुनः किम्भूतम् ? इत्याह-त्रैलोक्यगुरुम्-गृणाति यथा
पस्थितं प्रवचनार्थमिति गुरुः,त्रैलोक्यस्य गुरुप्रैलोक्यगुरुः, ववगयजरमरणभए, सिद्धे अभिवंदिऊण तिविहणं । तथा च भगवान् अधोलोकनिवासिमवनपतिदेवेभ्यः, तिर्यबंदामि जिणवरिंद, तेलोकगुरुं महावीरं ॥१॥
ग्लोकनिवासिव्यन्तर-नर-पशु-विद्याधर-ज्योतिकेभ्यः ऊर्ध्व
लोकनिवासिवैमानिकदेवेभ्यश्च धर्म विदेश, तम् अनेन वागमुयरयणनिहाणं जिण-वरेणं भवियजणणिव्वुइकरेणं ।
तिशयमाह । एते चाऽपायापगमातिशयादयश्चत्वारोऽप्यतिउवदंसिया भगवया, पन्नवणा सव्वभावाणं ॥२॥ शया देहसौगन्ध्यादीनामतिशयानामुपलक्षणम्. तानन्तरेणैवायगवरवंसाओ, तेवीसइमेण धीरपुरिसेणं ।
तेषामसम्भवात्। ततश्चतुर्विंशदतिशयोपेतं भगवन्तं महावीदुदरघरेण मुणिणा, पुबसयसमिद्धबुद्धीण ॥ ३॥
रंबम्दे इत्युक्तं दृष्टव्यम् ।आह-जनु अषभादीन् व्युवस्य किसुयसागरा विणेऊ-ण जेण सुयरयणमुत्तमं दिसं।
मर्थ भगवतो महावीरस्य वन्दनम् ?। उच्यते वर्तमानतीर्था
धिपतित्वेनाऽसन्नोपकारित्वात्। तदेव आसन्नोपकारित्वं द. सीसगणस्स भगवत्री, तस्स णमो भज्जसामस्स ॥४॥
शयति- [सुयरयणं इत्यादि] अत्र प्रज्ञापनेति विशेष्यम् । शेष अज्झयणामणं चित्तं, सुयरयणं दिहिवायणीसंदं। सामानाधिकरण्येन,वैयाधिकरण्येन च विशेषणम्। [जिणवरे. जह परिणयं भगवया, अहमवि तह वएणइस्सामि ॥५॥ णं ति] जिनाः सामान्यकेवलिनस्तेषामपि वर उसमस्तीर्थक
वात् जिनवरस्तेन सामाद महावीरेण अन्यस्य वर्तमानती. सिद्धाभ नामादिभेवतोऽनेकधा, ततो यथोक्तसिजप्रतिप
र्थाधिपतित्वाभावात् । इह छमस्थक्षीण नाहजिनापेक्षया सास्पर्थ विशेषण माह व्यपगतजरामरणमयान् । जरा बयोहा
मान्यकेवलिनोऽपि जिनवरा उच्यन्ते, ततस्तत्कल्पं मा सामिलक्षणा, मरणं प्राण त्यागरूपस, भयमिहलोकादिभेदा
सीद्विनेयजन इति तीर्थकृत्वप्रतिपत्तये विशेषणान्तरमाहसप्तप्रकारस, उक्तं च "बह-परलोगा-वाण-मकम्हापा
भगवता-भगः समग्रेश्वर्यादिरूपः । उक्तं च-'ऐश्वर्यस्य सः जीव-मरण मसिलोए " इति । विशेषतोऽपुनर्भावरूपतया। मग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याऽर्थप्रयनस्य, पराणां अपगतानि शानि जरामरणभयानि येभ्यस्ते तथा तान्,त्रि- भगातीना" ॥१॥ भमोऽस्थाऽस्तीति भगवान्, अतिशयने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org